ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

                        Tassuddānaṃ
     [613] Pabbajjaṃ gotamī yāci          nānuññāsi tathāgato
        kapilavatthu vesāliṃ                    agamāsi vināyako.
        Rajokiṇṇā 3- koṭṭhakesu 4-   ānandassa pavedayi.
@Footnote: 1 Ma. bhikkhunikhandhako dasamo. 2 Ma. imasmiṃ khandhake vatthū ekasataṃ.
@3 Yu. rajokiṇṇe. 4 Ma. rajokiṇṇena koṭṭhake.
        Bhabboti nayato yāci               mātāti posikāti ca.
        Vassasataṃ tadahu ca                    abhikkhu paccāsiṃsanā 1-
        pavāraṇā garudhammā                dve vassā anakkosanā
        ovaṭo ca aṭṭha dhammā 2-        yāvajīvānuvattanā.
        Garudhammapaṭiggaho                   sā vassā upasampadā.
        Vassasahassaṃ pañceva                kumbhathenaka 3- setaṭṭhi
        mañjeṭṭhikā upamāhi 4-        evaṃ saddhammahiṃsanā
        pāḷiṃ bandheyyupamāhi 5-        puna saddhammasaṇṭhiti
        upasampādetuṃ ayyā              yathāvuḍḍhābhivādanā
        na karissanti kimeva                  sādhāraṇāsādhāraṇaṃ
        ovādaṃ pātimokkhañca            kena nu kho upassayaṃ
        na jānanti ca ācikkhi              na karonti ca bhikkhūhi 6-
        paṭiggahetuṃ bhikkhūhi                 bhikkhunīhi paṭiggaho
        ācikkhi kammaṃ bhikkhūhi              ujjhāyanti bhikkhūhi 7- vā
        ācikkhituṃ bhaṇḍanañca             ropetvā uppalāya ca
        sāvatthiyā kaddamodake 8-      avandi kāya ūru ca
        aṅgajātaṃ ca obhāsaṃ                sampayojenti vaggikā
        avandiyo daṇḍakammaṃ             bhikkhuniyo tathā puna
@Footnote: 1 Ma. paccāsīsanā. 2 Yu. ovādenaṭṭha te dhammā. 3 Yu. kumbhathenakā.
@4 Ma. mañjiṭṭhitaupamāhi. Yu. mañcaṭṭhika upamāhi. 5 Ma. āḷiṃ bandheyya pāve.
@Yu. āḷiṃ bandheyya pā eva. 6 Ma. Yu. bhikkhuhi. 7 Ma. Yu. bhikkhunīhi vā.
@8 Ma. Yu. kaddamoda.
        Āvaraṇañca ovādaṃ                nu kho kappati pakkami
        bālāvatthuvinicchayā 1-          ovādaṃ saṅgho pañcahi
        duve tisso na gaṇhanti           bālā gilānagāmikaṃ
        araññaṃ nārocenti ca             puna paccāgacchanti ca 2-
        dīghaṃ vilivacammañca                  dussā ca veṇi vaṭṭi ca
        coḷaveṇi ca vaṭṭi ca                suttaveṇi ca vaṭṭikā
        aṭṭhillaṃ gohanukena                hatthakocchaṃ padaṃ 3- tathā
        ūru mukhaṃ dantamaṃsaṃ                    ālimpo madda cuṇṇanā
        lañcenti aṅgarāgañca           mukharāgaṃ tathā duve
        avaṅgaṃ viseso loko 4-            sālokena sanaccanaṃ 5-
        vesi 6- pānāgāraṃ sūnaṃ            āpaṇaṃ vaḍḍhi vāṇijā
        dāsaṃ dāsiṃ kammakaraṃ                 kammakāriṃ upaṭṭhayuṃ 7-
        tiracchāna haritaki 8-                sandhārayanti namātakaṃ 9-
        nīlaṃ pītaṃ lohitakaṃ                     mañjeṭṭhakaṇhacīvarā 10-
        mahāraṅga mahānāmā 11- ca    acchinnā dīghameva ca
        puppha phala 12- kañcukañca       tirīṭañceva dhārayuṃ.
        Bhikkhunīsikkhamānāya                sāmaṇerāya accaye 13-
@Footnote: 1 Yu. bālāvatthuvinicchayo. 2 Ma. Yu. āraññakā nārocenti na paccāgacchanti ca.
@3 Yu. pari. 4 Yu. avaṅga viseso loke. 5 Ma. naccena ca. Yu. sanaccena ca.
@6 Ma. Yu. vesī. 7 Yu. kammakariṃ upaṭṭhahaṃ. 8 Ma. Yu. harītaki.
@9 Ma. Yu. namatakaṃ. 10 Ma. Yu. mañcaṭṭhakaṇhacīvaro. 11 Ma. Yu. mahānāma.
@12 Yu. pala. 13 Yu. apiccaye.
        Niyyādite parikkhāre              bhikkhuniyo ca issarā
        bhikkhussa sāmaṇerassa              upāsakassupāsikā
        aññesañca parikkhāre           niyyāte bhikkhū 1- issarā.
        Mallā 2- gabbhaṃ pattamūlaṃ        byañjanaṃ āmisena ca
        ussannañca bāḷhataraṃ           sannidhikataāmisaṃ
        bhikkhūnaṃ yādisaṃ heṭṭhaṃ               bhikkhunīnaṃ tathā kare.
        Senāsanaṃ utuniyo                   makkhiyati paṭāni ca
        chijjati 3- sabbakālañca         animittāpi 4- dissare
        nimittā lohitā ceva               tatheva dhuvalohitā
        dhuvacoḷapaggharantī 5-              sikhariṇitthipaṇḍakā
        vepurisī ca sambhinnā               ubhatobyañjanāpi 6- ca
        animittādito katvā              yāva ubhayabyañjanā
        etaṃ peyyālato heṭṭhaṃ 7-       kuṭṭhaṃ gaṇḍo kilāsi ca
        sosāpamāro mānusī               itthīsi bhujissāsi ca
        anaṇā na rājabhaṭī                  anuññātā ca vīsati
        paripuṇṇā ca kinnāmā          kānāmā te pavattinī
        catuvīsantarāyānaṃ                    pucchitvā upasampadā.
        Vitthāyanti ananusiṭṭhā           saṅghamajjhe tatheva ca
        upajjhāgāha saṅghāṭi             uttarantaravāsako
        saṅkacchudakasāṭi ca 8-             ācikkhitvāna pesaye
@Footnote: 1 Ma. niyyāte bhikkhu. Yu. niyyante bhikkhu. 2 Ma. mallī. Yu. malle.
@3 Ma. Yu. chijjanti. 4 Yu. animittādi. 5 Yu. dhuvacoḷaṃ paggharaṇi.
@6 Yu. ubhatobyañjanā ca yā. 7 Ma. Yu. heṭṭhā. 8 Ma. saṅkaccudakasāṭi ca.
@Yu. saṅkacchadakasāṭi ca.
        Bālā asammate kato              yāce pucchantarāyikā
        ekatoupasampannā               bhikkhusaṅghe tathā puna
        chāyā utudivasā ca                  saṅgīti tayo nissaye
        aṭṭha akaraṇīyāni                   kālaṃ sabbattha aṭṭhadhā 1-
        na pavārenti bhikkhunī                bhikkhusaṅghaṃ tatheva ca
        kolāhalaṃ purebhattaṃ                 vikāle ca kulāhalaṃ 2-
        uposathaṃ pavāraṇaṃ                    savacanaṃ anūvadaṃ 3-
        okāsaṃ code sārenti            paṭikkhittaṃ mahesinā.
        Tatheva bhikkhu bhikkhunī                 anuññātaṃ mahesinā.
        Yānaṃ gilānaṃ yuttañca             yānugghātaḍḍhakāsikā
        bhikkhu sikkhā sāmaṇera             sāmaṇerī ca bāliyā 4-
        araññe upāsakena                uddosito upassayaṃ
        na sammati navakammaṃ                 nisinnagabbhaekikā
        sāgārañca garudhammaṃ                appaccakkhā yā 5- ca saṅkami
        abhivādana kesā ca                  nakhā ca vaṇakammanā 6-
        pallaṅkena gilānā ca              vaccaṃ cuṇṇena vāsitaṃ
        jantāghare paṭisote                atitthe purisena ca
        mahāgotamī āyāci                ānando cāpi yoniso.
        Parisā catasso honti             pabbajjā 7- jinasāsane.
@Footnote: 1 Ma. aṭṭheva. Yu. aṭṭha vā. 2 Ma. Yu. kolāhalaṃ. 3 Ma. savacanīyānuvādanaṃ.
@Yu. savacani anuvādanaṃ. 4 Ma. Yu. bālāya. 5 Ma. Yu. paccakkhāya ca.
@6 Yu. vakakammanā. 7 Yu. pabbajjaṃ.
        Saṃvegajananatthāya                    saddhammassa ca vuḍḍhiyā 1-
        āturassā va bhesajjaṃ               evaṃ buddhena desitaṃ.
        Evaṃ vinītā 2- saddhamme          mātugāmāpi ītarā
        tā 3- yanti accutaṃ ṭhānaṃ         yattha gantvā na socareti.
                           [4]-
                    -----------------
@Footnote: 1 Yu. buddhiyā. 2 Yu. viditā. 3 Ma. yā. 4 Ma. bhikkhunīkhandhako niṭṭhito.



             The Pali Tipitaka in Roman Character Volume 7 page 373-378. https://84000.org/tipitaka/english/roman_read.php?B=7&A=7519              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=7&A=7519              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=613&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=99              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=613              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]