ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Tatiyasikkhāpadaṃ
     [788]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sāvatthiyaṃ
aññataraṃ    kulaṃ    ubhato   pasannaṃ   hoti   saddhāya   vaḍḍhati   bhogena
hāyati  .  yaṃ  tasmiṃ  kule  uppajjati  purebhattaṃ  khādanīyaṃ vā bhojanīyaṃ vā
taṃ   sabbaṃ   bhikkhūnaṃ   vissajjetvā   appekadā   anasitā   acchanti .
Manussā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā
sakyaputtiyā    na    mattaṃ   jānitvā   paṭiggahessanti   ime   imesaṃ
datvā    appekadā   anasitā   acchantīti   .   assosuṃ   kho   bhikkhū
tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  athakho
te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi
anujānāmi    bhikkhave   yaṃ   kulaṃ   saddhāya   vaḍḍhati   bhogena   hāyati
evarūpassa   kulassa   ñattidutiyena   kammena  sekkhasammatiṃ  dātuṃ  evañca
pana   bhikkhave   dātabbā   .   byattena   bhikkhunā   paṭibalena  saṅgho
ñāpetabbo
     {788.1}   suṇātu  me  bhante  saṅgho  itthannāmaṃ  kulaṃ  saddhāya
vaḍḍhati    bhogena    hāyati    .   yadi   saṅghassa   pattakallaṃ   saṅgho
itthannāmassa kulassa sekkhasammatiṃ dadeyya. Esā ñatti.
     {788.2}  Suṇātu  me  bhante saṅgho itthannāmaṃ kulaṃ saddhāya vaḍḍhati
Bhogena  hāyati  .  saṅgho  itthannāmassa  kulassa  sekkhasammatiṃ  deti .
Yassāyasmato   khamati   itthannāmassa   kulassa  sekkhasammatiyā  dānaṃ  so
tuṇhassa yassa nakkhamati so bhāseyya.
     {788.3}  Dinnā  saṅghena  itthannāmassa  kulassa  sekkhasammati .
Khamati  saṅghassa  tasmā  tuṇhī  .  evametaṃ  dhārayāmīti  .  evañca  pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {788.4}  yāni  kho  pana  tāni  sekkhasammatāni  kulāni  yo pana
bhikkhu   tathārūpesu   sekkhasammatesu   kulesu  khādanīyaṃ  vā  bhojanīyaṃ  vā
sahatthā  paṭiggahetvā  khādeyya  vā  bhuñjeyya  vā  paṭidesetabbaṃ tena
bhikkhunā   gārayhaṃ   āvuso   dhammaṃ  āpajjiṃ  asappāyaṃ  pāṭidesanīyaṃ  taṃ
paṭidesemīti.
     {788.5} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [789]   Tena   kho  pana  samayena  sāvatthiyaṃ  ussavo  hoti .
Manussā   bhikkhū   nimantetvā   bhojenti   .   taṃpi   kho   kulaṃ  bhikkhū
nimantesi   .   bhikkhū   kukkuccāyantā  nādhivāsenti  paṭikkhittaṃ  bhagavatā
sekkhasammatesu  kulesu  khādanīyaṃ  vā  bhojanīyaṃ  vā  sahatthā paṭiggahetvā
khādituṃ   bhuñjitunti   .   te  ujjhāyanti  khīyanti  vipācenti  kinnu  kho
nāma   amhākaṃ   jīvitena   yaṃ   ayyā   amhākaṃ  na  paṭiggaṇhantīti .
Assosuṃ   kho   bhikkhū   tesaṃ  ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ .
Athakho   te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
anujānāmi   bhikkhave   nimantitena   sekkhasammatesu  kulesu  khādanīyaṃ  vā
Bhojanīyaṃ   vā   sahatthā   paṭiggahetvā   khādituṃ   bhuñjituṃ  evañca  pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {789.1}  yāni  kho  pana  tāni  sekkhasammatāni  kulāni  yo pana
bhikkhu   tathārūpesu   sekkhasammatesu   kulesu  pubbe  animantito  khādanīyaṃ
vā  bhojanīyaṃ  vā  sahatthā  paṭiggahetvā  khādeyya  vā  bhuñjeyya  vā
paṭidesetabbaṃ    tena    bhikkhunā   gārayhaṃ   āvuso   dhammaṃ   āpajjiṃ
asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.
     {789.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [790]   Tena  kho  pana  samayena  aññataro  bhikkhu  tassa  kulassa
kulupako   hoti   .   athakho   so   bhikkhu   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya     yena    taṃ    kulaṃ    tenupasaṅkami    upasaṅkamitvā
paññatte   āsane   nisīdi   .   athakho  so  bhikkhu  gilāno  hoti .
Athakho   te   manussā   taṃ   bhikkhuṃ   etadavocuṃ   bhuñjatha   bhanteti .
Athakho   so   bhikkhu   bhagavatā   paṭikkhittaṃ   animantitena  sekkhasammatesu
kulesu   khādanīyaṃ   vā   bhojanīyaṃ   vā   sahatthā  paṭiggahetvā  khādituṃ
bhuñjitunti     kukkuccāyanto    na    paṭiggahesi    nāsakkhi    piṇḍāya
carituṃ   chinnabhatto   ahosi   .   athakho   so  bhikkhu  ārāmaṃ  gantvā
bhikkhūnaṃ  etamatthaṃ  ārocesi  .  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ.
Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā
bhikkhū     āmantesi     anujānāmi    bhikkhave    gilānena    bhikkhunā
sekkhasammatesu  kulesu  khādanīyaṃ  vā  bhojanīyaṃ  vā  sahatthā paṭiggahetvā
Khādituṃ bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {790.1}  yāni  kho  pana tāni sekkhasammatāni kulāni yo pana bhikkhu
tathārūpesu    sekkhasammatesu    kulesu   pubbe   animantito   agilāno
khādanīyaṃ   vā   bhojanīyaṃ   vā   sahatthā   paṭiggahetvā  khādeyya  vā
bhuñjeyya    vā    paṭidesetabbaṃ   tena   bhikkhunā   gārayhaṃ   āvuso
dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.
     [791]    Yāni    kho   pana   tāni   sekkhasammatāni   kulānīti
sekkhasammataṃ   nāma   kulaṃ   yaṃ   kulaṃ   saddhāya  vaḍḍhati  bhogena  hāyati
evarūpassa   kulassa  ñattidutiyena  kammena  sekkhasammati  dinnā  hoti .
Yo   panāti   yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ  imasmiṃ  atthe
adhippeto   bhikkhūti   .  tathārūpesu  sekkhasammatesu  kulesūti  evarūpesu
sekkhasammatesu  kulesu  .  animantito  nāma  ajjatanāya  vā  svātanāya
vā   animantito   gharupacāraṃ  okkamante  nimantenti  eso  animantito
nāma   .   nimantito  nāma  ajjatanāya  vā  svātanāya  vā  nimantito
gharupacāraṃ  anokkamante  nimantenti  eso  nimantito  nāma . Agilāno
nāma   sakkoti  piṇḍāya  carituṃ  .  gilāno  nāma  na  sakkoti  piṇḍāya
carituṃ   .   khādanīyaṃ   nāma   pañca  bhojanāni  yāmakālikaṃ  sattāhakālikaṃ
yāvajīvikaṃ   ṭhapetvā   avasesaṃ   khādanīyaṃ   nāma   .   bhojanīyaṃ   nāma
pañca   bhojanāni   odano  kummāso  sattu  maccho  maṃsaṃ  .  animantito
agilāno      khādissāmi     bhuñjissāmīti     paṭiggaṇhāti     āpatti
Dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.
     [792]   Sekkhasammate   sekkhasammatasaññī   animantito   agilāno
khādanīyaṃ   vā   bhojanīyaṃ   vā   sahatthā   paṭiggahetvā   khādati   vā
bhuñjati   vā   āpatti   pāṭidesanīyassa   .   sekkhasammate   vematiko
animantito  agilāno  khādanīyaṃ  vā  bhojanīyaṃ  vā  sahatthā  paṭiggahetvā
khādati   vā   bhuñjati   vā   āpatti  pāṭidesanīyassa  .  sekkhasammate
asekkhasammatasaññī    animantito    agilāno    khādanīyaṃ   vā   bhojanīyaṃ
vā    sahatthā   paṭiggahetvā   khādati   vā   bhuñjati   vā   āpatti
pāṭidesanīyassa   .   yāmakālikaṃ   sattāhakālikaṃ  yāvajīvikaṃ  āhāratthāya
paṭiggaṇhāti    āpatti    dukkaṭassa    .    ajjhohāre   ajjhohāre
āpatti    dukkaṭassa    .   asekkhasammate   sekkhasammatasaññī   āpatti
dukkaṭassa    .    asekkhasammate   vematiko   āpatti   dukkaṭassa  .
Asekkhasammate asekkhasammatasaññī anāpatti.
     [793]    Anāpatti    nimantitassa   gilānassa   nimantitassa   vā
gilānassa   vā   sesakaṃ   bhuñjati   aññesaṃ   bhikkhā   tattha   paññattā
hoti   gharato   nīharitvā   denti   niccabhatte   salākabhatte   pakkhike
uposathike    pāṭipadike    yāmakālikaṃ   sattāhakālikaṃ   yāvajīvikaṃ   sati
paccaye paribhuñjāti deti ummattakassa ādikammikassāti.
                   Tatiyasikkhāpadaṃ niṭṭhitaṃ.
                          ---------



             The Pali Tipitaka in Roman Character Volume 2 page 521-525. https://84000.org/tipitaka/english/roman_read.php?B=2&A=9389              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=2&A=9389              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=788&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=132              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=788              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10326              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10326              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]