ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [456]   Tena   kho   pana   samayena   aññataro   bhikkhu   dve
saṅghādisesā   āpattiyo   āpanno   hoti   dvemāsapaṭicchannāyo .
Tassa   etadahosi   ahaṃ   kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ
dvemāsapaṭicchannāyo      yannūnāhaṃ     saṅghaṃ     dvinnaṃ     āpattīnaṃ
dvemāsapaṭicchannānaṃ  ekamāsaparivāsaṃ  yāceyyanti  .  so  saṅghaṃ  dvinnaṃ
āpattīnaṃ    dvemāsapaṭicchannānaṃ    ekamāsaparivāsaṃ   yāci   .   tassa
saṅgho    dvinnaṃ    āpattīnaṃ    dvemāsapaṭicchannānaṃ    ekamāsaparivāsaṃ
adāsi    .    tassa   parivasantassa   lajjidhammo   okkami   ahaṃ   kho
dve   saṅghādisesā   āpattiyo   āpajjiṃ  dvemāsapaṭicchannāyo  tassa
me   etadahosi   ahaṃ   kho   dve  saṅghādisesā  āpattiyo  āpajjiṃ
dvemāsapaṭicchannāyo      yannūnāhaṃ     saṅghaṃ     dvinnaṃ     āpattīnaṃ
dvemāsapaṭicchannānaṃ   ekamāsaparivāsaṃ   yāceyyanti  sohaṃ  saṅghaṃ  dvinnaṃ
āpattīnaṃ    dvemāsapaṭicchannānaṃ   ekamāsaparivāsaṃ   yāciṃ   tassa   me
saṅgho    dvinnaṃ    āpattīnaṃ    dvemāsapaṭicchannānaṃ    ekamāsaparivāsaṃ
adāsi    tassa    me   parivasantassa   lajjidhammo   okkami   yannūnāhaṃ
Saṅghaṃ   dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ   itarampi   māsaparivāsaṃ
yāceyyanti.
     {456.1}  So bhikkhūnaṃ ārocesi ahaṃ kho āvuso dve saṅghādisesā
āpattiyo   āpajjiṃ   dvemāsapaṭicchannāyo  tassa  me  etadahosi  ahaṃ
kho   dve   saṅghādisesā   āpattiyo   āpajjiṃ  dvemāsapaṭicchannāyo
yannūnāhaṃ      saṅghaṃ      dvinnaṃ     āpattīnaṃ     dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ    yāceyyanti    sohaṃ    saṅghaṃ    dvinnaṃ    āpattīnaṃ
dvemāsapaṭicchannānaṃ   ekamāsaparivāsaṃ   yāciṃ  tassa  me  saṅgho  dvinnaṃ
āpattīnaṃ   dvemāsapaṭicchannānaṃ   ekamāsaparivāsaṃ   adāsi   tassa   me
parivasantassa    lajjidhammo   okkami   ahaṃ   kho   dve   saṅghādisesā
āpattiyo    āpajjiṃ   dvemāsapaṭicchannāyo   tassa   me   etadahosi
ahaṃ  kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo
yannūnāhaṃ   saṅghaṃ  dvinnaṃ  āpattīnaṃ  dvemāsapaṭicchannānaṃ  ekamāsaparivāsaṃ
yāceyyanti    sohaṃ    saṅghaṃ   dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ    yāciṃ    tassa    me    saṅgho   dvinnaṃ   āpattīnaṃ
dvemāsapaṭicchannānaṃ   ekamāsaparivāsaṃ   adāsi   tassa  me  parivasantassa
lajjidhammo     okkami     yannūnāhaṃ     saṅghaṃ     dvinnaṃ    āpattīnaṃ
dvemāsapaṭicchannānaṃ     itarampi     māsaparivāsaṃ    yāceyyanti    kathaṃ
nu    kho    mayā    paṭipajjitabbanti    .    te    bhikkhū    bhagavato
etamatthaṃ   ārocesuṃ   .   tenahi   bhikkhave   saṅgho   tassa  bhikkhuno
Dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ detu.
     [457]   Evañca   pana   bhikkhave   dātabbo  .  tena  bhikkhave
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  vuḍḍhānaṃ
bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā
evamassa    vacanīyo   ahaṃ   bhante   dve   saṅghādisesā   āpattiyo
āpajjiṃ    dvemāsapaṭicchannāyo   tassa   me   etadahosi   ahaṃ   kho
dve    saṅghādisesā    āpattiyo    āpajjiṃ    dvemāsapaṭicchannāyo
yannūnāhaṃ      saṅghaṃ      dvinnaṃ     āpattīnaṃ     dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ    yāceyyanti    sohaṃ    saṅghaṃ    dvinnaṃ    āpattīnaṃ
dvemāsapaṭicchannānaṃ   ekamāsaparivāsaṃ   yāciṃ  tassa  me  saṅgho  dvinnaṃ
āpattīnaṃ   dvemāsapaṭicchannānaṃ   ekamāsaparivāsaṃ   adāsi   tassa   me
parivasantassa    lajjidhammo   okkami   ahaṃ   kho   dve   saṅghādisesā
āpattiyo    āpajjiṃ   dvemāsapaṭicchannāyo   tassa   me   etadahosi
ahaṃ  kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo
yannūnāhaṃ   saṅghaṃ  dvinnaṃ  āpattīnaṃ  dvemāsapaṭicchannānaṃ  ekamāsaparivāsaṃ
yāceyyanti    sohaṃ    saṅghaṃ   dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ      yāciṃ      tassa      me     saṅgho     davinnaṃ
āpattīnaṃ   dvemāsapaṭicchannānaṃ   ekamāsaparivāsaṃ   adāsi   tassa   me
parivasantassa   lajjidhammo   okkami   yannūnānaṃ   saṅghaṃ  dvinnaṃ  āpattīnaṃ
dvemāsapaṭicchannānaṃ   itarampi   māsaparivāsaṃ   yāceyyanti  sohaṃ  bhante
Saṅghaṃ   dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ   itarampi   māsaparivāsaṃ
yācāmīti. Dutiyampi yācitabbo tatiyampi yācitabbo.
     [458] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {458.1}  suṇātu  me  bhante  saṅgho  ayaṃ itthannāmo bhikkhu dve
saṅghādisesā   āpattiyo   āpajji   dvemāsapaṭicchannāyo   .  tassa
etadahosi    ahaṃ   kho   dve   saṅghādisesā   āpattiyo   āpajjiṃ
dvemāsapaṭicchannāyo     yannūnāhaṃ     saṅghaṃ     dvinnaṃ     āpattīnaṃ
dvemāsapaṭicchannānaṃ   ekamāsaparivāsaṃ   yāceyyanti   .   so   saṅghaṃ
dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ   ekamāsaparivāsaṃ   yāci  .
Tassa   saṅgho   dvinnaṃ  āpattīnaṃ  dvemāsapaṭicchannānaṃ  ekamāsaparivāsaṃ
adāsi . Tassa parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā
āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo  tassa  me etadahosi ahaṃ kho
dve    saṅghādisesā    āpattiyo    āpajjiṃ    dvemāsapaṭicchannāyo
yannūnāhaṃ   saṅghaṃ  dvinnaṃ  āpattīnaṃ  dvemāsapaṭicchannānaṃ  ekamāsaparivāsaṃ
yāceyyanti    sohaṃ    saṅghaṃ   dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ    yāciṃ    tassa    me    saṅgho   dvinnaṃ   āpattīnaṃ
dvemāsapaṭicchannānaṃ   ekamāsaparivāsaṃ   adāsi   tassa  me  parivasantassa
lajjidhammo     okkami     yannūnāhaṃ     saṅghaṃ     dvinnaṃ    āpattīnaṃ
dvemāsapaṭicchannānaṃ   itarampi   māsaparivāsaṃ  yāceyyanti  .  so  saṅghaṃ
dvinnaṃ   āpattīnaṃ  dvemāsapaṭicchannānaṃ  itarampi  māsaparivāsaṃ  yācati .
Yadi    saṅghassa    pattakallaṃ   saṅgho   itthannāmassa   bhikkhuno   dvinnaṃ
āpattīnaṃ    dvemāsapaṭicchannānaṃ   itarampi   māsaparivāsaṃ   dadeyya  .
Esā ñatti.
     {458.2}    Suṇātu   me   bhante   saṅgho   ayaṃ   itthannāmo
bhikkhu  dve  saṅghādisesā  āpattiyo  āpajji  dvemāsapaṭicchannāyo .
Tassa   etadahosi   ahaṃ   kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ
dvemāsapaṭicchannāyo      yannūnāhaṃ     saṅghaṃ     dvinnaṃ     āpattīnaṃ
dvemāsapaṭicchannānaṃ    ekamāsaparivāsaṃ   yāceyyanti   .   so   saṅghaṃ
dvinnaṃ       āpattīnaṃ       dvemāsapaṭicchannānaṃ      ekamāsaparivāsaṃ
yāci    .    tassa   saṅgho   dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ   adāsi   .   tassa   parivasantassa  lajjidhammo  okkami
ahaṃ  kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo
tassa   me   etadahosi   ahaṃ   kho   dve   saṅghādisesā  āpattiyo
āpajjiṃ    dvemāsapaṭicchannāyo   yannūnāhaṃ   saṅghaṃ   dvinnaṃ   āpattīnaṃ
dvemāsapaṭicchannānaṃ    ekamāsaparivāsaṃ    yāceyyanti    sohaṃ    saṅghaṃ
dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ   ekamāsaparivāsaṃ   yāciṃ  tassa
me   saṅgho   dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ  ekamāsaparivāsaṃ
adāsi    tassa    me   parivasantassa   lajjidhammo   okkami   yannūnāhaṃ
saṅghaṃ   dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ   itarampi   māsaparivāsaṃ
yāceyyanti   .   so   saṅghaṃ   dvinnaṃ   āpattīnaṃ  dvemāsapaṭicchannānaṃ
itarampi    māsaparivāsaṃ   yācati   .   saṅgho   itthannāmassa   bhikkhuno
Dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ  itarampi  māsaparivāsaṃ  deti .
Yassāyasmato    khamati    itthannāmassa    bhikkhuno    dvinnaṃ   āpattīnaṃ
dvemāsapaṭicchannānaṃ   itarassapi  māsaparivāsassa  1-  dānaṃ  so  tuṇhassa
yassa nakkhamati so bhāseyya.
     {458.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi  .pe.  dinno  saṅghena  itthannāmassa  bhikkhuno  dvinnaṃ  āpattīnaṃ
dvemāsapaṭicchannānaṃ   itaropi  māsaparivāso  2-  khamati  saṅghassa  tasmā
tuṇhī. Evametaṃ dhārayāmīti.
     {458.4}  Tena  bhikkhave  bhikkhunā  purimaṃ  upādāya  dve  māsā
parivasitabbā.
     [459]  Idha  pana  bhikkhave  bhikkhu  dve  saṅghādisesā  āpattiyo
āpajjati   dvemāsapaṭicchannāyo   .   tassa   evaṃ   hoti   ahaṃ  kho
dve    saṅghādisesā    āpattiyo    āpajjiṃ    dvemāsapaṭicchannāyo
yannūnāhaṃ      saṅghaṃ      dvinnaṃ     āpattīnaṃ     dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ    yāceyyanti    .   so   saṅghaṃ   dvinnaṃ   āpattīnaṃ
dvemāsapaṭicchannānaṃ   ekamāsaparivāsaṃ   yācati  .  tassa  saṅgho  dvinnaṃ
āpattīnaṃ    dvemāsapaṭicchannānaṃ    ekamāsaparivāsaṃ   deti   .   tassa
parivasantassa    lajjidhammo   okkami   ahaṃ   kho   dve   saṅghādisesā
āpattiyo    āpajjiṃ   dvemāsapaṭicchannāyo   tassa   me   etadahosi
ahaṃ  kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo
@Footnote: 1 Ma. Yu. itarampi māsaṃ parivāsassa .     2 Ma. Yu. itarampi māsaṃ parivāso.
Yannūnāhaṃ   saṅghaṃ  dvinnaṃ  āpattīnaṃ  dvemāsapaṭicchannānaṃ  ekamāsaparivāsaṃ
yāceyyanti    sohaṃ    saṅghaṃ   dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ    yāciṃ    tassa    me    saṅgho   dvinnaṃ   āpattīnaṃ
dvemāsapaṭicchannānaṃ   ekamāsaparivāsaṃ   adāsi   tassa  me  parivasantassa
lajjidhammo     okkami     yannūnāhaṃ     saṅghaṃ     dvinnaṃ    āpattīnaṃ
dvemāsapaṭicchannānaṃ    itarampi    māsaparivāsaṃ   yāceyyanti   .   so
saṅghaṃ   dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ   itarampi   māsaparivāsaṃ
yācati    .   tassa   saṅgho   dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ
itarampi    māsaparivāsaṃ   deti   .   tena   bhikkhave   bhikkhunā   purimaṃ
upādāya dve māsā parivasitabbā.
     [460]  Idha  pana  bhikkhave  bhikkhu  dve  saṅghādisesā  āpattiyo
āpajjati   dvemāsapaṭicchannāyo   ekaṃ   māsaṃ   jānāti   ekaṃ  māsaṃ
na   jānāti    .   so   saṅghaṃ  dvinnaṃ  āpattīnaṃ  dvemāsapaṭicchannānaṃ
yaṃ   māsaṃ   jānāti   taṃ   māsaṃ   parivāsaṃ   yācati   .  tassa  saṅgho
dvinnaṃ    āpattīnaṃ    dvemāsapaṭicchannānaṃ    yaṃ   māsaṃ   jānāti   taṃ
māsaṃ   parivāsaṃ   deti  .  so  parivasanto  itarampi  māsaṃ  jānāti .
Tassa   evaṃ   hoti  ahaṃ  kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ
dvemāsapaṭicchannāyo   ekaṃ   māsaṃ   jāniṃ   ekaṃ   māsaṃ   na   jāniṃ
sohaṃ   saṅghaṃ   dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ  yaṃ  māsaṃ  jāniṃ
taṃ   māsaṃ   parivāsaṃ   yāciṃ   tassa   me   saṅgho   dvinnaṃ   āpattīnaṃ
Dvemāsapaṭicchannānaṃ   yaṃ   māsaṃ   jāniṃ   taṃ   māsaṃ   parivāsaṃ   adāsi
sohaṃ   parivasanto   itarampi   māsaṃ   jānāmi   yannūnāhaṃ  saṅghaṃ  dvinnaṃ
āpattīnaṃ   dvemāsapaṭicchannānaṃ   itarampi   māsaparivāsaṃ  yāceyyanti .
So   saṅghaṃ  dvinnaṃ  āpattīnaṃ  dvemāsapaṭicchannānaṃ  itarampi  māsaparivāsaṃ
yācati    .   tassa   saṅgho   dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ
itarampi    māsaparivāsaṃ   deti   .   tena   bhikkhave   bhikkhunā   purimaṃ
upādāya dve māsā parivasitabbā.
     [461]  Idha  pana  bhikkhave  bhikkhu  dve  saṅghādisesā  āpattiyo
āpajjati    dvemāsapaṭicchannāyo   ekaṃ   māsaṃ   sarati   ekaṃ   māsaṃ
na   sarati   .   so   saṅghaṃ  dvinnaṃ  āpattīnaṃ  dvemāsapaṭicchannānaṃ  yaṃ
māsaṃ   sarati   taṃ   māsaṃ   parivāsaṃ   yācati   .  tassa  saṅgho  dvinnaṃ
āpattīnaṃ   dvemāsapaṭicchannānaṃ   yaṃ   māsaṃ   sarati   taṃ  māsaṃ  parivāsaṃ
deti   .  so  parivasanto  itarampi  māsaṃ  sarati  .  tassa  evaṃ  hoti
ahaṃ  kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo
ekaṃ   māsaṃ   sariṃ  ekaṃ  māsaṃ  na  sariṃ  sohaṃ  saṅghaṃ  dvinnaṃ  āpattīnaṃ
dvemāsapaṭicchannānaṃ  yaṃ  māsaṃ  sariṃ  taṃ  māsaṃ  parivāsaṃ  yāciṃ  tassa  me
saṅgho   dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ   yaṃ   māsaṃ   sariṃ  taṃ
māsaṃ   parivāsaṃ   adāsi   sohaṃ   parivasanto   itarampi   māsaṃ   sarāmi
yannūnāhaṃ      saṅghaṃ      dvinnaṃ     āpattīnaṃ     dvemāsapaṭicchannānaṃ
itarampi      māsaparivāsaṃ      yāceyyanti      .     so     saṅghaṃ
Dvinnaṃ   āpattīnaṃ  dvemāsapaṭicchannānaṃ  itarampi  māsaparivāsaṃ  yācati .
Tassa    saṅgho    dvinnaṃ    āpattīnaṃ    dvemāsapaṭicchannānaṃ   itarampi
māsaparivāsaṃ   deti   .  tena  bhikkhave  bhikkhunā  purimaṃ  upādāya  dve
māsā parivasitabbā.
     [462]  Idha  pana  bhikkhave  bhikkhu  dve  saṅghādisesā  āpattiyo
āpajjati    dvemāsapaṭicchannāyo    ekaṃ   māsaṃ   nibbematiko   ekaṃ
māsaṃ   vematiko   .  so  saṅghaṃ  dvinnaṃ  āpattīnaṃ  dvemāsapaṭicchannānaṃ
yaṃ   māsaṃ   nibbematiko   taṃ   māsaṃ  parivāsaṃ  yācati  .  tassa  saṅgho
dvinnaṃ    āpattīnaṃ    dvemāsapaṭicchannānaṃ    yaṃ    māsaṃ   nibbematiko
taṃ  māsaṃ  parivāsaṃ  deti  .  so  parivasanto  itarampi  māsaṃ nibbematiko
hoti   .  tassa  evaṃ  hoti  ahaṃ  kho  dve  saṅghādisesā  āpattiyo
āpajjiṃ    dvemāsapaṭicchannāyo    ekaṃ    māsaṃ   nibbematiko   ekaṃ
māsaṃ   vematiko   sohaṃ   saṅghaṃ   dvinnaṃ  āpattīnaṃ  dvemāsapaṭicchannānaṃ
yaṃ   māsaṃ   nibbematiko   taṃ   māsaṃ  parivāsaṃ  yāciṃ  tassa  me  saṅgho
dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ   yaṃ   māsaṃ   nibbematiko   taṃ
māsaṃ   parivāsaṃ   adāsi   sohaṃ  parivasanto  itarampi  māsaṃ  nibbematiko
yannūnāhaṃ    saṅghaṃ    dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ   itarampi
māsaparivāsaṃ  yāceyyanti . So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
itarampi   māsaparivāsaṃ   yācati   .   tassa   saṅgho   dvinnaṃ  āpattīnaṃ
dvemāsapaṭicchannānaṃ     itarampi    māsaparivāsaṃ    deti    .    tena
Bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā.
     [463]  Idha  pana  bhikkhave  bhikkhu  dve  saṅghādisesā  āpattiyo
āpajjati    dvemāsapaṭicchannāyo    eko    māso    jānapaṭicchanno
eko   māso   ajānapaṭicchanno   .   so   saṅghaṃ   dvinnaṃ  āpattīnaṃ
dvemāsapaṭicchannānaṃ   dvemāsaparivāsaṃ   yācati  .  tassa  saṅgho  dvinnaṃ
āpattīnaṃ    dvemāsapaṭicchannānaṃ    dvemāsaparivāsaṃ   deti   .   tassa
parivasantassa    añño    bhikkhu    āgacchati    bahussuto    āgatāgamo
dhammadharo   vinayadharo   mātikādharo   paṇḍito   viyatto   medhāvī  lajjī
kukkuccako   sikkhākāmo   .   so   evaṃ   vadeti   kiṃ  ayaṃ  āvuso
bhikkhu   āpanno   kissāyaṃ   bhikkhu   parivasatīti   .  te  evaṃ  vadenti
ayaṃ    āvuso    bhikkhu    dve   saṅghādisesā   āpattiyo   āpajji
dvemāsapaṭicchannāyo   eko    māso   jānapaṭicchanno  eko  māso
ajānapaṭicchanno   so   saṅghaṃ   dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ
dvemāsaparivāsaṃ  yāci  tassa  saṅgho  dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
dvemāsaparivāsaṃ    adāsi    tāyo   ayaṃ   āvuso   bhikkhu   āpanno
tāsāyaṃ  bhikkhu  parivasatīti  .  so  evaṃ  vadeti  yvāyaṃ  āvuso  māso
jānapaṭicchanno   dhammikaṃ   tassa   māsassa   parivāsadānaṃ   dhammatā  rūhati
yo   ca   khvāyaṃ   āvuso   māso   ajānapaṭicchanno   adhammikaṃ  tassa
māsassa     parivāsadānaṃ    adhammatā    na    rūhati    etassa    1-
@Footnote: 1 Ma. ekassa. evamuparipi.
Āvuso māsassa bhikkhu mānattārahoti.
     [464]  Idha  pana  bhikkhave  bhikkhu  dve  saṅghādisesā  āpattiyo
āpajjati    dvemāsapaṭicchannāyo    eko   māso   saramānapaṭicchanno
eko   māso   asaramānapaṭicchanno   .   so  saṅghaṃ  dvinnaṃ  āpattīnaṃ
dvemāsapaṭicchannānaṃ   dvemāsaparivāsaṃ   yācati  .  tassa  saṅgho  dvinnaṃ
āpattīnaṃ    dvemāsapaṭicchannānaṃ    dvemāsaparivāsaṃ   deti   .   tassa
parivasantassa    añño    bhikkhu    āgacchati    bahussuto    āgatāgamo
dhammadharo   vinayadharo   mātikādharo   paṇḍito   viyatto   medhāvī  lajjī
kukkuccako   sikkhākāmo   .   so   evaṃ   vadeti   kiṃ  ayaṃ  āvuso
bhikkhu āpanno kissāyaṃ bhikkhu parivasatīti.
     {464.1}  Te  evaṃ  vadenti ayaṃ āvuso bhikkhu dve saṅghādisesā
āpattiyo  āpajji  dvemāsapaṭicchannāyo  eko māso saramānapaṭicchanno
eko    māso   asaramānapaṭicchanno   so   saṅghaṃ   dvinnaṃ   āpattīnaṃ
dvemāsapaṭicchannānaṃ  dvemāsaparivāsaṃ  yāci  tassa  saṅgho dvinnaṃ āpattīnaṃ
dvemāsapaṭicchannānaṃ   dvemāsaparivāsaṃ   adāsi   tāyo   ayaṃ   āvuso
bhikkhu  āpanno  tāsāyaṃ  bhikkhu  parivasatīti  .  so  evaṃ  vadeti  yvāyaṃ
āvuso   māso   saramānapaṭicchanno  dhammikaṃ  tassa  māsassa  parivāsadānaṃ
dhammatā   rūhati   yo   ca   khvāyaṃ  āvuso  māso  asaramānapaṭicchanno
adhammikaṃ   tassa   māsassa   parivāsadānaṃ   adhammatā   na  rūhati  etassa
āvuso māsassa bhikkhu mānattārahoti.
     [465]  Idha  pana  bhikkhave  bhikkhu  dve  saṅghādisesā  āpattiyo
āpajjati   dvemāsapaṭicchannāyo   eko   māso   nibbematikapaṭicchanno
eko   māso   vematikapaṭicchanno   .   so   saṅghaṃ  dvinnaṃ  āpattīnaṃ
dvemāsapaṭicchannānaṃ  dvemāsaparivāsaṃ  yācati  .  saṅgho  tassa 1- dvinnaṃ
āpattīnaṃ    dvemāsapaṭicchannānaṃ    dvemāsaparivāsaṃ   deti   .   tassa
parivasantassa    añño    bhikkhu    āgacchati    bahussuto    āgatāgamo
dhammadharo   vinayadharo   mātikādharo   paṇḍito   viyatto   medhāvī  lajjī
kukkuccako   sikkhākāmo   .   so   evaṃ   vadeti   kiṃ  ayaṃ  āvuso
bhikkhu āpanno kissāyaṃ bhikkhu parivasatīti.
     {465.1}  Te  evaṃ  vadenti ayaṃ āvuso bhikkhu dve saṅghādisesā
āpattiyo     āpajji     dvemāsapaṭicchannāyo     eko     māso
nibbematikapaṭicchanno    eko   māso   vematikapaṭicchanno   so   saṅghaṃ
dvinnaṃ     āpattīnaṃ    dvemāsapaṭicchannānaṃ    dvemāsaparivāsaṃ    yāci
tassa   saṅgho   dvinnaṃ   āpattīnaṃ  dvemāsapaṭicchannānaṃ  dvemāsaparivāsaṃ
adāsi  tāyo  ayaṃ  āvuso  bhikkhu  āpanno  tāsāyaṃ  bhikkhu parivasatīti.
So   evaṃ  vadeti  yvāyaṃ  āvuso  māso  nibbematikapaṭicchanno  dhammikaṃ
tassa  māsassa  parivāsadānaṃ  dhammatā  rūhati  yo  ca khvāyaṃ āvuso māso
vematikapaṭicchanno    adhammikaṃ   tassa   māsassa   parivāsadānaṃ   adhammatā
na rūhati etassa āvuso māsassa bhikkhu mānattārahoti.



             The Pali Tipitaka in Roman Character Volume 6 page 234-245. https://84000.org/tipitaka/english/roman_read.php?B=6&A=4774              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=6&A=4774              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=456&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=34              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]