ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [58]   Athakho   bhagavā   rājagahe   yathābhirantaṃ  viharitvā  yena
bārāṇasī    tena    cārikaṃ   pakkāmi   anupubbena   cārikaṃ   caramāno
yena    bārāṇasī    tadavasari    .   tatra   sudaṃ   bhagavā   bārāṇasiyaṃ
viharati   isipatane   migadāye   .  tena  kho  pana  samayena  bārāṇasiyaṃ
suppiyo   ca  1-  upāsako  suppiyā  ca  upāsikā  ubho  2-  pasannā
honti   dāyakā   kārakā  saṅghupaṭṭhākā  .  athakho  suppiyā  upāsikā
ārāmaṃ   gantvā   vihārena  vihāraṃ  pariveṇena  pariveṇaṃ  upasaṅkamitvā
bhikkhū     pucchati     3-     ko    bhante    gilāno    kassa    kiṃ
āhariyatūti 4-.
     {58.1}   Tena  kho  pana  samayena  aññatarena  bhikkhunā  virecanaṃ
pītaṃ   hoti   .   athakho   so   bhikkhu   suppiyaṃ   upāsikaṃ   etadavoca
mayā   kho   bhagini   virecanaṃ   pītaṃ   attho  me  paṭicchādanīyenāti .
Suṭṭhu   ayya   āhariyissatīti   5-  gharaṃ  gantvā  antevāsiṃ  āṇāpesi
gaccha   bhaṇe   pavattamaṃsaṃ  jānāhīti  .  evaṃ  ayyeti  kho  so  puriso
@Footnote: 1 Ma. nāma. 2 Ma. Yu. ubhato. 3 Po. pucchi. 4 Ma. Yu. āhariyyatūti.
@5 Po. āharayissāmīti.
Suppiyāya      upāsikāya     paṭissuṇitvā     kevalakappaṃ     bārāṇasiṃ
āhiṇḍanto   na   addasa   pavattamaṃsaṃ   .   athakho   so  puriso  yena
suppiyā    upāsikā    tenupasaṅkami    upasaṅkamitvā   suppiyaṃ   upāsikaṃ
etadavoca natthayye pavattamaṃsaṃ māghāto ajjāti.
     {58.2}   Athakho   suppiyāya   upāsikāya  etadahosi  tassa  kho
gilānassa     bhikkhuno    paṭicchādanīyaṃ    alabhantassa    ābādho    vā
abhivaḍḍhissati   kālakiriyā   1-   vā  bhavissati  na  kho  me  taṃ  paṭirūpaṃ
yāhaṃ   paṭissuṇitvā   na   harāpeyyanti  .  [2]-  potthanikaṃ  gahetvā
ūrumaṃsaṃ    ukkantitvā    dāsiyā    adāsi    handa   je   imaṃ   maṃsaṃ
sampādetvā   amukasmiṃ   vihāre   bhikkhu   gilāno  tassa  dajjehi  3-
yo   ca   maṃ   pucchati   gilānāti   paṭivedehīti   uttarāsaṅgena   ūruṃ
veṭhetvā ovarakaṃ pavisitvā mañcake nipajji.
     {58.3}   Athakho   suppiyo  upāsako  gharaṃ  gantvā  dāsiṃ  pucchi
kahaṃ   suppiyāti   .  esāyya  ovarake  nipannāti  .  athakho  suppiyo
upāsako    yena    suppiyā    upāsikā   tenupasaṅkami   upasaṅkamitvā
suppiyaṃ   upāsikaṃ   etadavoca   kissa   nipannāsīti   .   gilānamhīti .
Kinte    ābādhoti    .    athakho    suppiyā   upāsikā   suppiyassa
upāsakassa    etamatthaṃ   ārocesi   .   athakho   suppiyo   upāsako
acchariyaṃ   vata   bho  abbhutaṃ  vata  bho  yāva  saddhāyaṃ  suppiyā  pasannā
yatra   hi  nāma  attanopi  maṃsāni  pariccattāni  kiṃ  panimāya  4-  aññaṃ
@Footnote: 1 Ma. Yu. kālaṃ kiriyā. 2 Po. sā. 3 Ma. dajjāhi. 4 Sī. Ma. kimpimāya.
Kiñci   adeyyaṃ   bhavissatīti   haṭṭho  udaggo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   suppiyo  upāsako  bhagavantaṃ  etadavoca  adhivāsetu  me
bhante   bhagavā   svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  adhivāsesi
bhagavā   tuṇhībhāvena   .  athakho  suppiyo  upāsako  bhagavato  adhivāsanaṃ
viditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi  .  athakho  suppiyo  upāsako  tassā  rattiyā  accayena  paṇītaṃ
khādanīyaṃ   bhojanīyaṃ  paṭiyādāpetvā  bhagavato  kālaṃ  ārocāpesi  kālo
bhante niṭṭhitaṃ bhattanti.
     {58.4}  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā pattacīvaramādāya
yena    suppiyassa    upāsakassa   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.
     {58.5}   Athakho   suppiyo  upāsako  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
ṭhitaṃ  kho  suppiyaṃ  upāsakaṃ  bhagavā  etadavoca  kahaṃ  suppiyāti . Gilānā
bhagavāti   .   tenahi   āgacchatūti  .  na  bhagavā  ussahatīti  .  tenahi
pariggahetvāpi   ānethāti   .   athakho   suppiyo   upāsako   suppiyaṃ
upāsikaṃ   pariggahetvā   ānesi   .   tassā  saha  dassanena  bhagavato
tāvamahā  vaṇo  rūḷho  ahosi  succhavi  lomajāto  .  athakho suppiyo ca
upāsako  suppiyā  ca  upāsikā acchariyaṃ vata bho abbhutaṃ vata bho tathāgatassa
Mahiddhikatā   mahānubhāvatā   yatra   hi   nāma   saha  dassanena  bhagavato
tāvamahā    vaṇo    rūḷho    bhavissati   succhavi   lomajātoti   haṭṭhā
udaggā    buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena   khādanīyena   bhojanīyena
sahatthā      santappetvā     sappavāretvā     bhagavantaṃ     bhuttāviṃ
onītapattapāṇiṃ    ekamantaṃ    nisīdiṃsu   .   athakho   bhagavā   suppiyañca
upāsakaṃ     suppiyañca    upāsikaṃ    dhammiyā    kathāya    sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
     [59]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā    bhikkhū   paṭipucchi   ko   bhikkhave   suppiyaṃ   upāsikaṃ
maṃsaṃ   viññāpesīti   .   evaṃ   vutte  so  bhikkhu  bhagavantaṃ  etadavoca
ahaṃ   kho   bhante   suppiyaṃ   upāsikaṃ   maṃsaṃ   viññāpesinti   1-  .
Āhariyittha  bhikkhūti  .  āhariyittha  bhagavāti  .  paribhuñji  tvaṃ  bhikkhūti .
Paribhuñjāhaṃ   2-   bhagavāti  .  paṭivekkhi  tvaṃ  bhikkhūti  .  nāhaṃ  bhagavā
paṭivekkhinti   .   vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tvaṃ  moghapurisa
appaṭivekkhitvā   maṃsaṃ   paribhuñjissasi   manussamaṃsaṃ   kho   tayā  moghapurisa
paribhuttaṃ    netaṃ    moghapurisa    appasannānaṃ   vā   pasādāya   .pe.
Vigarahitvā   [3]-  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  santi  bhikkhave
manussā    saddhā    pasannā   tehi   attanopi   maṃsāni   pariccattāni
na    bhikkhave    manussamaṃsaṃ   paribhuñjitabbaṃ   yo   paribhuñjeyya   āpatti
thullaccayassa   .   na   ca   bhikkhave  appaṭivekkhitvā  maṃsaṃ  paribhuñjitabbaṃ
@Footnote: 1 Po. Ma. viññāpemīti. 2 Po. Ma. paribhuñjāmahaṃ. 3 Po. buddho bhagavā.
Yo paribhuñjeyya āpatti dukkaṭassāti.
     [60]  Tena  kho  pana  samayena  rañño  hatthī  maranti . Manussā
dubbhikkhe   hatthimaṃsaṃ   paribhuñjanti   bhikkhūnaṃ   piṇḍāya  carantānaṃ  hatthimaṃsaṃ
denti    .   bhikkhū   hatthimaṃsaṃ   paribhuñjanti   .   manussā   ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā   sakyaputtiyā   hatthimaṃsaṃ
paribhuñjissanti   rājaṅgaṃ   hatthī   sace  rājā  jāneyya  na  tesaṃ  1-
attamano   assāti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
hatthimaṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti.
     {60.1}  Tena  kho  pana  samayena  rañño assā maranti. Manussā
dubbhikkhe     assamaṃsaṃ     paribhuñjanti    bhikkhūnaṃ    piṇḍāya    carantānaṃ
assamaṃsaṃ    denti    .    bhikkhū   assamaṃsaṃ   paribhuñjanti   .   manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
assamaṃsaṃ    paribhuñjissanti   rājaṅgaṃ   assā   sace   rājā   jāneyya
na  tesaṃ  2-  attamano  assāti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na    bhikkhave    assamaṃsaṃ    paribhuñjitabbaṃ   yo   paribhuñjeyya   āpatti
dukkaṭassāti.
     {60.2}   Tena   kho  pana  samayena  manussā  dubbhikkhe  sunakhamaṃsaṃ
paribhuñjanti   bhikkhūnaṃ   piṇḍāya   carantānaṃ   sunakhamaṃsaṃ   denti   .  bhikkhū
sunakhamaṃsaṃ    paribhuñjanti   .   manussā   ujjhāyanti   khīyanti   vipācenti
kathaṃ    hi    nāma    samaṇā    sakyaputtiyā    sunakhamaṃsaṃ   paribhuñjissanti
@Footnote: 1-2 Ma. Yu. nesaṃ.
Jeguccho  sunakho  paṭikkūloti  1-  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na    bhikkhave    sunakhamaṃsaṃ    paribhuñjitabbaṃ   yo   paribhuñjeyya   āpatti
dukkaṭassāti.
     {60.3}   Tena   kho   pana  samayena  manussā  dubbhikkhe  ahimaṃsaṃ
paribhuñjanti   bhikkhūnaṃ   piṇḍāya   carantānaṃ   ahimaṃsaṃ   denti   .   bhikkhū
ahimaṃsaṃ    paribhuñjanti    .   manussā   ujjhāyanti   khīyanti   vipācenti
kathaṃ    hi    nāma    samaṇā    sakyaputtiyā    ahimaṃsaṃ    paribhuñjissanti
jeguccho   ahi   paṭikkūloti   .   supassopi   nāgarājā  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
aṭṭhāsi   .   ekamantaṃ   ṭhito   kho   supasso   nāgarājā   bhagavantaṃ
etadavoca    santi    bhante    nāgā    assaddhā   appasannā   te
appamattakepi   bhikkhū   viheṭheyyuṃ   sādhu   bhante   ayyā   ahimaṃsaṃ  na
paribhuñjeyyunti.
     {60.4}    Athakho    bhagavā    supassaṃ    nāgarājānaṃ   dhammiyā
kathāya   sandassesi   samādapesi   samuttejesi   sampahaṃsesi   .  athakho
supasso   nāgarājā   bhagavatā   dhammiyā  kathāya  sandassito  samādapito
samuttejito    sampahaṃsito    bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi   .   athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi  na  bhikkhave  ahimaṃsaṃ  paribhuñjitabbaṃ  yo
paribhuñjeyya   āpatti   dukkaṭassāti   .    tena   kho   pana  samayena
luddhakā    2-    sīhaṃ    hantvā   sīhamaṃsaṃ   3-   paribhuñjanti   bhikkhūnaṃ
@Footnote: 1 Po. sunakhamaṃso paṭikkulo jegucchoti. 2 Sī. Ma. Yu. luddakā. 3 Ma. Yu. maṃsaṃ.
Piṇḍāya   carantānaṃ   sīhamaṃsaṃ   denti   .   bhikkhū  sīhamaṃsaṃ   paribhuñjitvā
araññe   viharanti   .   sīhā   sīhamaṃsagandhena   bhikkhū   paripātenti .
Bhagavato   etamatthaṃ   ārocesuṃ   .  na  bhikkhave   sīhamaṃsaṃ  paribhuñjitabbaṃ
yo paribhuñjeyya āpatti dukkaṭassāti.
     {60.5}  Tena  kho  pana  samayena luddhakā byagghaṃ hantvā byagghamaṃsaṃ
paribhuñjanti   bhikkhūnaṃ   piṇḍāya   carantānaṃ   byagghamaṃsaṃ   denti  .  bhikkhū
byagghamaṃsaṃ   paribhuñjitvā   araññe  viharanti  .  byagghā  byagghamaṃsagandhena
bhikkhū  paripātenti  .  bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave byagghamaṃsaṃ
paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti.
     {60.6}  Tena  kho  pana  samayena  luddhakā  dīpiṃ  hantvā  dīpimaṃsaṃ
paribhuñjanti   bhikkhūnaṃ   piṇḍāya   carantānaṃ   dīpimaṃsaṃ   denti   .   bhikkhū
dīpimaṃsaṃ    paribhuñjitvā    araññe    viharanti   .   dīpī   dīpimaṃsagandhena
bhikkhū   paripātenti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
dīpimaṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti.
     {60.7}  Tena  kho  pana  samayena  luddhakā  acchaṃ hantvā acchamaṃsaṃ
paribhuñjanti   bhikkhūnaṃ   piṇḍāya   carantānaṃ   acchamaṃsaṃ   denti   .  bhikkhū
acchamaṃsaṃ   paribhuñjitvā   araññe   viharanti   .   acchā  acchamaṃsagandhena
bhikkhū   paripātenti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
acchamaṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti.
     {60.8}    Tena    kho    pana    samayena    luddhakā   taracchaṃ
hantvā       taracchamaṃsaṃ       paribhuñjanti       bhikkhūnaṃ       piṇḍāya
Carantānaṃ    taracchamaṃsaṃ    denti    .   bhikkhū   taracchamaṃsaṃ   paribhuñjitvā
araññe   viharanti   .  taracchā  taracchamaṃsagandhena  bhikkhū  paripātenti .
Bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave  taracchamaṃsaṃ  paribhuñjitabbaṃ
yo paribhuñjeyya āpatti dukkaṭassāti.
                 Suppiyabhāṇavāraṃ niṭṭhitaṃ dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 5 page 69-76. https://84000.org/tipitaka/english/roman_read.php?B=5&A=1433              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=5&A=1433              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=58&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=58              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3972              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3972              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]