ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [148]  Tena  kho  pana  samayena  chabbaggiyā 1- bhikkhū acchinnakāni
cīvarāni  2-  dhārenti  dantakasāvāni  3- dhārenti. Manussā ujjhāyanti
khīyanti  vipācenti  4-  .  bhikkhū  5-  bhagavato etamatthaṃ ārocesuṃ. Na
bhikkhave   acchinnakāni   cīvarāni   dhāretabbāni  yo  dhāreyya  āpatti
dukkaṭassāti.
     [149]  Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena dakkhiṇāgiri
tena  cārikaṃ  pakkāmi  .  addasā  6-  kho  bhagavā  māgadhakkhettaṃ  7-
accibaddhaṃ    pālibaddhaṃ    mariyādabaddhaṃ    siṅghāṭakabaddhaṃ    8-   disvāna
āyasmantaṃ  ānandaṃ  āmantesi  passasi  no  tvaṃ  ānanda  māgadhakkhettaṃ
accibaddhaṃ  pālibaddhaṃ  mariyādabaddhaṃ  siṅghāṭakabaddhanti  .  evaṃ  bhanteti .
Ussahasi   tvaṃ   ānanda   bhikkhūnaṃ   evarūpāni   cīvarāni  saṃvidahitunti .
Ussahāmi    bhagavāti   .   athakho   bhagavā   dakkhiṇāgirismiṃ   yathābhirantaṃ
viharitvā punadeva rājagahaṃ pacchāgacchi.
     {149.1}    Athakho   āyasmā   ānando   sambahulānaṃ   bhikkhūnaṃ
cīvarāni    saṃvidahitvā    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ    etadavoca    passatu    me    bhante    bhagavā    cīvarāni
saṃvidahitānīti    .    athakho    bhagavā    etasmiṃ    nidāne   etasmiṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Yu. ayaṃ pāṭho na dissati. 3 Ma. Yu.
@dantakāsāvāni. 4 Ma. ito paraṃ seyyathāpi nāma gihī kāmabhoginoti dissati.
@5 tatthāyaṃ pāṭho na hoti. 6 Yu. addasa. 7 Ma. Yu. magadhakhettaṃ.
@8. Yu. accibandhaṃ pālibandhaṃ mariyādabandhaṃ siṅghāṭakabandhaṃ. Po. Ma. acchibandhaṃ.
Pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   paṇḍito   bhikkhave
ānando   mahāpañño   bhikkhave   ānando   yatra   hi   nāma   mayā
saṅkhittena   bhāsitassa   vitthārena   atthaṃ   ājānissati   kusimpi  nāma
karissati    aḍḍhakusimpi    nāma    karissati   maṇḍalampi   nāma   karissati
aḍḍhamaṇḍalampi     nāma     karissati     vivaṭṭampi     nāma    karissati
anuvivaṭṭampi   nāma   karissati  gīveyyakampi  nāma  karissati  jaṅgheyyakampi
nāma   karissati   bāhantampi   nāma   karissati   chinnakañca  1-  bhavissati
satthalūkhaṃ     samaṇasāruppaṃ     paccatthikānañca     anabhijjhitaṃ    anujānāmi
bhikkhave chinnakaṃ saṅghāṭiṃ chinnakaṃ uttarāsaṅgaṃ chinnakaṃ antaravāsakanti.
     [150]   Athakho   bhagavā   rājagahe  yathābhirantaṃ  viharitvā  yena
vesālī  tena  cārikaṃ  pakkāmi  .  addasā  kho  bhagavā  2- antarā ca
rājagahaṃ   antarā   ca   vesāliṃ   addhānamaggapaṭipanno  sambahule  bhikkhū
cīvarehi   ubbhaṇḍīkate   3-  sīsepi  cīvarabhisiṃ  karitvā  khandhepi  cīvarabhisiṃ
karitvā   kaṭiyāpi   cīvarabhisiṃ   karitvā   āgacchante   disvāna  bhagavato
etadahosi   atilahuṃ  kho  ime  moghapurisā  cīvare  bāhullāya  āvaṭṭā
yannūnāhaṃ   bhikkhūnaṃ   cīvare   sīmaṃ   bandheyya   mariyādaṃ   ṭhapeyyanti .
Athakho  bhagavā  anupubbena  cārikaṃ  caramāno  yena  vesālī  tadavasari .
Tatra   sudaṃ  bhagavā  vesāliyaṃ  viharati  gotamake  cetiye  .  tena  kho
pana    samayena   bhagavā   sītāsu   hemantikāsu   rattīsu   antaraṭṭhakāsu
himapātasamaye     rattiṃ     ajjhokāse     ekacīvaro     nisīdi    na
@Footnote: 1 Po. Ma. chinnakaṃ. 2 Ma. addasa bhagavā. 3 Ma. Yu. ubbhaṇḍikate.
Bhagavantaṃ   sītaṃ   ahosi   1-   nikkhante   paṭhame  yāme  sītaṃ  bhagavantaṃ
ahosi    dutiyaṃ   bhagavā   cīvaraṃ   pārupi   na   bhagavantaṃ   sītaṃ   ahosi
nikkhante   majjhime   yāme   sītaṃ  bhagavantaṃ  ahosi  tatiyaṃ  bhagavā  cīvaraṃ
pārupi  na  bhagavantaṃ  sītaṃ  ahosi  nikkhante  pacchime  yāme  uddhate 2-
aruṇe    nandimukhiyā    rattiyā    sītaṃ    bhagavantaṃ    ahosi    catutthaṃ
bhagavā   cīvaraṃ   pārupi   na   bhagavantaṃ  sītaṃ  ahosi  .  athakho  bhagavato
etadahosi   yepi   kho   te   kulaputtā  imasmiṃ  dhammavinaye  sītālukā
sītabhīrukā    tepi   sakkonti   ticīvarena   yāpetuṃ   yannūnāhaṃ   bhikkhūnaṃ
cīvare sīmaṃ bandheyyaṃ mariyādaṃ ṭhapeyyaṃ ticīvaraṃ anujāneyyanti.
     {150.1}   Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe
dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  idhāhaṃ  bhikkhave  antarā ca rājagahaṃ
antarā   ca   vesāliṃ   addhānamaggapaṭipanno   addasaṃ   sambahule  bhikkhū
cīvarehi  ubbhaṇḍīkate  sīsepi  cīvarabhisiṃ  karitvā  khandhepi  cīvarabhisiṃ karitvā
kaṭiyāpi   cīvarabhisiṃ   karitvā   āgacchante   disvāna   me   etadahosi
atilahuṃ   kho   ime  moghapurisā  cīvare  bāhullāya  āvaṭṭā  yannūnāhaṃ
bhikkhūnaṃ   cīvare  sīmaṃ  bandheyyaṃ  mariyādaṃ  ṭhapeyyanti  .  idhāhaṃ  bhikkhave
sītāsu      hemantikāsu     rattīsu     antaraṭṭhakāsu     himapātasamaye
rattiṃ   ajjhokāse   ekacīvaro   nisīdiṃ   na  maṃ  sītaṃ  ahosi  nikkhante
paṭhame   yāme   sītaṃ   maṃ   ahosi   dutiyāhaṃ   cīvaraṃ   pārupiṃ   na  maṃ
@Footnote: 1 na bhagavantaṃ sītaṃ ahosīti bhagavato sītaṃ nāhosīti aṭṭhakathā. 2 Po. Ma. uddassate.
Sītaṃ   ahosi   nikkhante   majjhime   yāme   sītaṃ   maṃ  ahosi  tatiyāhaṃ
cīvaraṃ   pārupiṃ   na  maṃ  sītaṃ  ahosi  nikkhante  pacchime  yāme  uddhate
aruṇe    nandimukhiyā    rattiyā   sītaṃ   maṃ   ahosi   catutthāhaṃ   cīvaraṃ
pārupiṃ   na   maṃ   sītaṃ   ahosi  tassa  mayhaṃ  bhikkhave  etadahosi  yepi
kho   te   kulaputtā   imasmiṃ   dhammavinaye   sītālukā  sītabhīrukā  tepi
sakkonti   ticīvarena   yāpetuṃ  yannūnāhaṃ  bhikkhūnaṃ  cīvare  sīmaṃ  bandheyyaṃ
mariyādaṃ    ṭhapeyyaṃ    ticīvaraṃ    anujāneyyanti    anujānāmi   bhikkhave
ticīvaraṃ    dviguṇaṃ    1-   saṅghāṭiṃ   ekacciyaṃ   uttarāsaṅgaṃ   ekacciyaṃ
antaravāsakanti.
     [151]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū bhagavatā ticīvaraṃ
anuññātanti   aññeneva   ticīvarena   gāmaṃ   pavisanti   aññeneva  2-
ticīvarena    ārāme   acchanti   aññeneva   2-   ticīvarena   nahānaṃ
otaranti   .   ye   te   bhikkhū   appicchā   .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū  atirekacīvaraṃ
dhāressantīti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     {151.1}  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe dhammiṃ
kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave  atirekacīvaraṃ  dhāretabbaṃ  yo
dhāreyya  yathādhammo  kāretabboti  .  tena  kho pana samayena āyasmato
ānandassa   atirekacīvaraṃ   uppannaṃ   hoti   .  āyasmā  ca  ānando
taṃ   cīvaraṃ   āyasmato   sārīputtassa   dātukāmo   hoti  .  āyasmā
@Footnote: 1 Po. Ma. Yu. diguṇaṃ. 2 Ma. Yu. aññena.
Ca   sārīputto   sākete   viharati   .  athakho  āyasmato  ānandassa
etadahosi   bhagavatā   [1]-   paññattaṃ   na  atirekacīvaraṃ  dhāretabbanti
idañca    me    atirekacīvaraṃ    uppannaṃ   ahañcimaṃ   cīvaraṃ   āyasmato
sārīputtassa   dātukāmo   āyasmā   ca   sārīputto  sākete  viharati
kathaṃ   nu   kho   mayā   paṭipajjitabbanti  .  athakho  āyasmā  ānando
bhagavato    etamatthaṃ   ārocesi   .   kīvaciraṃ   panānanda   sārīputto
āgacchissatīti. Navamaṃ vā bhagavā divasaṃ dasamaṃ vāti.
     {151.2}   Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi  bhikkhave  dasāhaparamaṃ
atirekacīvaraṃ  dhāretunti  .  tena  kho  pana  samayena  bhikkhūnaṃ atirekacīvaraṃ
uppannaṃ  hoti  2-  .  athakho  bhikkhūnaṃ  etadahosi kathaṃ nu kho amhehi 3-
atirekacīvare   paṭipajjitabbanti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave atirekacīvaraṃ vikappetunti.
     [152]   Athakho   bhagavā   vesāliyaṃ  yathābhirantaṃ  viharitvā  yena
bārāṇasī    tena    cārikaṃ   pakkāmi   anupubbena   cārikaṃ   caramāno
yena   bārāṇasī   tadavasari   .   tatra  sudaṃ  bhagavā  bārāṇasiyaṃ  viharati
isipatane   migadāye   .  tena  kho  pana  samayena  aññatarassa  bhikkhuno
antaravāsako   chiddo   hoti   .   athakho   tassa  bhikkhuno  etadahosi
bhagavatā     ticīvaraṃ     anuññātaṃ     dviguṇā    saṅghāṭi    ekacciyo
@Footnote: 1 Ma. sikkhāpadaṃ. 2 Yu. atirekacīvaraṃ uppajjati. 3 Yu. ayaṃ pāṭho na hoti.
Uttarāsaṅgo   ekacciyo   antaravāsako   ayañca   me   antaravāsako
chiddo     yannūnāhaṃ     aggaḷaṃ     acchupeyyaṃ     samantato    dupaṭṭaṃ
bhavissati    majjhe    ekacciyanti    .   athakho   so   bhikkhu   aggaḷaṃ
acchupesi    .   addasā   kho   bhagavā   senāsanacārikaṃ   āhiṇḍanto
taṃ    bhikkhuṃ    aggaḷaṃ    acchupentaṃ    disvāna    yena    so   bhikkhu
tenupasaṅkami   upasaṅkamitvā   taṃ   bhikkhuṃ   etadavoca   kiṃ   tvaṃ   bhikkhu
karosīti   .   aggaḷaṃ   bhagavā  acchupemīti  .  sādhu  sādhu  bhikkhu  sādhu
kho tvaṃ bhikkhu aggaḷaṃ acchupesīti.
     {152.1}   Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi  bhikkhave  ahatānaṃ
dussānaṃ    ahatakappānaṃ    dviguṇaṃ    saṅghāṭiṃ    ekacciyaṃ   uttarāsaṅgaṃ
ekacciyaṃ    antaravāsakaṃ    utuddhatānaṃ    dussānaṃ    catugguṇaṃ   saṅghāṭiṃ
dviguṇaṃ    uttarāsaṅgaṃ    dviguṇaṃ    antaravāsakaṃ    paṃsukūle    yāvadatthaṃ
pāpaṇike    ussāho   karaṇīyo   anujānāmi   bhikkhave   aggaḷaṃ   tunnaṃ
ovaṭṭikaṃ kaṇḍusakaṃ daḷhīkammanti.



             The Pali Tipitaka in Roman Character Volume 5 page 202-207. https://84000.org/tipitaka/english/roman_read.php?B=5&A=4176              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=5&A=4176              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=148&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=148              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4867              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4867              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]