ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Aṭṭhamasikkhāpadaṃ
     [711]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū   pesalehi   bhikkhūhi   saddhiṃ   bhaṇḍanti   .   pesalā  bhikkhū  evaṃ
vadenti   alajjino   ime   āvuso   chabbaggiyā   bhikkhū   na   sakkā
imehi   saha   bhaṇḍitunti   .   chabbaggiyā   bhikkhū  evaṃ  vadenti  kissa
tumhe   āvuso  amhe  alajjivādena  pāpethāti  .  kahaṃ  pana  tumhe
āvuso   assutthāti   .   mayaṃ   āyasmantānaṃ  upassutiṃ  tiṭṭhamhāti .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   chabbaggiyā   bhikkhū  bhikkhūnaṃ  bhaṇḍanajātānaṃ  kalahajātānaṃ
vivādāpannānaṃ    upassutiṃ   tiṭṭhissantīti   .pe.   saccaṃ   kira   tumhe
bhikkhave   bhikkhūnaṃ   bhaṇḍanajātānaṃ   kalahajātānaṃ   vivādāpannānaṃ  upassutiṃ
tiṭṭhathāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho bhagavā kathaṃ hi nāma tumhe
moghapurisā     bhikkhūnaṃ    bhaṇḍanajātānaṃ    kalahajātānaṃ    vivādāpannānaṃ
upassutiṃ     tiṭṭhissatha     netaṃ     moghapurisā     appasannānaṃ    vā
pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {711.1}   yo   pana   bhikkhu  bhikkhūnaṃ  bhaṇḍanajātānaṃ  kalahajātānaṃ
vivādāpannānaṃ   upassutiṃ   tiṭṭheyya  yaṃ  ime  bhaṇissanti  taṃ  sossāmīti
etadeva paccayaṃ karitvā anaññaṃ pācittiyanti.
     [712]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe    adhippeto    bhikkhūti   .   bhikkhūnanti   aññesaṃ   bhikkhūnaṃ  .
Bhaṇḍanajātānaṃ    kalahajātānaṃ    vivādāpannānanti    adhikaraṇajātānaṃ  .
Upassutiṃ    tiṭṭheyyāti    imesaṃ    sutvā   codessāmi   sāressāmi
paṭicodessāmi    paṭisāressāmi    maṅkuṃ    1-    karissāmīti   gacchati
āpatti   dukkaṭassa   .   yattha  ṭhito  suṇāti  āpatti  pācittiyassa .
Pacchato   gacchanto   turito   gacchati  sossāmīti  āpatti  dukkaṭassa .
Yattha   ṭhito   suṇāti   āpatti   pācittiyassa   .   purato   gacchanto
ohīyati   sossāmīti   āpatti   dukkaṭassa   .   yattha   ṭhito   suṇāti
āpatti   pācittiyassa   .   bhikkhussa   ṭhitokāsaṃ  vā  nisinnokāsaṃ  vā
nipannokāsaṃ   vā  āgantvā  mantentaṃ  ukkāsitabbaṃ  vijānāpetabbaṃ .
No  ce  ukkāseyya  vā  vijānāpeyya  vā  āpatti  pācittiyassa .
Etadeva   paccayaṃ   karitvā   anaññanti   na   añño   koci   paccayo
hoti upassutiṃ tiṭṭhituṃ.
     [713]     Upasampanne     upasampannasaññī    upassutiṃ    tiṭṭhati
āpatti   pācittiyassa   .   upasampanne   vematiko   upassutiṃ   tiṭṭhati
āpatti    pācittiyassa    .   upasampanne   anupasampannasaññī   upassutiṃ
tiṭṭhati   āpatti   pācittiyassa   .   anupasampannassa   upassutiṃ   tiṭṭhati
āpatti    dukkaṭassa    .    anupasampanne    upasampannasaññī   āpatti
dukkaṭassa    .    anupasampanne    vematiko   āpatti   dukkaṭassa  .
@Footnote: 1 Ma. maṅkū.
Anupasampanne anupasampannasaññī āpatti dukkaṭassa.
     [714]    Anāpatti   imesaṃ   sutvā   oramissāmi   viramissāmi
vūpasamissāmi    1-    attānaṃ   parimocessāmīti   gacchati   ummattakassa
ādikammikassāti.
                   Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
                           --------
@Footnote: 1 Sī. vūpasamessāmi.



             The Pali Tipitaka in Roman Character Volume 2 page 467-469. https://84000.org/tipitaka/english/roman_read.php?B=2&A=8400              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=2&A=8400              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=711&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=114              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=711              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10088              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10088              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]