ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Pañcamasikkhāpadaṃ
     [442]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  aññataro  bhikkhu
sāvatthiyaṃ    aññatarissā    visikhāya   piṇḍāya   carati   .   aññatarāpi
bhikkhunī   tassā   visikhāya   piṇḍāya   carati   .  athakho  so  bhikkhu  taṃ
bhikkhuniṃ   etadavoca   gaccha  bhagini  amukasmiṃ  okāse  bhikkhā  dīyatīti .
Sāpi   [1]-   evamāha   gaccha  ayya  2-  amukasmiṃ  okāse  bhikkhā
dīyatīti   .   te   abhiṇhadassanena   sandiṭṭhā   ahesuṃ   .  tena  kho
pana samayena saṅghassa cīvaraṃ bhājiyati 3-.
     {442.1}  Athakho  sā  bhikkhunī  ovādaṃ  gantvā  yena  so bhikkhu
tenupasaṅkami    upasaṅkamitvā    taṃ    bhikkhuṃ    abhivādetvā   ekamantaṃ
aṭṭhāsi  .  ekamantaṃ  ṭhitaṃ  kho  taṃ  bhikkhuniṃ  so bhikkhu etadavoca ayaṃ me
bhagini cīvarapaṭiviso 4- sādiyissasīti .  āma ayya dubbalacīvaramhīti.
     {442.2}  Athakho  so  bhikkhu  tassā bhikkhuniyā cīvaraṃ adāsi. Sopi
kho  bhikkhu  dubbalacīvaro  hoti  .  bhikkhū taṃ bhikkhuṃ etadavocuṃ karohidāni te
āvuso   cīvaranti  .  athakho  so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Ye
te  bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti  kathaṃ hi
nāma   bhikkhu   bhikkhuniyā   cīvaraṃ  dassatīti  .pe.  saccaṃ  kira  tvaṃ  bhikkhu
bhikkhuniyā    cīvaraṃ    adāsīti    .    saccaṃ    bhagavāti   .   ñātikā
@Footnote: 1 Ma. kho .  2 Ma. gacchāyya .  3 Ma. bhājīyati .  4 Ma. cīvarapaṭivīso.
@Sī. cīvarapaṭiviṃso.
Te   bhikkhu   aññātikāti   .   aññātikā   bhagavāti   .   aññātako
moghapurisa   aññātikāya   na   jānāti   paṭirūpaṃ   vā   appaṭirūpaṃ   vā
santaṃ   vā   asantaṃ   vā   kathaṃ  hi  nāma  tvaṃ  moghapurisa  aññātikāya
bhikkhuniyā    cīvaraṃ    dassasi    netaṃ    moghapurisa    appasannānaṃ   vā
pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {442.3}  yo  pana  bhikkhu  aññātikāya  bhikkhuniyā  cīvaraṃ  dadeyya
pācittiyanti. Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [443]   Tena  kho  pana  samayena  bhikkhū  kukkuccāyantā  bhikkhunīnaṃ
pārivaṭṭakaṃ  cīvaraṃ  na  denti  .  bhikkhuniyo  ujjhāyanti  khīyanti vipācenti
kathaṃ  hi  nāma  ayyā  amhākaṃ  pārivaṭṭakaṃ  cīvaraṃ  na dassantīti. Assosuṃ
kho  bhikkhū  tāsaṃ  bhikkhunīnaṃ  ujjhāyantīnaṃ  khīyantīnaṃ  vipācentīnaṃ  .  athakho
te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ. Athakho bhagavā etasmiṃ nidāne
etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi anujānāmi bhikkhave
pañcannaṃ   pārivaṭṭakaṃ  dātuṃ  bhikkhussa  bhikkhuniyā  sikkhamānāya  sāmaṇerassa
sāmaṇeriyā   anujānāmi   bhikkhave   imesaṃ   pañcannaṃ  pārivaṭṭakaṃ  dātuṃ
evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {443.1}  yo  pana  bhikkhu  aññātikāya  bhikkhuniyā  cīvaraṃ  dadeyya
aññatra pārivaṭṭakā pācittiyanti.
     [444]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe    adhippeto    bhikkhūti    .    aññātikā    nāma    mātito
Vā  pitito  vā  yāva  sattamā  pitāmahayugā  asambaddhā . Bhikkhunī nāma
ubhatosaṅghe  upasampannā  .  cīvaraṃ  nāma  channaṃ  cīvarānaṃ  aññataraṃ  cīvaraṃ
vikappanupagaṃ  pacchimaṃ  1-  .  aññatra  pārivaṭṭakāti  ṭhapetvā  pārivaṭṭakaṃ
deti āpatti pācittiyassa.
     [445]    Aññātikāya    aññātikasaññī   cīvaraṃ   deti   aññatra
pārivaṭṭakā    āpatti    pācittiyassa    .    aññātikāya   vematiko
cīvaraṃ    deti    aññatra    pārivaṭṭakā    āpatti   pācittiyassa  .
Aññātikāya     ñātikasaññī    cīvaraṃ    deti    aññatra    pārivaṭṭakā
āpatti    pācittiyassa    .    ekato   upasampannāya   cīvaraṃ   deti
aññatra     pārivaṭṭakā     āpatti     dukkaṭassa     .    ñātikāya
aññātikasaññī     āpatti     dukkaṭassa    .    ñātikāya    vematiko
āpatti dukkaṭassa. Ñātikāya ñātikasaññī anāpatti.
     [446]    Anāpatti    ñātikāya    pārivaṭṭakaṃ   parittena   vā
vipulaṃ   vipulena   vā   parittaṃ   bhikkhunī   vissāsaṃ   gaṇhāti  tāvakālikaṃ
gaṇhāti    cīvaraṃ    ṭhapetvā    aññaṃ   parikkhāraṃ   deti   sikkhamānāya
sāmaṇeriyā ummattakassa ādikammikassāti.
                   Pañcamasikkhāpadaṃ niṭṭhitaṃ.
                            -------
@Footnote: 1 Sī. Yu. vikappanupagapacchimaṃ.



             The Pali Tipitaka in Roman Character Volume 2 page 284-286. https://84000.org/tipitaka/english/roman_read.php?B=2&A=5113              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=2&A=5113              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=442&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=61              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=442              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7911              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7911              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]