ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

                        Pavāraṇākkhandhakaṃ
     [224]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sambahulā
sandiṭṭhā   sambhattā   bhikkhū   kosalesu  janapadesu  aññatarasmiṃ  āvāse
vassaṃ   upagacchiṃsu   .   athakho   tesaṃ   bhikkhūnaṃ   etadahosi   kena  nu
kho    mayaṃ   upāyena   samaggā   sammodamānā   avivadamānā   phāsukaṃ
vassaṃ   vaseyyāma   na   ca  piṇḍakena  kilameyyāmāti  .  athakho  tesaṃ
bhikkhūnaṃ   etadahosi   sace   kho   mayaṃ   aññamaññaṃ  neva  ālapeyyāma
na   sallapeyyāma   yo   paṭhamaṃ   gāmato   piṇḍāya   paṭikkameyya  so
āsanaṃ    paññāpeyya   pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ   upanikkhipeyya
avakkārapātiṃ     dhovitvā     upaṭṭhāpeyya     pānīyaṃ     paribhojanīyaṃ
upaṭṭhāpeyya   yo   pacchā   gāmato   piṇḍāya   paṭikkameyya   sacassa
bhuttāvaseso   sace   ākaṅkheyya   bhuñjeyya   no   ce  ākaṅkheyya
apaharite    vā   chaḍḍeyya   appāṇake   vā   udake   opilāpeyya
so   āsanaṃ   uddhareyya   pādodakaṃ   pādapīṭhaṃ  pādakathalikaṃ  paṭisāmeyya
avakkārapātiṃ   dhovitvā   paṭisāmeyya   pānīyaṃ  paribhojanīyaṃ  paṭisāmeyya
bhattaggaṃ   sammajjeyya   yo   passeyya   pānīyaghaṭaṃ   vā  paribhojanīyaghaṭaṃ
vā   vaccaghaṭaṃ   vā   rittaṃ   tucchaṃ   so   upaṭṭhāpeyya  sacassa  hoti
avisayhaṃ     hatthavikārena     dutiyaṃ     āmantetvā    hatthavilaṅghakena
upaṭṭhāpeyya   na   tveva  tappaccayā  vācaṃ  bhindeyya  evaṃ  kho  mayaṃ
Samaggā   sammodamānā   avivadamānā   phāsukaṃ  vassaṃ  vaseyyāma  na  ca
piṇḍakena kilameyyāmāti.
     {224.1}   Athakho   te   bhikkhū   aññamaññaṃ   neva  ālapiṃsu  na
sallapiṃsu    yo    paṭhamaṃ   gāmato   piṇḍāya   paṭikkamati   so   āsanaṃ
paññāpeti      pādodakaṃ      pādapīṭhaṃ      pādakathalikaṃ     upanikkhipati
avakkārapātiṃ      dhovitvā     upaṭṭhāpeti     pānīyaṃ     paribhojanīyaṃ
upaṭṭhāpeti    yo    pacchā    gāmato    piṇḍāya   paṭikkamati   sace
hoti   bhuttāvaseso   sace   ākaṅkhati   bhuñjati   no   ce  ākaṅkhati
apaharite    vā    chaḍḍeti    appāṇake   vā   udake   opilāpeti
so    āsanaṃ   uddharati   pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ   paṭisāmeti
avakkārapātiṃ      dhovitvā      paṭisāmeti     pānīyaṃ     paribhojanīyaṃ
paṭisāmeti    bhattaggaṃ    sammajjati    yo    passati    pānīyaghaṭaṃ   vā
paribhojanīyaghaṭaṃ   vā   vaccaghaṭaṃ   vā   rittaṃ   tucchaṃ   so   upaṭṭhāpeti
sacassa     hoti     avisayhaṃ    hatthavikārena    dutiyaṃ    āmantetvā
hatthavilaṅghakena     upaṭṭhāpeti     na    tveva    tappaccayā    vācaṃ
bhindati.
     [225]    Āciṇṇaṃ    kho    panetaṃ    vassaṃ   vutthānaṃ   bhikkhūnaṃ
bhagavantaṃ    dassanāya    upasaṅkamituṃ    .   athakho   te   bhikkhū   vassaṃ
vutthā    temāsaccayena    senāsanaṃ    saṃsāmetvā    pattacīvaramādāya
yena    sāvatthī    tena    pakkamiṃsu    anupubbena    yena    sāvatthī
jetavanaṃ    anāthapiṇḍikassa    ārāmo    yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdiṃsu   .
Āciṇṇaṃ kho panetaṃ
Buddhānaṃ    bhagavantānaṃ   āgantukehi   bhikkhūhi   saddhiṃ   paṭisammodituṃ  .
Athakho   bhagavā   te   bhikkhū   etadavoca  kacci  bhikkhave  khamanīyaṃ  kacci
yāpanīyaṃ   kacci   samaggā   sammodamānā   avivadamānā   phāsukaṃ   vassaṃ
vasittha   na   ca   piṇḍakena   kilamitthāti   .   khamanīyaṃ  bhagavā  yāpanīyaṃ
bhagavā   samaggā   ca   mayaṃ   bhante  sammodamānā  avivadamānā  phāsukaṃ
vassaṃ vasimhā na ca piṇḍakena kilamimhāti.
     {225.1}    Jānantāpi    tathāgatā   pucchanti   jānantāpi   na
pucchanti    kālaṃ    viditvā   pucchanti   kālaṃ   viditvā   na   pucchanti
atthasañhitaṃ    tathāgatā    pucchanti    no   anatthasañhitaṃ   anatthasañhite
setughāto   tathāgatānaṃ   .   dvīhākārehi   buddhā   bhagavanto   bhikkhū
paṭipucchanti    dhammaṃ    vā    desessāma   sāvakānaṃ   vā   sikkhāpadaṃ
paññāpessāmāti.
     {225.2}  Athakho  bhagavā  te  bhikkhū etadavoca yathākathaṃ pana tumhe
bhikkhave   samaggā   sammodamānā  avivadamānā  phāsukaṃ  vassaṃ  vasittha  na
ca piṇḍakena kilamitthāti.
     {225.3}  Idha  mayaṃ  bhante  sambahulā  sandiṭṭhā  sambhattā  bhikkhū
kosalesu   janapadesu   aññatarasmiṃ   āvāse   vassaṃ  upagacchimhā  tesaṃ
no  bhante  amhākaṃ  etadahosi  kena  nu  kho  mayaṃ  upāyena  samaggā
sammodamānā   avivadamānā   phāsukaṃ  vassaṃ  vaseyyāma  na  ca  piṇḍakena
kilameyyāmāti   tesaṃ   no   bhante   amhākaṃ   etadahosi  sace  kho
mayaṃ   aññamaññaṃ   neva   ālapeyyāma   na   sallapeyyāma   yo  paṭhamaṃ
gāmato   piṇḍāya   paṭikkameyya   so   āsanaṃ   paññāpeyya  pādodakaṃ
Pādapīṭhaṃ     pādakathalikaṃ     upanikkhipeyya     avakkārapātiṃ    dhovitvā
upaṭṭhāpeyya   pānīyaṃ   paribhojanīyaṃ   upaṭṭhāpeyya  yo  pacchā  gāmato
piṇḍāya    paṭikkameyya    sacassa    bhuttāvaseso   sace   ākaṅkheyya
bhuñjeyya   no   ce  ākaṅkheyya  apaharite  vā  chaḍḍeyya  appāṇake
vā   udake   opilāpeyya  so  āsanaṃ  uddhareyya  pādodakaṃ  pādapīṭhaṃ
pādakathalikaṃ     paṭisāmeyya    avakkārapātiṃ    dhovitvā    paṭisāmeyya
pānīyaṃ   paribhojanīyaṃ   paṭisāmeyya   bhattaggaṃ  sammajjeyya  yo  passeyya
pānīyaghaṭaṃ   vā   paribhojanīyaghaṭaṃ   vā   vaccaghaṭaṃ   vā  rittaṃ  tucchaṃ  so
upaṭṭhāpeyya     sacassa     hoti    avisayhaṃ    hatthavikārena    dutiyaṃ
āmantetvā   hatthavilaṅghakena   upaṭṭhāpeyya   na   tveva   tappaccayā
vācaṃ   bhindeyya   evaṃ   kho  mayaṃ  samaggā  sammodamānā  avivadamānā
phāsukaṃ   vassaṃ   vaseyyāma   na   ca   piṇḍakena  kilameyyāmāti  athakho
mayaṃ    bhante    aññamaññaṃ   neva   ālapimhā   na   sallapimhā   yo
paṭhamaṃ    gāmato    piṇḍāya    paṭikkamati    so    āsanaṃ   paññāpeti
pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ   upanikkhipati   avakkārapātiṃ   dhovitvā
upaṭṭhāpeti   pānīyaṃ   paribhojanīyaṃ   upaṭṭhāpeti   yo   pacchā  gāmato
piṇḍāya    paṭikkamati    sace   hoti   bhuttāvaseso   sace   ākaṅkhati
bhuñjati   no   ce   ākaṅkhati   apaharite   vā   chaḍḍeti   appāṇake
vā   udake   opilāpeti   so   āsanaṃ   uddharati  pādodakaṃ  pādapīṭhaṃ
pādakathalikaṃ   paṭisāmeti   avakkārapātiṃ   dhovitvā   paṭisāmeti   pānīyaṃ
Paribhojanīyaṃ   paṭisāmeti   bhattaggaṃ   sammajjati   yo   passati   pānīyaghaṭaṃ
vā   paribhojanīyaghaṭaṃ   vā   vaccaghaṭaṃ  vā  rittaṃ  tucchaṃ  so  upaṭṭhāpeti
sacassa     hoti     avisayhaṃ    hatthavikārena    dutiyaṃ    āmantetvā
hatthavilaṅghakena   upaṭṭhāpeti  na  tveva  tappaccayā  vācaṃ  bhindati  evaṃ
kho   mayaṃ   bhante   samaggā   sammodamānā  avivadamānā  phāsukaṃ  vassaṃ
vasimhā na ca piṇḍakena kilamimhāti.
     [226]   Athakho   bhagavā   bhikkhū  āmantesi  aphāsuññeva  kirame
bhikkhave   moghapurisā   vutthā   samānā   phāsumha   vutthāti  paṭijānanti
pasusaṃvāsaññeva   kirame   bhikkhave   moghapurisā  vutthā  samānā  phāsumha
vutthāti   paṭijānanti   eḷakasaṃvāsaññeva   kirame   bhikkhave   moghapurisā
vutthā    samānā    phāsumha   vutthāti   paṭijānanti   pamattasaṃvāsaññeva
kirame    bhikkhave    moghapurisā   vutthā   samānā   phāsumha   vutthāti
paṭijānanti   kathaṃ   hi  nāmime  1-  bhikkhave  moghapurisā  mūgabbattaṃ  2-
titthiyasamādānaṃ    samādiyissanti    netaṃ    bhikkhave   appasannānaṃ   vā
pasādāya  .pe.  vigarahitvā  dhammiṃ  kathaṃ katvā bhikkhū āmantesi na bhikkhave
mūgabbattaṃ    titthiyasamādānaṃ   samādiyitabbaṃ   yo   samādiyeyya   āpatti
dukkaṭassa   .  anujānāmi  bhikkhave  vassaṃ  vutthānaṃ  bhikkhūnaṃ  tīhi  ṭhānehi
pavāretuṃ  diṭṭhena  vā  sutena  vā  parisaṅkāya  vā . Sā vo bhavissati
aññamaññānulomatā   āpattivuṭṭhānatā   vinayapurekkhāratā   .   evañca
pana   bhikkhave   pavāretabbaṃ   .   byattena  bhikkhunā  paṭibalena  saṅgho
@Footnote: 1 Ma. ime iti saddo na dissati. 2 Ma. mūgabbataṃ. ito paraṃ īdisameva.
Ñāpetabbo    suṇātu    me   bhante   saṅgho   ajja   pavāraṇā  .
Yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti.
     {226.1}  Therena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā ukkuṭikaṃ
nisīditvā   añjaliṃ   paggahetvā   evamassa   vacanīyo   saṅghaṃ   āvuso
pavāremi  diṭṭhena  vā  sutena  vā  parisaṅkāya vā vadantu maṃ āyasmanto
anukampaṃ    upādāya    passanto    paṭikarissāmi    dutiyampi    āvuso
saṅghaṃ   pavāremi  diṭṭhena  vā  sutena  vā  parisaṅkāya  vā  vadantu  maṃ
āyasmanto    anukampaṃ    upādāya   passanto   paṭikarissāmi   tatiyampi
āvuso   saṅghaṃ   pavāremi   diṭṭhena  vā  sutena  vā  parisaṅkāya  vā
vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti.
     {226.2}  Navakena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā ukkuṭikaṃ
nisīditvā    añjaliṃ   paggahetvā   evamassa   vacanīyo   saṅghaṃ   bhante
pavāremi   diṭṭhena   vā   sutena   vā   parisaṅkāya   vā  vadantu  maṃ
āyasmanto    anukampaṃ    upādāya   passanto   paṭikarissāmi   dutiyampi
bhante  saṅghaṃ  pavāremi  diṭṭhena  vā  sutena  vā  parisaṅkāya vā vadantu
maṃ   āyasmanto   anukampaṃ   upādāya   passanto  paṭikarissāmi  tatiyampi
bhante  saṅghaṃ  pavāremi  diṭṭhena  vā  sutena vā parisaṅkāya vā vadantu maṃ
āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti.
     [227]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū theresu bhikkhūsu
ukkuṭikaṃ   nisinnesu   pavārayamānesu   āsanesu   acchanti  .  ye  te
Bhikkhū    appicchā    te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma    chabbaggiyā    bhikkhū    theresu    bhikkhūsu   ukkuṭikaṃ   nisinnesu
pavārayamānesu   āsanesu   acchissantīti  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  bhikkhave  chabbaggiyā  bhikkhū  theresu
bhikkhūsu   ukkuṭikaṃ   nisinnesu   pavārayamānesu   āsanesu   acchantīti .
Saccaṃ bhagavāti.
     {227.1}   Vigarahi   buddho  bhagavā  kathaṃ  hi  nāma  te  bhikkhave
moghapurisā    theresu    bhikkhūsu    ukkuṭikaṃ   nisinnesu   pavārayamānesu
āsanesu   acchissanti   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya
.pe.   vigarahitvā   dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave
theresu    bhikkhūsu    ukkuṭikaṃ    nisinnesu    pavārayamānesu   āsanesu
acchitabbaṃ   yo   accheyya   āpatti   dukkaṭassa   anujānāmi   bhikkhave
sabbeheva  ukkuṭikaṃ  nisinnehi  pavāretunti  .  tena  kho  pana  samayena
aññataro   thero   jarādubbalo  yāva  sabbe  pavārenti  1-  ukkuṭikaṃ
nisinno   2-   āgamayamāno   mucchito   papati   .  bhagavato  etamatthaṃ
ārocesuṃ    .   anujānāmi   bhikkhave   tadanantarā   ukkuṭikaṃ   nisīdituṃ
yāva pavāreti pavāretvā āsane nisīditunti.
     [228]   Athakho  bhikkhūnaṃ  etadahosi  kati  nu  kho  pavāraṇāti .
Bhagavato    etamatthaṃ    ārocesuṃ   .   dvemā   bhikkhave   pavāraṇā
cātuddasikā  [3]-  paṇṇarasikā  ca  imā  kho bhikkhave dve pavāraṇāti.
@Footnote: 1 Sī. Ma. Yu. pavārentīti .  2 Rā. tāva ukkuṭikaṃ nisinno. 3 Po. Ma. ca.
Athakho   bhikkhūnaṃ   etadahosi   kati   nu  kho  pavāraṇākammānīti  1- .
Bhagavato  etamatthaṃ  ārocesuṃ . Cattārīmāni bhikkhave pavāraṇākammāni 2-
adhammena    vaggaṃ    pavāraṇākammaṃ    adhammena   samaggaṃ   pavāraṇākammaṃ
dhammena    vaggaṃ   pavāraṇākammaṃ   dhammena   samaggaṃ   pavāraṇākammaṃ  .
Tatra   bhikkhave   yadidaṃ   adhammena   vaggaṃ   pavāraṇākammaṃ   na  bhikkhave
evarūpaṃ   pavāraṇākammaṃ   kātabbaṃ   na  ca  mayā  evarūpaṃ  pavāraṇākammaṃ
anuññātaṃ.
     {228.1}   Tatra  bhikkhave  yadidaṃ  adhammena  samaggaṃ  pavāraṇākammaṃ
na   bhikkhave   evarūpaṃ   pavāraṇākammaṃ   kātabbaṃ  na  ca  mayā  evarūpaṃ
pavāraṇākammaṃ   anuññātaṃ   .   tatra   bhikkhave   yadidaṃ   dhammena  vaggaṃ
pavāraṇākammaṃ   na   ca   3-   bhikkhave  evarūpaṃ  pavāraṇākammaṃ  kātabbaṃ
na   ca   mayā   evarūpaṃ   pavāraṇākammaṃ   anuññātaṃ  .  tatra  bhikkhave
yadidaṃ   dhammena   samaggaṃ   pavāraṇākammaṃ  evarūpaṃ  bhikkhave  pavāraṇākammaṃ
kātabbaṃ   evarūpaṃ   4-   mayā   pavāraṇākammaṃ  anuññātaṃ  .  tasmātiha
bhikkhave   evarūpaṃ   pavāraṇākammaṃ   karissāma   yadidaṃ  dhammena  samagganti
evaṃ hi vo bhikkhave sikkhitabbanti.



             The Pali Tipitaka in Roman Character Volume 4 page 309-316. https://84000.org/tipitaka/english/roman_read.php?B=4&A=6386              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=4&A=6386              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=224&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=70              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=224              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3442              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3442              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]