ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

                         Bhikkhunīkhandhakaṃ
     [513]  Tena  samayena  buddho  bhagavā  sakkesu viharati kapilavatthusmiṃ
nigrodhārāme    .    athakho    mahāpajāpatī   gotamī   yena   bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
aṭṭhāsi   .   ekamantaṃ   ṭhitā   kho   mahāpajāpatī   gotamī   bhagavantaṃ
etadavoca    sādhu    bhante   labheyya   mātugāmo   tathāgatappavedite
dhammavinaye   agārasmā   anagāriyaṃ   pabbajjanti   .   alaṃ  gotami  mā
te    rucci   mātugāmassa   tathāgatappavedite   dhammavinaye   agārasmā
anagāriyaṃ  pabbajjāti  .  dutiyampi  kho  .pe.  tatiyampi  kho mahāpajāpatī
gotamī    bhagavantaṃ    etadavoca   sādhu   bhante   labheyya   mātugāmo
tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ   pabbajjanti  .
Alaṃ    gotami    mā    te    rucci   mātugāmassa   tathāgatappavedite
dhammavinaye   agārasmā   anagāriyaṃ   pabbajjāti  .  athakho  mahāpajāpatī
gotamī    na    bhagavā    anujānāti    mātugāmassa   tathāgatappavedite
dhammavinaye   agārasmā   anagāriyaṃ   pabbajjanti  dukkhī  dummanā  assumukhī
rudamānā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [514]    Athakho   bhagavā   kapilavatthusmiṃ   yathābhirantaṃ   viharitvā
yena   vesālī   tena   cārikaṃ   pakkāmi   anupubbena  cārikañcaramāno
yena   vesālī   tadavasari   .   tatra   sudaṃ   bhagavā  vesāliyaṃ  viharati
Mahāvane   kūṭāgārasālāyaṃ   .   athakho   mahāpajāpatī   gotamī  kese
chedāpetvā   kāsāyāni  vatthāni  acchādetvā  sambahulāhi  sākiyānīhi
saddhiṃ   yena   vesālī   tena   pakkāmi   anupubbena   yena   vesālī
mahāvanaṃ    kūṭāgārasālā    tenupasaṅkami    .    athakho   mahāpajāpatī
gotamī    sunehi    pādehi    rajokiṇṇena   gattena   dukkhī   dummanā
assumukhī    rudamānā   bahidvārakoṭṭhake   aṭṭhāsi   .   addasā   kho
āyasmā   ānando   mahāpajāpatiṃ  gotamiṃ  sunehi  pādehi  rajokiṇṇena
gattena     dukkhiṃ    dummanaṃ    assumukhiṃ    rudamānaṃ    bahidvārakoṭṭhake
ṭhitaṃ   disvāna   mahāpajāpatiṃ   gotamiṃ   etadavoca   kissa   tvaṃ  gotami
sunehi    pādehi    rajokiṇṇena   gattena   dukkhī   dummanā   assumukhī
rudamānā   bahidvārakoṭṭhake  ṭhitāti  .  tathā  hi  pana  bhante  ānanda
na    bhagavā   anujānāti   mātugāmassa   tathāgatappavedite   dhammavinaye
agārasmā  anagāriyaṃ  pabbajjanti  .  tenahi  1-  gotami  muhuttaṃ tvaṃ 2-
idheva    tāva    hohi    yāvāhaṃ    bhagavantaṃ   yācāmi   mātugāmassa
tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.
     [515]   Athakho   āyasmā  ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    āyasmā   ānando   bhagavantaṃ   etadavoca   esā
bhante   mahāpajāpatī   gotamī   sunehi   pādehi   rajokiṇṇena  gattena
dukkhī    dummanā    assumukhī   rudamānā   bahidvārakoṭṭhake   ṭhitā   na
@Footnote: 1 Ma. tenahi tvaṃ. 2 Yu. tvaṃsaddo natthi.
Bhagavā     anujānāti    mātugāmassa    tathāgatappavedite    dhammavinaye
agārasmā   anagāriyaṃ   pabbajjanti   sādhu   bhante  labheyya  mātugāmo
tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ   pabbajjanti  .
Alaṃ    ānanda    mā    te   rucci   mātugāmassa   tathāgatappavedite
dhammavinaye    agārasmā    anagāriyaṃ   pabbajjāti   .   dutiyampi   kho
āyasmā    ānando   bhagavantaṃ   etadavoca   sādhu   bhante   labheyya
mātugāmo    tathāgatappavedite    dhammavinaye    agārasmā    anagāriyaṃ
pabbajjanti    .    alaṃ    ānanda    mā   te   rucci   mātugāmassa
tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti.
     {515.1}  Tatiyampi  kho  āyasmā  ānando  bhagavantaṃ  etadavoca
sādhu  bhante  labheyya  mātugāmo  tathāgatappavedite dhammavinaye agārasmā
anagāriyaṃ   pabbajjanti   .   alaṃ  ānanda  mā  te  rucci  mātugāmassa
tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti.
     {515.2}   Athakho   āyasmā   ānando  na  bhagavā  anujānāti
mātugāmassa    tathāgatappavedite    dhammavinaye    agārasmā   anagāriyaṃ
pabbajjaṃ   1-   yannūnāhaṃ   aññenapi   pariyāyena   bhagavantaṃ   yāceyyaṃ
mātugāmassa    tathāgatappavedite    dhammavinaye    agārasmā   anagāriyaṃ
pabbajjanti   .  athakho  āyasmā  ānando  bhagavantaṃ  etadavoca  bhabbo
nu  kho  bhante mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ
pabbajitvā  sotāpattiphalaṃ  vā  sakidāgāmiphalaṃ  2-  vā  anāgāmiphalaṃ  vā
@Footnote: 1 Ma. pabbajjanti. 2 Ma. Yu. sabbattha vāresu sakadāgāmiphalaṃ.
Arahattaphalaṃ    vā    sacchikātunti    .   bhabbo   ānanda   mātugāmo
tathāgatappavedite    dhammavinaye    agārasmā    anagāriyaṃ    pabbajitvā
sotāpattiphalaṃpi      sakidāgāmiphalaṃpi      anāgāmiphalaṃpi      arahattaphalaṃpi
sacchikātunti   .   sace   bhante   bhabbo  mātugāmo  tathāgatappavedite
dhammavinaye     agārasmā     anagāriyaṃ    pabbajitvā    sotāpattiphalaṃpi
sakidāgāmiphalaṃpi    anāgāmiphalaṃpi    arahattaphalaṃpi    sacchikātuṃ   bahūpakārā
bhante   mahāpajāpatī   gotamī   bhagavato   mātucchā  āpādikā  posikā
khīrassa    dāyikā   bhagavantaṃ   janettiyā   kālakatāya   thaññaṃ   pāyesi
sādhu    bhante    labheyya   mātugāmo   tathāgatappavedite   dhammavinaye
agārasmā anagāriyaṃ pabbajjanti.
     [516]   Sace   ānanda   mahāpajāpatī   gotamī  aṭṭha  garudhamme
paṭiggaṇhāti    sā    vassā    hotu   upasampadā   vassasatupasampannāya
bhikkhuniyā     tadahupasampannassa     bhikkhuno     abhivādanaṃ     paccuṭṭhānaṃ
añjalikammaṃ     sāmīcikammaṃ     kātabbaṃ    ayampi    dhammo    sakkatvā
garukatvā   mānetvā   pūjetvā   yāvajīvaṃ  anatikkamanīyo  na  bhikkhuniyā
abhikkhuke   āvāse  vassaṃ  vasitabbaṃ  ayampi  dhammo  sakkatvā  garukatvā
mānetvā   pūjetvā   yāvajīvaṃ   anatikkamanīyo   anvaḍḍhamāsaṃ  bhikkhuniyā
bhikkhusaṅghato     dve     dhammā     paccāsiṃsitabbā    uposathapucchakañca
ovādupasaṅkamanañca   ayampi   dhammo   sakkatvā   garukatvā   mānetvā
pūjetvā   yāvajīvaṃ  anatikkamanīyo  vassaṃ  vuṭṭhāya  bhikkhuniyā  ubhatosaṅghe
Tīhi   ṭhānehi   pavāretabbaṃ  diṭṭhena  vā  sutena  vā  parisaṅkāya  vā
ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo     garudhammaṃ     ajjhāpannāya    bhikkhuniyā    ubhatosaṅghe
pakkhamānattaṃ     caritabbaṃ    ayampi     dhammo    sakkatvā    garukatvā
mānetvā   pūjetvā   yāvajīvaṃ   anatikkamanīyo   dve   vassāni   chasu
dhammesu     sikkhitasikkhāya     sikkhamānāya    ubhatosaṅghe    upasampadā
pariyesitabbā   ayampi  dhammo  sakkatvā  garukatvā  mānetvā  pūjetvā
yāvajīvaṃ    anatikkamanīyo    na   bhikkhuniyā   kenaci   pariyāyena   bhikkhu
akkositabbo    paribhāsitabbo    ayampi   dhammo   sakkatvā   garukatvā
mānetvā    pūjetvā   yāvajīvaṃ   anatikkamanīyo   ajjatagge   ovaṭo
bhikkhunīnaṃ    bhikkhūsu   vacanapatho   anovaṭo   bhikkhūnaṃ   bhikkhunīsu   vacanapatho
ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo    sace    panānanda   1-   mahāpajāpatī   gotamī   ime
aṭṭha garudhamme paṭiggaṇhāti sā vassā hotu upasampadāti.
     [517]   Athakho   āyasmā   ānando   bhagavato  santike  aṭṭha
garudhamme    uggahetvā    yena    mahāpajāpatī   gotamī   tenupasaṅkami
upasaṅkamitvā    mahāpajāpatiṃ    gotamiṃ   etadavoca   sace   kho   tvaṃ
gotami   aṭṭha   garudhamme   paṭiggaṇheyyāsi   sā   va   te   bhavissati
upasampadā
     {517.1}     vassasatupasampannāya    bhikkhuniyā    tadahupasampannassa
bhikkhuno    abhivādanaṃ    paccuṭṭhānaṃ    añjalikammaṃ   sāmīcikammaṃ   kātabbaṃ
@Footnote: 1 Ma. Yu. sace ānanda.
Ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo    na   bhikkhuniyā   abhikkhuke   āvāse   vassaṃ   vasitabbaṃ
ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo    anvaḍḍhamāsaṃ    bhikkhuniyā   bhikkhusaṅghato   dve   dhammā
paccāsiṃsitabbā      uposathapucchakañca      ovādupasaṅkamanañca     ayampi
dhammo  sakkatvā  garukatvā  mānetvā  pūjetvā  yāvajīvaṃ  anatikkamanīyo
vassaṃ   vuṭṭhāya   bhikkhuniyā   ubhatosaṅghe   tīhi   ṭhānehi   pavāretabbaṃ
diṭṭhena   vā   sutena   vā  parisaṅkāya  vā  ayampi  dhammo  sakkatvā
garukatvā    mānetvā    pūjetvā   yāvajīvaṃ   anatikkamanīyo   garudhammaṃ
ajjhāpannāya     bhikkhuniyā     ubhatosaṅghe     pakkhamānattaṃ    caritabbaṃ
ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo     dve     vassāni    chasu    dhammesu    sikkhitasikkhāya
sikkhamānāya   ubhatosaṅghe   upasampadā   pariyesitabbā   ayampi   dhammo
sakkatvā    garukatvā   mānetvā   pūjetvā   yāvajīvaṃ   anatikkamanīyo
na   bhikkhuniyā   kenaci   pariyāyena   bhikkhu  akkositabbo  paribhāsitabbo
ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo    ajjatagge    ovaṭo    bhikkhunīnaṃ    bhikkhūsu   vacanapatho
anovaṭo    bhikkhūnaṃ    bhikkhunīsu   vacanapatho   ayampi   dhammo   sakkatvā
garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo
     {517.2} sace kho tvaṃ gotami ime aṭṭha garudhamme paṭiggaṇheyyāsi sā va te
Bhavissati  upasampadāti  .  seyyathāpi  bhante  ānanda   itthī  vā pariso
vā  daharo  yuvā  maṇḍanajātiko  sīsaṃnahāto  uppalamālaṃ  vā  vassikamālaṃ
vā   adhimattakamālaṃ   vā   1-  labhitvā  ubhohi  hatthehi  paṭiggahetvā
uttamaṅge  sirasi  patiṭṭhāpeyya  evameva  kho  ahaṃ  bhante ānanda ime
aṭṭha garudhamme  paṭiggaṇhāmi yāvajīvaṃ anatikkamanīyeti.
     [518]   Athakho   āyasmā  ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   ānando   bhagavantaṃ   etadavoca  paṭiggahitā
bhante    mahāpajāpatiyā    gotamiyā    aṭṭha   garudhammā   upasampannā
bhagavato mātucchāti 2-.
     {518.1}  Sace  panānanda  nālabhissa  mātugāmo tathāgatappavedite
dhammavinaye  agārasmā  anagāriyaṃ  pabbajjaṃ  ciraṭṭhitikaṃ  ānanda  brahmacariyaṃ
abhavissa  vassasahassaṃ  saddhammo  tiṭṭheyya  yato  ca kho ānanda mātugāmo
tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ  pabbajito  nadāni
ānanda  brahmacariyaṃ  ciraṭṭhitikaṃ  bhavissati  pañcevadāni  ānanda  vassasatāni
saddhammo ṭhassati
     {518.2}      seyyathāpi      ānanda      yāni      kānici
@Footnote: 1 Ma. Yu. atimuttakamālaṃ vā. 2 mātucchāyātipi pāṭho dissati.
Kulāni     bahuitthikāni    1-    appapurisakāni    tāni    suppadhaṃsiyāni
honti    corehi    kumbhathenakehi    evameva   kho   ānanda   yasmiṃ
dhammavinaye    labhati    mātugāmo    agārasmā    anagāriyaṃ    pabbajjaṃ
na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti
     {518.3}    seyyathāpi    ānanda    sampanne    sālikkhette
setaṭṭhikā    nāma   rogajāti   nipatati   evaṃ   taṃ   sālikkhettaṃ   na
ciraṭṭhitikaṃ   hoti   evameva   kho   ānanda   yasmiṃ   dhammavinaye  labhati
mātugāmo    agārasmā    anagāriyaṃ    pabbajjaṃ   na   taṃ   brahmacariyaṃ
ciraṭṭhitikaṃ hoti
     {518.4}    seyyathāpi    ānanda    sampanne    ucchukkhette
mañjeṭṭhikā   2-   nāma   rogajāti  nipatati  evaṃ  taṃ  ucchukkhettaṃ  na
ciraṭṭhitikaṃ   hoti   evameva   kho   ānanda   yasmiṃ   dhammavinaye  labhati
mātugāmo    agārasmā    anagāriyaṃ    pabbajjaṃ   na   taṃ   brahmacariyaṃ
ciraṭṭhitikaṃ hoti
     {518.5}    seyyathāpi    ānanda   puriso   mahato   taḷākassa
paṭikacceva   pāḷiṃ  3-  bandheyya  yāvadeva  udakassa  anatikkamanāya  4-
evameva   kho   ānanda   mayā   paṭikacceva  bhikkhunīnaṃ  aṭṭha  garudhammā
paññattā yāvajīvaṃ anatikkamanīyāti.
              Bhikkhunīnaṃ aṭṭha garudhammā niṭṭhitā 5-.



             The Pali Tipitaka in Roman Character Volume 7 page 320-327. https://84000.org/tipitaka/english/roman_read.php?B=7&A=6427              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=7&A=6427              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=513&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=513              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9179              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9179              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]