ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

                                Tassuddānaṃ
     [512] Uposathe yāvatikaṃ                pāpabhikkhu na nikkhami 1-
                moggallānena nivuttho 2-   accharaṃ 3- jinasāsane
                ninnonupubbasikkhā ca          ṭhitadhammo natikkama 4-
                kuṇapukkhipati saṅgho              savantiyo jahanti ca 5-
                savanti parinibbanti              ekarasa vimutti ca
                bahu dhammavinayopi                 bhūtaṭṭhāriyapuggalā
                samuddaṃ upamaṃ katvā             ṭhāpesi 6- sāsane guṇaṃ.
                Uposathe pātimokkhaṃ             na amhe koci jānāti
                paṭikacceva ujjhanti             eko dve tīṇi cāturo 7-
                pañca cha satta aṭṭhāni         navā 8- ca dasamāni ca.
                Sīla ācāra diṭṭhi ca             ājīvañcatubhāgike 9-.
                Pārājikañca saṅghādi          pācitti pāṭidesani
                dukkaṭaṃ pañcabhāgesu            sīlācāravipatti ca
                akatāya katāya ca                chabbhāgesu yathāvidhi 10-.
                Pārājikaṃ ca saṅghādi            thullapācittiyena ca
@Footnote: 1 Yu. nikkhamati. 2 Ma. nicchuddho. Yu. nicchuddo. 3 Ma. accherā.
@4 Ma. Yu. nātikkama. 5 Yu. casaddo natthi. 6 Ma. Yu. vācesi.
@7 Ma. Yu. Rā. cattāri. 8 Yu. nava. 9 yu ājīvaṃ catusāvake.
@10 Ma. Yu. yathā ṭhiti.
                Pāṭidesanīyañceva              dukkaṭañca dubbhāsitaṃ
                sīlācāravipatti ca               ājīvañca vipattiyā
                aṭṭhākatāya katena             sīlācārā ca diṭṭhiyā 1-
                akatāya katāyāpi               katākatāyameva ca
                evaṃ navavidhā vuttā               yathābhūtena ñāyato.
                Pārājiko vippakatā 2-        paccakkhāto tatheva ca
                upeti paccādiyati                paccādānakathāya ca 3-
                sīlācāravipatti ca                 tathā 4- diṭṭhivipattiyā
                diṭṭhasutaparisaṅkitaṃ 5-           dasadhā taṃ vijānatha.
                Bhikkhu vipassati bhikkhuṃ              añño cārocayāti taṃ
                suddhe va tassa akkhāti          pātimokkhaṃ ṭhapesi so.
                Vuṭṭhāti antarāyena             rājā coraaggūdakaṃ
                manussāmanussā vāḷa           siriṃsapā ca jīvitaṃ
                brahmacārī ca dasannaṃ            tasmiṃ aññataresu vā 6-
@Footnote: 1 Ma. Yu. sīlācāravipatti ca diṭṭhiājīvavipatti yā ca aṭṭhā katākate tenekā
@sīlācāradiṭṭhiyā. 2 Yu. vippakato. 3 Ma. paccādānakathā ca yā. Yu. paccādānakathā ca
@yo. 4 Yu. yathā. 5 Yu. diṭṭhasutaparisaṅki. 6 Yu. bhikkhu vipassati bhikkhuṃ
@vipassañño cārocati taṃ suddhe va tassa akkhāti pātimokkhaṃ ṭhapeti so.
@vuṭṭhāti anatarāyena rājacoraggudakā ca manussa amanussā ca vāḷasirisapājīvi
@brahmaṃ dasannaññatarekena tasmiṃ aññataresu vā. Ma. soyeva tassa akkhāti ....
                Dhammikādhammikā ceva            yathāmaggena jānatha 1-.
                Kālabhūtatthasañhitaṃ              labhissāmi bhavissati
                kāyavācasikā mettā           bāhusaccūbhayāni tu 2-.
                Kālabhūtena saṇhena              atthamettena codaye
                vippaṭisārī adhammena            tathevāpi vinodaye 3-.
                Dhammacodacuditassa                vinode vippaṭissare.
                Karuṇā hitānukampā            vuṭṭhānampi purakkhitā 4-
                codakassa paṭipatti               sambuddhena pakāsitā 5-
                sacce ceva akuppe ca             cuditassesa 6- dhammatāti.
                                        ----------
@Footnote: 1 Ma. Yu. jānātha. 2 Ma. Yu. bāhusaccaṃ ubhayāni. 3 Ma. Yu. vippaṭisārādhammena
@tathā vācā vinodaye. 4 Ma. Yu. dhammacodacuditassa vinodeti vippaṭisāro
@karuṇā hitānukampi vuṭṭhāna purekkhāratā. 5 Yu. Rā. pakāsitaṃ. 6 Ma. Yu.
@cuditasseva. Rā. cuditassesā.



             The Pali Tipitaka in Roman Character Volume 7 page 317-319. https://84000.org/tipitaka/english/roman_read.php?B=7&A=6373              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=7&A=6373              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=512&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=79              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=512              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]