ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Dutiyasikkhāpadaṃ
     [685]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  bhagavā  bhikkhūnaṃ
anekapariyāyena     vinayakathaṃ     katheti     vinayassa    vaṇṇaṃ    bhāsati
vinayapariyattiyā     vaṇṇaṃ    bhāsati    ādissa    ādissa    āyasmato
upālissa   vaṇṇaṃ   bhāsati   .   bhikkhū   bhagavā   kho   anekapariyāyena
vinayakathaṃ    katheti    vinayassa    vaṇṇaṃ   bhāsati   vinayapariyattiyā   vaṇṇaṃ
bhāsati    ādissa    ādissa    āyasmato   upālissa   vaṇṇaṃ   bhāsati
handa    mayaṃ    āvuso    āyasmato    upālissa    santike    vinayaṃ
pariyāpuṇāmāti   .   te  ca  bahū  bhikkhū  therā  ca  navā  ca  majjhimā
ca āyasmato upālissa santike vinayaṃ pariyāpuṇanti.
     {685.1}   Athakho  chabbaggiyānaṃ  bhikkhūnaṃ  etadahosi  etarahi  kho
āvuso  bahū  bhikkhū  therā  ca  navā  ca  majjhimā ca āyasmato upālissa
santike   vinayaṃ   pariyāpuṇanti  sace  ime  vinaye  pakataññuno  bhavissanti
amhe  [1]-  yathicchakaṃ [2]- ākaḍḍhissanti parikaḍḍhissanti handa mayaṃ āvuso
vinayaṃ  vivaṇṇemāti  .  athakho  chabbaggiyā  bhikkhū  bhikkhū upasaṅkamitvā evaṃ
vadenti   3-   kiṃ   panimehi   khuddānukhuddakehi  sikkhāpadehi  uddiṭṭhehi
yāvadeva  kukkuccāya  vihesāya  vilekhāya  saṃvattantīti  .  ye  te bhikkhū
appicchā    .pe.    te    ujjhāyanti    khīyanti    vipācenti   kathaṃ
@Footnote: 1 Ma. yenicchakaṃ .  2 Ma. yāvadicchakaṃ .  3 Ma. Yu. vadanti.
Hi   nāma   chabbaggiyā   bhikkhū  vinayaṃ  vivaṇṇessantīti  .pe.  saccaṃ  kira
tumhe  bhikkhave  vinayaṃ  vivaṇṇethāti  .  saccaṃ  bhagavāti  .  vigarahi buddho
bhagavā   kathaṃ   hi   nāma   tumhe  moghapurisā  vinayaṃ  vivaṇṇessatha  netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {685.2}  yo  pana  bhikkhu  pātimokkhe uddissamāne evaṃ vadeyya
kiṃ    panimehi    khuddānukhuddakehi   sikkhāpadehi   uddiṭṭhehi   yāvadeva
kukkuccāya   vihesāya   vilekhāya   saṃvattantīti   sikkhāpadavivaṇṇanake  1-
pācittiyanti.
     [686]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   pātimokkhe  uddissamāneti
uddissante   2-  vā  uddisāpente  vā  sajjhāyaṃ  vā  karonte .
Evaṃ    vadeyyāti    kiṃ    panimehi    khuddānukhuddakehi    sikkhāpadehi
uddiṭṭhehi    yāvadeva    kukkuccāya   vihesāya   vilekhāya   saṃvattanti
ye   imaṃ   pariyāpuṇanti   tesaṃ  kukkuccaṃ  hoti  vihesā  hoti  vilekhā
hoti   ye   imaṃ   na   pariyāpuṇanti  tesaṃ  kukkuccaṃ  na  hoti  vihesā
na   hoti   vilekhā  na  hoti  anuddiṭṭhaṃ  idaṃ  varaṃ  anuggahitaṃ  idaṃ  varaṃ
apariyāputaṃ   3-  idaṃ  varaṃ  adhāritaṃ  idaṃ  varaṃ  vinayo  vā  antaradhāyatu
ime    vā    bhikkhū    apakataññuno    hontūti   upasampannassa   vinayaṃ
vivaṇṇeti āpatti pācittiyassa.
     [687]   Upasampanne   upasampannasaññī   vinayaṃ  vivaṇṇeti  āpatti
@Footnote: 1 Ma. sikkhāpadavivaṇṇake .  2 Ma. uddisante vā .  3 Ma. apariyāpuṭaṃ.
Pācittiyassa   .   upasampanne   vematiko   vinayaṃ   vivaṇṇeti   āpatti
pācittiyassa    .    upasampanne    anupasampannasaññī   vinayaṃ   vivaṇṇeti
āpatti    pācittiyassa    .    aññaṃ    dhammaṃ    vivaṇṇeti    āpatti
dukkaṭassa    .    anupasampannassa    vinayaṃ    vā   aññaṃ   vā   dhammaṃ
vivaṇṇeti    āpatti    dukkaṭassa    .   anupasampanne   upasampannasaññī
āpatti   dukkaṭassa   .  anupasampanne  vematiko  āpatti  dukkaṭassa .
Anupasampanne anupasampannasaññī āpatti dukkaṭassa.
     [688]   Anāpatti   na   vivaṇṇetukāmo   iṅgha  tāva  suttante
vā    gāthāyo    vā   abhidhammaṃ   vā   pariyāpuṇassu   pacchā   vinayaṃ
pariyāpuṇissasīti bhaṇati ummattakassa ādikammikassāti.
                   Dutiyasikkhāpadaṃ niṭṭhitaṃ.
                           --------



             The Pali Tipitaka in Roman Character Volume 2 page 452-454. https://84000.org/tipitaka/english/roman_read.php?B=2&A=8136              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=2&A=8136              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=685&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=108              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=685              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9863              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9863              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]