ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [232]  Tena  kho  pana  samayena  aññataro  bhikkhu  tadahupavāraṇāya
āpattiṃ   āpanno   hoti   .   athakho   tassa   bhikkhuno   etadahosi
bhagavatā    paññattaṃ    na    sāpattikena    pavāretabbanti    ahañcamhi
āpattiṃ   āpanno   kathaṃ   nu   kho  mayā  paṭipajjitabbanti  .  bhagavato
etamatthaṃ ārocesuṃ.
     {232.1}    Idha    pana    bhikkhave    tadahupavāraṇāya   āpattiṃ
āpanno   hoti  .  tena  bhikkhave  bhikkhunā  ekaṃ  bhikkhuṃ  upasaṅkamitvā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   ukkuṭikaṃ  nisīditvā  añjaliṃ  paggahetvā
evamassa    vacanīyo   ahaṃ   āvuso   itthannāmaṃ   āpattiṃ   āpanno
taṃ   paṭidesemīti   .  tena  vattabbo  passasīti  .  āma  passāmīti .
Āyatiṃ saṃvareyyāsīti.
     {232.2}   Idha   pana  bhikkhave  bhikkhu  tadahupavāraṇāya  āpattiyā
vematiko    hoti    .    tena    bhikkhave    bhikkhunā   ekaṃ   bhikkhuṃ
Upasaṅkamitvā    ekaṃsaṃ    uttarāsaṅgaṃ    karitvā   ukkuṭikaṃ   nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ  āvuso  itthannāmāya
āpattiyā     vematiko     yadā    nibbematiko    bhavissāmi    tadā
taṃ    āpattiṃ   paṭikarissāmīti   vatvā   pavāretabbaṃ   .   na   tveva
tappaccayā pavāraṇāya antarāyo kātabboti.
     {232.3}  Tena  kho  pana  samayena  aññataro  bhikkhu pavārayamāno
āpattiṃ   sarati  .  athakho  tassa  bhikkhuno  etadahosi  bhagavatā  paññattaṃ
na   sāpattikena   pavāretabbanti   ahañcamhi   āpattiṃ   āpanno  kathaṃ
nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.
     {232.4}  Idha  pana  bhikkhave  bhikkhu  pavārayamāno āpattiṃ sarati.
Tena  bhikkhave  bhikkhunā  sāmanto  bhikkhu  evamassa  vacanīyo  ahaṃ āvuso
itthannāmaṃ    āpattiṃ    āpanno    ito   vuṭṭhahitvā   taṃ   āpattiṃ
paṭikarissāmīti  vatvā  pavāretabbaṃ  .  na  tveva  tappaccayā  pavāraṇāya
antarāyo kātabbo.
     {232.5}  Idha  pana bhikkhave bhikkhu pavārayamāno āpattiyā vematiko
hoti  .  tena  bhikkhave  bhikkhunā  sāmanto  bhikkhu  evamassa vacanīyo ahaṃ
āvuso    itthannāmāya    āpattiyā   vematiko   yadā   nibbematiko
bhavissāmi   tadā   taṃ   āpattiṃ   paṭikarissāmīti  vatvā  pavāretabbaṃ .
Na   tveva   tappaccayā   pavāraṇāya   antarāyo  kātabboti  .  tena
kho    pana   samayena   aññatarasmiṃ   āvāse   tadahupavāraṇāya   sabbo
saṅgho    sabhāgaṃ    āpattiṃ    āpanno    hoti   .   athakho   tesaṃ
Bhikkhūnaṃ    etadahosi    bhagavatā    paññattaṃ    na    sabhāgā   āpatti
desetabbā     na    sabhāgā    āpatti    paṭiggahetabbāti    ayañca
sabbo   saṅgho   sabhāgaṃ   āpattiṃ   āpanno   kathaṃ   nu  kho  amhehi
paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.
     {232.6}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sabbo  saṅgho  sabhāgaṃ  āpattiṃ  āpanno  hoti  .  tehi bhikkhave bhikkhūhi
eko   bhikkhu   samantā   āvāsā  sajjukaṃ  pāhetabbo  gacchāvuso  taṃ
āpattiṃ    paṭikaritvā    āgaccha   mayaṃ   te   santike   taṃ   āpattiṃ
paṭikarissāmāti   .  evañcetaṃ  labhetha  iccetaṃ  kusalaṃ  no  ce  labhetha
byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {232.7}  suṇātu  me  bhante  saṅgho  ayaṃ  sabbo  saṅgho sabhāgaṃ
āpattiṃ   āpanno   yadā   aññaṃ   bhikkhuṃ   suddhaṃ  anāpattikaṃ  passissati
tadā   tassa  santike  taṃ  āpattiṃ  paṭikarissatīti  patvā  pavāretabbaṃ .
Na tveva tappaccayā pavāraṇāya antarāyo kātabbo.
     {232.8}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sabbo  saṅgho  sabhāgāya  āpattiyā  vematiko  hoti  byattena  bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {232.9}  suṇātu  me  bhante  saṅgho  ayaṃ sabbo saṅgho sabhāgāya
āpattiyā   vematiko   yadā   nibbematiko  bhavissati  tadā  taṃ  āpattiṃ
paṭikarissatīti   vatvā  pavāretabbaṃ  .  na  tveva  tappaccayā  pavāraṇāya
antarāyo kātabboti.
                   Paṭhamabhāṇavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 325-328. https://84000.org/tipitaka/english/roman_read.php?B=4&A=6737              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=4&A=6737              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=232&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=72              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]