ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [646]   Athakho  saṅgho  taṃ  adhikaraṇaṃ  vinicchinitukāmo  sannipati .
Athakho   āyasmā   revato   saṅghaṃ   ñāpesi   suṇātu   me   āvuso
saṅgho   sace   mayaṃ   imaṃ   adhikaraṇaṃ   idha   vūpasamessāma  4-  siyāpi
mūlādāyakā   5-   bhikkhū   punakkammāya   ukkoṭeyyuṃ  .  yadi  saṅghassa
pattakallaṃ     yatthevimaṃ     adhikaraṇaṃ    samuppannaṃ    saṅgho    tatthevimaṃ
@Footnote: 1 Ma. ettakañca. 2 Ma. Yu. uttarāti natthi. 3 Yu. api nu ca.
@4 Yu. vūpasameyyāma. 5 mūladāyakātipi pāṭho.
Adhikaraṇaṃ   vūpasameyyāti   .   athakho  therā  bhikkhū  vesāliṃ  agamaṃsu  taṃ
adhikaraṇaṃ   vinicchinitukāmā   .   tena   kho   pana   samayena   sabbakāmī
nāma   paṭhabyā   saṅghatthero   vīsavassasatiko   upasampadāya   āyasmato
ānandassa   saddhivihāriko   vesāliyaṃ   paṭivasati   .   athakho  āyasmā
revato    āyasmantaṃ   sambhūtaṃ   sāṇavāsiṃ   etadavoca   ahaṃ   āvuso
yasmiṃ   vihāre   sabbakāmī   thero   viharati   taṃ   vihāraṃ   upagacchāmi
so   tvaṃ   kālasseva   āyasmantaṃ   sabbakāmiṃ   upasaṅkamitvā   imāni
dasa   vatthūni   puccheyyāsīti  .  evaṃ  bhanteti  kho  āyasmā  sambhūto
sāṇavāsī  āyasmato  revatassa  paccassosi  .  athakho  āyasmā revato
yasmiṃ  vihāre  sabbakāmī  thero  viharati  taṃ  vihāraṃ  upagañchi  .  gabbhe
āyasmato   sabbakāmissa   senāsanaṃ   paññattaṃ   hoti   .   gabbhapamukhe
āyasmato  revatassa  .  athakho  āyasmā  revato ayaṃ  thero mahallako
na   nipajjatīti   na  seyyaṃ  kappeti  .  āyasmā  sabbakāmī  ayaṃ  bhikkhu
āgantuko kilanto na nipajjatīti na seyyaṃ kappesi.
     [647]    Athakho    āyasmā   sabbakāmī   rattiyā   paccūsasamayaṃ
paccuṭṭhāya   1-   āyasmantaṃ   revataṃ   etadavoca  katamena  tvaṃ  bhummi
vihārena  etarahi  bahulaṃ  viharasīti  .  mettāvihārena  kho  ahaṃ  bhante
etarahi  bahulaṃ  viharāmīti  .  kullakavihārena  kira  tvaṃ bhummi etarahi bahulaṃ
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
Viharasi   kullakavihāro   heso  1-  bhummi  yadidaṃ  mettāti  .  pubbepi
me    bhante    gihibhūtassa    āciṇṇā   mettā   tenāhaṃ   etarahipi
mettāvihārena    bahulaṃ   viharāmi   apica   mayā   cirappattaṃ   arahattaṃ
thero   pana   bhante   katamena   vihārena  etarahi  bahulaṃ  viharatīti .
Suññatāvihārena    kho   ahaṃ   bhummi   etarahi   bahulaṃ   viharāmīti  .
Mahāpurisavihārena    kira    bhante    thero   etarahi   bahulaṃ   viharati
mahāpurisavihāro    eso    bhante    yadidaṃ   suññatāti   .   pubbepi
me    bhummi    gihibhūtassa    āciṇṇā    suññatā   tenāhaṃ   etarahipi
suññatāvihārena bahulaṃ viharāmi apica mayā cirappattaṃ arahattanti.



             The Pali Tipitaka in Roman Character Volume 7 page 413-415. https://84000.org/tipitaka/english/roman_read.php?B=7&A=8325              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=7&A=8325              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=646&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=119              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=646              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]