ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1362]  Nava  saṅgahā  vatthusaṅgaho  vipattisaṅgaho  āpattisaṅgaho
nidānasaṅgaho      puggalasaṅgaho      khandhasaṅgaho      samuṭṭhānasaṅgaho
adhikaraṇasaṅgaho samathasaṅgaho 2-.
     [1363]   Adhikaraṇe  samuppanne  sace  ubho  atthapaccatthikā  3-
āgacchanti   ubhinnampi   vatthuṃ   4-   ārocāpetabbaṃ   ubhinnampi  vatthuṃ
ārocāpetvā    ubhinnampi    paṭiññā   sotabbā   ubhinnampi   paṭiññaṃ
sutvā   ubhopi   vattabbā   amhākaṃ   imasmiṃ  adhikaraṇe  vūpasamite  5-
@Footnote: 1 Ma. apaññatte paññattavaggo. 2 Ma. Yu. samathasaṅgahoti. 3 Yu. attapaccatthikā.
@4 Ma. Yu. vatthu. 5  Ma. vūpasamepi.
Ubhopi    tuṭṭhā    bhavissathāpi   1-   sace   āhaṃsu   ubhopi   tuṭṭhā
bhavissāmāti  saṅghena  taṃ  adhikaraṇaṃ  paṭicchitabbaṃ  2- . Sace alajjussannā
hoti    parisā    ubbāhikāya   vūpasametabbaṃ   .   sace   bālussannā
hoti   parisā   vinayadharo   pariyesitabbo   .   yena   dhammena   yena
vinayena    yena   satthusāsanena   taṃ   adhikaraṇaṃ   vūpasammati   tathā   taṃ
adhikaraṇaṃ vūpasametabbaṃ.
     [1364]   Vatthuṃ   jānitabbaṃ   gottaṃ   jānitabbaṃ  nāmaṃ  jānitabbaṃ
āpatti    jānitabbā   .   methunadhammoti   vatthuñceva   gottañca  .
Pārājikanti   nāmañceva   āpatti   ca   .  adinnādānanti  vatthuñceva
gottañca   .   pārājikanti  nāmañceva  āpatti  ca  .  manussaviggahoti
vatthuñceva   gottañca   .   pārājikanti   nāmañceva   āpatti  ca .
Uttarimanussadhammoti     vatthuñceva     gottañca     .     pārājikanti
nāmañceva   āpatti   ca   .   sukkavisaṭṭhīti   vatthuñceva  gottañca .
Saṅghādisesoti   nāmañceva   āpatti   ca  .  kāyasaṃsaggoti  vatthuñceva
gottañca  .  saṅghādisesoti  nāmañceva  āpatti  ca  .  duṭṭhullavācāti
vatthuñceva    gottañca    .    saṅghādisesoti    nāmañceva   āpatti
ca    .    attakāmanti    vatthuñceva   gottañca   .   saṅghādisesoti
nāmañceva   āpatti   ca   .   sañcarittanti   vatthuñceva  gottañca .
Saṅghādisesoti    nāmañceva    āpatti    ca   .   saññācikāya   kuṭiṃ
kārāpananti    vatthuñceva   gottañca   .   saṅghādisesoti   nāmañceva
@Footnote: 1 Po. Ma. Yu. bhavissathāti ayaṃ pāṭho yuttataro. 2 Ma. sampaṭicchitabbaṃ.
Āpatti   ca  .  mahallakaṃ  vihāraṃ  kārāpananti  vatthuñceva  gottañca .
Saṅghādisesoti  nāmañceva  āpatti  ca  .  bhikkhuṃ  amūlakena  pārājikena
dhammena    anuddhaṃsananti    vatthuñceva    gottañca   .   saṅghādisesoti
nāmañceva    āpatti    ca    .    bhikkhuṃ   aññabhāgiyassa   adhikaraṇassa
kiñci   desaṃ   lesamattaṃ   upādāya   pārājikena  dhammena  anuddhaṃsananti
vatthuñceva   gottañca   .   saṅghādisesoti  nāmañceva  āpatti  ca .
Saṅghabhedakassa    bhikkhuno    yāvatatiyaṃ   samanubhāsanāya   nappaṭinissajjananti
vatthuñceva gottañca. Saṅghādisesoti nāmañceva āpatti ca.
     {1364.1}   Bhedakānuvattakānaṃ   bhikkhūnaṃ   yāvatatiyaṃ  samanubhāsanāya
nappaṭinissajjananti   vatthuñceva   gottañca  .  saṅghādisesoti  nāmañceva
āpatti  ca  .  dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjananti
vatthuñceva   gottañca   .   saṅghādisesoti  nāmañceva  āpatti  ca .
Kuladūsakassa    bhikkhuno    yāvatatiyaṃ    samanubhāsanāya    nappaṭinissajjananti
vatthuñceva  gottañca  .  saṅghādisesoti  nāmañceva  āpatti  ca  .pe.
Anādariyaṃ  paṭicca  udake  uccāraṃ  vā  passāvaṃ  vā  kheḷaṃ  vā karaṇanti
vatthuñceva gottañca. Dukkaṭanti nāmañceva āpatti cāti.
                   Navasaṅgahavaggo niṭṭhito pañcamo.
                                    --------------
                                   Tassuddānaṃ
     [1365] Apalokanaṃ ñatti ca 1-       dutiyaṃ catutthena ca
            vatthu ñatti anussāvanaṃ            sīmāparisameva ca
            sammukhā paṭipucchā ca               paṭiññā vinayāraho
            vatthusaṅghapuggalañca                ñattiṃ pacchā ñattiṃ ṭhape 2-
            vatthusaṅghapuggalañca                sāvanaṃ ca akālikaṃ 3-
            atikhuddā 4- mahantā ca          khaṇḍacchāyānimittakā
            bahinadīsamudde ca                    jātassare ca bhindati
            ajjhottharati sīmāya                catupañcavaggikā
            dasavīsativaggā ca                     anāhaṭā ca āhaṭā
            kammappattā chandārahā         kammārahā ca puggalā
            apalokanaṃ pañcaṭṭhānaṃ             ñatti ca navaṭhānikā
            ñattidutiyaṃ sattaṭṭhānaṃ            catutthā sattaṭhānikā
            suṭṭhu phāsu dummaṅkūnaṃ 5-          pesalā cāpi āsavā
            veravajjabhayañceva                    akusalañca gīhinaṃ 6-
            pāpicchā appasannānaṃ           pasannādhammaṭhapanā
            vinayānuggahā ceva                 pātimokkhuddesena ca
@Footnote: 1 Yu. apalokanañatti ca. 2 Ma. ñattiṃ na pacchā ñatti ca. Yu. ñattīnaṃ pacchā
@ñatti ca. 3 Ma. Yu. sāvanaṃ akālena ca. 4 Ma. Yu. atikhuddakā.
@5 Ma. suṭṭhu phāsu ca dummaṅku. Yu. suṭṭhu phāsu ca dummaṅkūnaṃ.
@6 Ma. Yu. akusalaṃ gihīnañca.
            Pātimokkhañca ṭhapanā            pavāraṇañca ṭhapanaṃ
            tajjanīyāniyassañca              pabbājapaṭisāraṇī 1-
            ukkhepanaparivāsaṃ                   mūlaṃ mānattabbhānakaṃ 2-
            osāraṇaṃ nissāraṇaṃ              tatheva upasampadā
            apalokanaṃ ñatti ca 3-            dutiyañca catutthakaṃ
            appaññattenupaññattaṃ       sammukhāvinayo sati
            amūḷhapaṭiyebhuyya                 pāpiyatiṇavatthārakaṃ
            vatthuṃ 4- vipatti āpatti         nidānaṃ puggalena ca
            khandhā ceva samuṭṭhānā           adhikaraṇameva ca
            samathā saṅgahā ceva               nāmā āpattikā 5- tathāti.
                             Parivāro niṭṭhito.
                                    --------



             The Pali Tipitaka in Roman Character Volume 8 page 549-553. https://84000.org/tipitaka/english/roman_read.php?B=8&A=11134              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=8&A=11134              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1362&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=127              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1362              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12845              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12845              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]