ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Pattavaggassa pañcamasikkhāpadaṃ
     [114]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī  gilānā  hoti  .  athakho  aññataro  upāsako  yena  thullanandā
bhikkhunī      tenupasaṅkami      upasaṅkamitvā      thullanandaṃ      bhikkhuniṃ
etadavoca  kacci  ayye  khamanīyaṃ  kacci  yāpanīyanti  .  na  me  āvuso
khamanīyaṃ    na    yāpanīyanti   .   amukassa   ayye   āpaṇikassa   ghare
@Footnote: 1-2 Ma. Yu. etthantare anaññaṃ viññāpetīti pāṭhadvayaṃ dissati.
Kahāpaṇaṃ   nikkhipissāmi   tato  yaṃ  iccheyyāsi  taṃ  āharāpeyyāsīti .
Thullanandā     bhikkhunī     aññataraṃ     sikkhamānaṃ    āṇāpesi    gaccha
sikkhamāne amukassa āpaṇikassa gharā kahāpaṇassa telaṃ āharāti.
     {114.1}  Athakho  sā  sikkhamānā tassa āpaṇikassa gharā kahāpaṇassa
telaṃ   āharitvā  thullanandāya  bhikkhuniyā  adāsi  .  thullanandā  bhikkhunī
evamāha  1-  na  me  sikkhamāne  telena attho sappinā me atthoti.
Athakho  sā  sikkhamānā  yena  so  āpaṇiko  tenupasaṅkami  upasaṅkamitvā
taṃ  āpaṇikaṃ  etadavoca  na  kira  āvuso  ayyāya telena attho sappinā
attho  handa  te  telaṃ  sappiṃ  me dehīti. Sace mayaṃ ayye vikkītaṃ bhaṇḍaṃ
puna   ādiyissāma   kadā   amhākaṃ  bhaṇḍaṃ  vikkāyissati  telassa  kayena
telaṃ  haṭaṃ  sappissa  kayaṃ  āhara  sappiṃ  harissasīti. Athakho sā sikkhamānā
rodantī   aṭṭhāsi   .   bhikkhuniyo  taṃ  sikkhamānaṃ  etadavocuṃ  kissa  tvaṃ
sikkhamāne rodasīti.
     {114.2}  Athakho  sā  sikkhamānā  bhikkhunīnaṃ etamatthaṃ ārocesi.
Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti  khīyanti vipācenti
kathaṃ   hi   nāma   ayyā  thullanandā  [2]-  aññaṃ  cetāpetvā  aññaṃ
cetāpessatīti   .pe.   saccaṃ   kira  bhikkhave  thullanandā  bhikkhunī  aññaṃ
cetāpetvā  aññaṃ  cetāpetīti  3-  .  saccaṃ  bhagavāti. Vigarahi buddho
bhagavā    kathaṃ    hi    nāma    bhikkhave    thullanandā   bhikkhunī   aññaṃ
@Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ na dissati. 2 Ma. etthantare bhikkhunīti dissati. 3 Ma.
@cetāpesīti saccaṃ.
Cetāpetvā   aññaṃ   cetāpessati   netaṃ   bhikkhave  appasannānaṃ  vā
pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {114.3} yā pana bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpeyya nissaggiyaṃ
pācittiyanti.
     [115]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā  bhikkhunīti  .  aññaṃ  cetāpetvāti  yaṅkiñci
cetāpetvā   .  aññaṃ  cetāpeyyāti  taṃ  ṭhapetvā  aññaṃ  cetāpeti
payoge   dukkaṭaṃ   paṭilābhena   nissaggiyaṃ   hoti   nissajjitabbaṃ  saṅghassa
vā  gaṇassa  vā  ekabhikkhuniyā  vā  .  evañca pana bhikkhave nissajjitabbaṃ
.pe.  idaṃ  me  ayye  aññaṃ  cetāpetvā  aññaṃ  cetāpitaṃ  nissaggiyaṃ
imāhaṃ   saṅghassa   nissajjāmīti   .pe.   dadeyyāti  .pe.  dadeyyunti
.pe. Ayyāya dammīti.
     [116]    Aññe    aññasaññā    aññaṃ   cetāpeti   nissaggiyaṃ
pācittiyaṃ    .    aññe    vematikā    aññaṃ   cetāpeti   nissaggiyaṃ
pācittiyaṃ    .    aññe   anaññasaññā   aññaṃ   cetāpeti   nissaggiyaṃ
pācittiyaṃ   .  anaññe  aññasaññā  1-  āpatti  dukkaṭassa  .  anaññe
vematikā 2- āpatti dukkaṭassa. Anaññe anaññasaññā anāpatti.
     [117]   Anāpatti   tañceva   cetāpeti   aññañca   cetāpeti
ānisaṃsaṃ dassetvā cetāpeti ummattikāya ādikammikāyāti.
                               ----------
@Footnote: 1-2 Ma. anaññaṃ cetāpetīti padadvayaṃ dissati.



             The Pali Tipitaka in Roman Character Volume 3 page 75-77. https://84000.org/tipitaka/english/roman_read.php?B=3&A=1490              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=3&A=1490              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=114&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=114              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11169              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11169              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]