ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [159]  Tena  kho  pana samayena rojo mallo āyasmato ānandassa
sahāyo  hoti  .  rojassa  mallassa  khomapilotikā  āyasmato ānandassa
hatthe   nikkhittā   hoti  .  āyasmato  ca  ānandassa  khomapilotikāya
attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
pañcahaṅgehi    samannāgatassa   vissāsaṃ   gahetuṃ   sandiṭṭho   ca   hoti
sambhatto  ca  ālapito  ca  jīvati  ca  jānāti  ca  gahite  me attamano
bhavissatīti    anujānāmi   bhikkhave   imehi   pañcahaṅgehi   samannāgatassa
vissāsaṃ gahetunti.
     [160]   Tena  kho  pana  samayena  bhikkhūnaṃ  paripuṇṇaṃ  hoti  ticīvaraṃ
attho   ca   hoti   parissāvanehipi   thavikāhipi   .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave  parikkhāracolanti  1-  .  athakho
bhikkhūnaṃ    etadahosi   yāni   tāni   bhagavatā   anuññātāni   ticīvaranti
vā    vassikasāṭikāti    vā    nisīdananti    vā   paccattharaṇanti   vā
kaṇḍupaṭicchādīti   vā   mukhapuñchanacolanti   2-  vā  parikkhāracolanti  vā
sabbāni   tāni   adhiṭṭhātabbāni   nu   kho  udāhu  vikappetabbānīti .
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  ticīvaraṃ  adhiṭṭhātuṃ
na    vikappetuṃ   vassikasāṭikaṃ   vassānaṃ   cātummāsaṃ   adhiṭṭhātuṃ   tato
paraṃ    vikappetuṃ    nisīdanaṃ    adhiṭṭhātuṃ    na    vikappetuṃ   paccattharaṇaṃ
@Footnote: 1 Ma. Yu. parikkhāracolakanti. 2 Ma. Yu. mukhapuñchanacolakanti.
Adhiṭṭhātuṃ   na   vikappetuṃ   kaṇḍupaṭicchādiṃ   yāva   ābādhā   adhiṭṭhātuṃ
tato    paraṃ    vikappetuṃ    mukhapuñchanacolaṃ    adhiṭṭhātuṃ   na   vikappetuṃ
parikkhāracolaṃ    adhiṭṭhātuṃ    na    vikappetunti    .   athakho   bhikkhūnaṃ
etadahosi    kittakaṃ    pacchimaṃ   nu   kho   cīvaraṃ   vikappetabbanti  .
Bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave  āyāmena
aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetunti.
     {160.1}   Tena   kho   pana  samayena  āyasmato  mahākassapassa
paṃsukūlikato   1-   garuko   hoti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave   suttalūkhaṃ  kātunti  .  vikaṇṇo  hoti  .  bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave  vikaṇṇaṃ  uddharitunti .
Suttā   okiriyanti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   anuvātaṃ   paribhaṇḍaṃ  āropetunti  .  tena  kho  pana  samayena
saṅghāṭiyā   pattā   lujjanti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave aṭṭhapadakaṃ kātunti.
     [161]   Tena   kho   pana  samayena  aññatarassa  bhikkhuno  cīvare
kariyamāne  2-  sabbaṃ  chinnakaṃ  nappahoti. Bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave   dve   chinnakāni   ekaṃ   acchinnakanti  .  dve
chinnakāni  ekaṃ  acchinnakaṃ  nappahoti  .  bhagavato  etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave   dve   acchinnakāni   ekaṃ   chinnakanti  .  dve
@Footnote: 1 Ma. Yu. paṃsukūlakato. 2 Ma. Yu. kayiramāne.
Acchinnakāni  ekaṃ  chinnakaṃ  nappahoti  .  bhagavato  etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave   anvādhikaṃpi   āropetuṃ   na   ca  bhikkhave  sabbaṃ
acchinnakaṃ dhāretabbaṃ yo dhāreyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 5 page 218-220. https://84000.org/tipitaka/english/roman_read.php?B=5&A=4515              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=5&A=4515              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=159&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=159              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4916              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4916              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]