ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [291]  Sampajānamusā  1-  bhāsanto  kati  āpattiyo āpajjati.
Sampajānamusā   1-   bhāsanto   pañca   āpattiyo  āpajjati  pāpiccho
icchāpakato    asantaṃ    abhūtaṃ    uttarimanussadhammaṃ    ullapati   āpatti
pārājikassa    bhikkhuṃ    amūlakena    pārājikena   dhammena   anuddhaṃseti
āpatti   saṅghādisesassa   yo  te  vihāre  vasati  so  bhikkhu  arahāti
bhaṇati     paṭivijānantassa    āpatti    thullaccayassa    nappaṭivijānantassa
āpatti   dukkaṭassa   sampajānamusāvāde   pācittiyaṃ   sampajānamusā  1-
bhāsanto imā pañca āpattiyo āpajjati.
     [292]   Omasanto   dve   āpattiyo   āpajjati   upasampannaṃ
omasati    āpatti    pācittiyassa    anupasampannaṃ    omasati   āpatti
dukkaṭassa.
     [293]    Pesuññaṃ   upasaṃharanto   dve   āpattiyo   āpajjati
@Footnote: 1 Ma. Yu. sampajānamusāvādaṃ.
Upasampannassa      pesuññaṃ      upasaṃharati     āpatti     pācittiyassa
anupasampannassa pesuññaṃ upasaṃharati āpatti dukkaṭassa.
     [294]   Anupasampannaṃ  padaso  dhammaṃ  vācento  dve  āpattiyo
āpajjati    vāceti    payoge    dukkaṭaṃ    pade    pate    āpatti
pācittiyassa.
     [295]   Anupasampannena  uttaridvirattatirattaṃ  sahaseyyaṃ  kappento
dve   āpattiyo  āpajjati  nipajjati  payoge  dukkaṭaṃ  nipanne  āpatti
pācittiyassa.
     [296]   Mātugāmena   sahaseyyaṃ   kappento   dve  āpattiyo
āpajjati nipajjati payoge dukkaṭaṃ nipanne āpatti pācittiyassa.
     [297]    Mātugāmassa   uttarichappañcavācāhi   dhammaṃ   desento
dve   āpattiyo   āpajjati   deseti   payoge   dukkaṭaṃ  pade  pade
āpatti pācittiyassa.
     [298]    Anupasampannassa   uttarimanussadhammaṃ   bhūtaṃ   ārocento
dve   āpattiyo   āpajjati   āroceti   payoge  dukkaṭaṃ  ārocite
āpatti pācittiyassa.
     [299]   Bhikkhussa  duṭṭhullaṃ  āpattiṃ  anupasampannassa  ārocento
dve  āpattiyo  āpajjati  āroceti  payoge dukkaṭaṃ ārocite āpatti
pācittiyassa.
     [300]   Paṭhaviṃ   khananto   dve   āpattiyo   āpajjati   khanati
payoge dukkaṭaṃ pahāre pahāre āpatti pācittiyassa.
                   Musāvādavaggo paṭhamo.
     [301]  Bhūtagāmaṃ  pātento  dve  āpattiyo  āpajjati  pāteti
payoge dukkaṭaṃ pahāre pahāre āpatti pācittiyassa.
     [302]   Aññenaññaṃ   paṭicaranto   dve   āpattiyo   āpajjati
anāropite      aññavādake      aññenaññaṃ     paṭicarati     āpatti
dukkaṭassa      āropite      aññavādake     aññenaññaṃ     paṭicarati
āpatti pācittiyassa.
     [303]    Bhikkhuṃ    ujjhāpento   dve   āpattiyo   āpajjati
ujjhāpeti payoge dukkaṭaṃ ujjhāpite āpatti pācittiyassa.
     [304]  Saṅghikaṃ  mañcaṃ  vā  pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse
santharitvā    anuddharitvā   anāpucchā   pakkamanto   dve   āpattiyo
āpajjati   paṭhamaṃ   pādaṃ   leḍḍupātaṃ   atikkāmeti   āpatti  dukkaṭassa
dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa.
     [305]  Saṅghike  vihāre  seyyaṃ santharitvā anuddharitvā anāpucchā
pakkamanto  dve  āpattiyo  āpajjati  paṭhamaṃ  pādaṃ parikkhepaṃ atikkāmeti
āpatti dukkaṭassa dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa.
     [306]   Saṅghike   vihāre   jānaṃ   pubbūpagataṃ   bhikkhuṃ  anūpakhajja
Seyyaṃ   kappento   dve   āpattiyo   āpajjati   nipajjati   payoge
dukkaṭaṃ nipanne āpatti pācittiyassa.
     [307]   Bhikkhuṃ  kupito  anattamano  saṅghikā  vihārā  nikkaḍḍhanto
dve   āpattiyo   āpajjati   nikkaḍḍhati   payoge   dukkaṭaṃ  nikkaḍḍhite
āpatti pācittiyassa.
     [308]  Saṅghike  vihāre  upari  vehāsakuṭiyā  āhaccapādakaṃ mañcaṃ
vā   pīṭhaṃ   vā   abhinisīdanto   dve   āpattiyo  āpajjati  abhinisīdati
payoge dukkaṭaṃ abhinisinne āpatti pācittiyassa.
     [309]   Dvittipariyāye  adhiṭṭhahitvā  taduttariṃ  adhiṭṭhahanto  dve
āpattiyo   āpajjati   adhiṭṭheti   payoge   dukkaṭaṃ  adhiṭṭhite  āpatti
pācittiyassa.
     [310]   Jānaṃ  sappāṇakaṃ  udakaṃ  tiṇaṃ  vā  mattikaṃ  vā  siñcanto
dve    āpattiyo    āpajjati    siñcati   payoge   dukkaṭaṃ   siñcite
āpatti pācittiyassa.
                   Bhūtagāmavaggo dutiyo.
     [311]  Asammato  bhikkhuniyo  ovadanto  dve āpattiyo āpajjati
ovadati payoge dukkaṭaṃ ovadite āpatti pācittiyassa.
     [312]  Atthaṅgate  suriye  bhikkhuniyo  ovadanto  dve āpattiyo
āpajjati ovadati payoge dukkaṭaṃ ovadite āpatti pācittiyassa.
     [313]   Bhikkhunūpassayaṃ   upasaṅkamitvā  bhikkhuniyo  ovadanto  dve
āpattiyo   āpajjati   ovadati   payoge   dukkaṭaṃ   ovadite  āpatti
pācittiyassa.
     [314]   Āmisahetu   bhikkhū  bhikkhuniyo  ovadantīti  bhaṇanto  dve
āpattiyo    āpajjati    bhaṇati    payoge   dukkaṭaṃ   bhaṇite   āpatti
pācittiyassa.
     [315]   Aññātikāya  bhikkhuniyā  cīvaraṃ  dento  dve  āpattiyo
āpajjati deti payoge dukkaṭaṃ dinne āpatti pācittiyassa.
     [316]  Aññātikāya  bhikkhuniyā  cīvaraṃ  sibbento  dve āpattiyo
āpajjati     sibbeti    payoge    dukkaṭaṃ    ārāpathe    ārāpathe
āpatti pācittiyassa.
     [317]   Bhikkhuniyā   saddhiṃ  saṃvidhāya   ekaddhānamaggaṃ  paṭipajjanto
dve   āpattiyo   āpajjati   paṭipajjati   payoge   dukkaṭaṃ   paṭipanne
āpatti pācittiyassa.
     [318]   Bhikkhuniyā  saddhiṃ  saṃvidhāya  ekaṃ  nāvaṃ  abhirūhanto  dve
āpattiyo     āpajjati     abhirūhati    payoge    dukkaṭaṃ    abhirūḷhe
āpatti pācittiyassa.
     [319]    Jānaṃ    bhikkhunīparipācitaṃ   piṇḍapātaṃ   bhuñjanto   dve
āpattiyo      āpajjati     bhuñjissāmati     paṭiggaṇhāti     āpatti
dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa.
     [320]  Bhikkhuniyā  saddhiṃ  eko  ekāya  raho  nisajjaṃ kappento
dve    āpattiyo    āpajjati    nisīdati   payoge   dukkaṭaṃ   nisinne
āpatti pācittiyassa.
                   Ovādavaggo tatiyo.
     [321]    Taduttariṃ   āvasathapiṇḍaṃ   bhuñjanto   dve   āpattiyo
āpajjati      bhuñjissāmīti      paṭiggaṇhāti     āpatti     dukkaṭassa
ajjhohāre ajjhohāre āpatti pācittiyassa.
     [322]    Gaṇabhojanaṃ    bhuñjanto   dve   āpattiyo   āpajjati
bhuñjissāmīti     paṭiggaṇhāti     āpatti     dukkaṭassa     ajjhohāre
ajjhohāre āpatti pācittiyassa.
     [323]   Paramparabhojanaṃ   bhuñjanto   dve   āpattiyo  āpajjati
bhuñjissāmīti     paṭiggaṇhāti     āpatti     dukkaṭassa     ajjhohāre
ajjhohāre āpatti pācittiyassa.
     [324]  Dvittipattapūre  pūve  paṭiggahetvā  taduttariṃ paṭiggaṇhanto
dve   āpattiyo   āpajjati   paṭiggaṇhāti  payoge  dukkaṭaṃ  paṭiggahite
āpatti pācittiyassa.
     [325]  Bhuttāvī  pavārito  anatirittaṃ  khādanīyaṃ  vā  bhojanīyaṃ  vā
bhuñjanto    dve    āpattiyo   āpajjati   bhuñjissāmīti   paṭiggaṇhāti
āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa.
     [326]   Bhikkhuṃ   bhuttāviṃ   pavāritaṃ  anatirittena  khādanīyena  vā
Bhojanīyena   vā   abhihaṭṭhuṃ   pavārento   dve   āpattiyo  āpajjati
tassa    vacanena    khādissāmi    bhuñjissāmīti    paṭiggaṇhāti   āpatti
dukkaṭassa bhojanapariyosāne āpatti pācittiyassa.
     [327]   Vikāle   khādanīyaṃ   vā  bhojanīyaṃ  vā  bhuñjanto  dve
āpattiyo    āpajjati    [1]-   bhuñjissāmīti   paṭiggaṇhāti   āpatti
dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa.
     [328]  Sannidhikārakaṃ  khādanīyaṃ  vā  bhojanīyaṃ  vā  bhuñjanto  dve
āpattiyo    āpajjati    [1]-   bhuñjissāmīti   paṭiggaṇhāti   āpatti
dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa.
     [329]   Paṇītabhojanāni  attano  atthāya  viññāpetvā  bhuñjanto
dve    āpattiyo    āpajjati    bhuñjissāmīti   paṭiggaṇhāti   āpatti
dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa.
     [330]   Adinnaṃ  mukhadvāraṃ  āhāraṃ  āharanto  dve  āpattiyo
āpajjati      bhuñjissāmīti      paṭiggaṇhāti     āpatti     dukkaṭassa
ajjhohāre ajjhohāre āpatti pācittiyassa.
                   Bhojanavaggo catuttho.
     [331]   Acelakassa   vā  paribbājakassa  vā  paribbājikāya  vā
sahatthā  khādanīyaṃ  vā  bhojanīyaṃ  vā  dento  dve  āpattiyo āpajjati
deti payoge dukkaṭaṃ dinne āpatti pācittiyassa.
     [332]   Bhikkhuṃ   ehāvuso   gāmaṃ   vā   nigamaṃ   vā  piṇḍāya
@Footnote: 1 Ma. khādissāmi.
Pavisissāmāti   tassa   dāpetvā   vā  adāpetvā  vā  uyyojento
dve   āpattiyo   āpajjati   uyyojeti   payoge  dukkaṭaṃ  uyyojite
āpatti pācittiyassa.
     [333]   Sabhojane   kule   anupakhajja   nisajjaṃ  kappento  dve
āpattiyo    āpajjati   nisīdati   payoge   dukkaṭaṃ   nisinne   āpatti
pācittiyassa.
     [334]   Mātugāmena   saddhiṃ   raho  paṭicchanne  āsane  nisajjaṃ
kappento    dve   āpattiyo   āpajjati   nisīdati   payoge   dukkaṭaṃ
nisinne āpatti pācittiyassa.
     [335]  Mātugāmena  saddhiṃ  eko  ekāya raho nisajjaṃ kappento
dve   āpattiyo   āpajjati  nisīdati  payoge  dukkaṭaṃ  nisinne  āpatti
pācittiyassa.
     [336]  Nimantito  sabhatto  samāno  purebhattaṃ  vā 1- pacchābhattaṃ1-  santaṃ  bhikkhuṃ  anāpucchā  2-  kulesu  cārittaṃ āpajjanto dve
āpattiyo   āpajjati   paṭhamaṃ   pādaṃ   ummāraṃ   atikkāmeti   āpatti
dukkaṭassa dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa.
     [337]  Taduttariṃ  bhesajjaṃ  viññāpento  dve āpattiyo āpajjati
viññāpeti payoge dukkaṭaṃ viññāpite āpatti pācittiyassa.
     [338]   Uyyuttaṃ   senaṃ   dassanāya  gacchanto  dve  āpattiyo
@Footnote: 1 Ma. Yu. vāsaddo natthi .  2 Ma. santaṃ bhikkhuṃ anāpucchāti padattayaṃ natthi.
Āpajjati    gacchati    āpatti    dukkaṭassa    yattha    ṭhito    passati
āpatti pācittiyassa.
     [339]  Atirekatirattaṃ  senāya  vasanto  dve āpattiyo āpajjati
vasati payoge dukkaṭaṃ vasite āpatti pācittiyassa.
     [340]   Uyyodhikaṃ  gacchanto  dve  āpattiyo  āpajjati  gacchati
āpatti dukkaṭassa yattha ṭhito passati āpatti pācittiyassa.
                   Acelakavaggo pañcamo.
     [341]   Majjaṃ   pivanto  dve  āpattiyo  āpajjati  pivissāmīti
paṭiggaṇhāti     āpatti     dukkaṭassa     ajjhohāre     ajjhohāre
āpatti pācittiyassa.
     [342]   Bhikkhuṃ   aṅgulipatodakena   hāsento   dve  āpattiyo
āpajjati hāseti payoge dukkaṭaṃ hāsite āpatti pācittiyassa.
     [343]  Udake  kīḷanto  dve āpattiyo āpajjati heṭṭhāgopphake
udake   kīḷati   āpatti  dukkaṭassa  uparigopphake  udake  kīḷati  āpatti
pācittiyassa.
     [344]   Anādariyaṃ  karonto  dve  āpattiyo  āpajjati  karoti
payoge dukkaṭaṃ kate āpatti pācittiyassa.
     [345]  Bhikkhuṃ  bhiṃsāpento  dve  āpattiyo  āpajjati  bhiṃsāpeti
payoge dukkaṭaṃ bhiṃsāpite āpatti pācittiyassa.
     [346]  Jotiṃ  samādahitvā  visibbento  dve āpattiyo āpajjati
Samādahati payoge dukkaṭaṃ samādahite āpatti pācittiyassa.
     [347]   Orenaḍḍhamāsaṃ   nhāyanto  dve  āpattiyo  āpajjati
nhāyati payoge dukkaṭaṃ nhānapariyosāne āpatti pācittiyassa.
     [348]     Anādayitvā     tiṇṇaṃ     dubbaṇṇakaraṇānaṃ    aññataraṃ
dubbaṇṇakaraṇaṃ   navaṃ   cīvaraṃ   paribhuñjanto   dve   āpattiyo   āpajjati
paribhuñjati payoge dukkaṭaṃ paribhutte āpatti pācittiyassa.
     [349]  Bhikkhussa  vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā
sāmaṇeriyā   vā   sāmaṃ  cīvaraṃ  vikappetvā  apaccuddhārakaṃ  paribhuñjanto
dve   āpattiyo   āpajjati   paribhuñjati   payoge   dukkaṭaṃ   paribhutte
āpatti pācittiyassa.
     [350]   Bhikkhu   pattaṃ  vā  cīvaraṃ  vā  nisīdanaṃ  vā  sūcigharaṃ  vā
kāyabandhanaṃ   vā   apanidhento   dve   āpattiyo  āpajjati  apanidheti
payoge dukkaṭaṃ apanidhite āpatti pācittiyassa.
                  Surāmerayavaggo chaṭṭho.
     [351]   Sañcicca   pāṇaṃ   jīvitā  voropento  kati  āpattiyo
āpajjati   sañcicca   pāṇaṃ   jīvitā   voropento  catasso  āpattiyo
āpajjati   anodissa   opātaṃ   khanati   yo  koci  papatitvā  marissatīti
āpatti    dukkaṭassa    manusso    tasmiṃ    papatitvā   marati   āpatti
pārājikassa   yakkho   vā   peto   vā  tiracchānagatamanussaviggaho  vā
tasmiṃ     papatitvā    marati    āpatti    thullaccayassa    tiracchānagato
Tasmiṃ    papatitvā    marati    āpatti    pācittiyassa   sañcicca   pāṇaṃ
jīvitā voropento imā catasso āpattiyo āpajjati.
     [352]   Jānaṃ   sappāṇakaṃ   udakaṃ  paribhuñjanto  dve  āpattiyo
āpajjati     paribhuñjati     payoge     dukkaṭaṃ    paribhutte    āpatti
pācittiyassa.
     [353]   Jānaṃ   yathādhammaṃ  nīhatādhikaraṇaṃ  punakammāya  ukkoṭento
dve   āpattiyo   āpajjati   ukkoṭeti   payoge  dukkaṭaṃ  ukkoṭite
āpatti pācittiyassa.
     [354]   Bhikkhussa   jānaṃ  duṭṭhullaṃ  āpattiṃ  paṭicchādento  ekaṃ
āpattiṃ āpajjati pācittiyaṃ.
     [355]    Jānaṃ   ūnavīsativassaṃ   puggalaṃ   upasampādento   dve
āpattiyo      āpajjati      upasampādeti      payoge      dukkaṭaṃ
upasampādite āpatti pācittiyassa.
     [356]   Jānaṃ   theyyasatthena   saddhiṃ   saṃvidhāya   ekaddhānamaggaṃ
paṭipajjanto    dve    āpattiyo    āpajjati    paṭipajjati    payoge
dukkaṭaṃ paṭipanne āpatti pācittiyassa.
     [357]   Mātugāmena  saddhiṃ  saṃvidhāya  ekaddhānamaggaṃ  paṭipajjanto
dve   āpattiyo   āpajjati   paṭipajjati   payoge   dukkaṭaṃ   paṭipanne
āpatti pācittiyassa.
     [358]  Pāpikāya  diṭṭhiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanto
Dve   āpattiyo   āpajjati   ñattiyā   dukkaṭaṃ   kammavācāpariyosāne
āpatti pācittiyassa.
     [359]   Jānaṃ   tathāvādinā   bhikkhunā  akaṭānudhammena  taṃ  diṭṭhiṃ
appaṭinissaṭṭhena    saddhiṃ    sambhuñjanto   dve   āpattiyo   āpajjati
sambhuñjati payoge dukkaṭaṃ sambhutte āpatti pācittiyassa.
     [360]  Jānaṃ  tathānāsisaṃ  samaṇuddesaṃ upalāpento dve āpattiyo
āpajjati     upalāpeti    payoge    dukkaṭaṃ    upalāpite    āpatti
pācittiyassa.
                  Sappāṇakavaggo sattamo.
     [361]    Bhikkhu   bhikkhūhi   sahadhammikaṃ   vuccamāno   na   tāvāhaṃ
āvuso   etasmiṃ   sikkhāpade   sikkhissāmi   yāva  naññaṃ  bhikkhuṃ  byattaṃ
vinayadharaṃ   paripucchāmīti   bhaṇanto   dve   āpattiyo   āpajjati   bhaṇati
payoge dukkaṭaṃ bhaṇite āpatti pācittiyassa.
     [362]  Vinayaṃ  vivaṇṇento  dve  āpattiyo  āpajjati  vivaṇṇeti
payoge dukkaṭaṃ vivaṇṇite āpattiyassa.
     [363]   Mohento   dve   āpattiyo   āpajjati  anāropite
mohe    moheti   āpatti   dukkaṭassa   āropite   mohe   moheti
āpatti pācittipācittiyassa.
     [364]  Bhikkhu  kupito  anattamano  pahāraṃ  dento dve āpattiyo
āpajjati      paharati      payoge     dukkaṭaṃ     pahaṭe     āpatti
Pācittiyassa.
     [365]    Bhikkhussa   kupito   anattamano   talasattikaṃ   uggiranto
dve    āpattiyo   āpajjati   uggirati   payoge   dukkaṭaṃ   uggirite
āpatti pācittiyassa.
     [366]   Bhikkhuṃ   amūlakena   saṅghādisesena   anuddhaṃsento  dve
āpattiyo    āpajjati    anuddhaṃseti    payoge    dukkaṭaṃ   anuddhaṃsite
āpatti pācittiyassa.
     [367]   Bhikkhussa  sañcicca  kukkuccaṃ  upadahanto  dve  āpattiyo
āpajjati     upadahati     payoge     dukkaṭaṃ     upadahite    āpatti
pācittiyassa.
     [368]    Bhikkhūnaṃ    bhaṇḍanajātānaṃ   kalahajātānaṃ   vivādāpannānaṃ
upassutiṃ   tiṭṭhanto   dve   āpattiyo   āpajjati   sossāmīti  gacchati
āpatti dukkaṭassa yattha ṭhito suṇāti āpatti pācittiyassa.
     [369]   Dhammikānaṃ   kammānaṃ   chandaṃ   datvā   pacchā  khīyanadhammaṃ
āpajjanto    dve   āpattiyo   āpajjati   khīyati   payoge   dukkaṭaṃ
khīyite āpatti pācittiyassa.
     [370]    Saṅghe   vinicchayakathāya   vattamānāya   channaṃ   adatvā
uṭṭhāyāsanā    pakkamanto    dve    āpattiyo   āpajjati   parisāya
hatthapāsaṃ   avijahantassa   1-   āpatti   dukkaṭassa   vijahite   āpatti
pācittiyassa.
@Footnote: 1 Ma. Yu. vijahantassa.
     [371]   Samaggena   saṅghena   cīvaraṃ   datvā   pacchā  khīyanadhammaṃ
āpajjanto    dve   āpattiyo   āpajjati   khīyati   payoge   dukkaṭaṃ
khīyite āpatti pācittiyassa.
     [372]   Jānaṃ   saṅghikaṃ   lābhaṃ   pariṇataṃ  puggalassa  pariṇāmento
dve     āpattiyo     āpajjati     pariṇāmeti    payoge    dukkaṭaṃ
pariṇāmite āpatti pācittiyassa.
                  Sahadhammikavaggo aṭṭhamo.
     [373]    Pubbe   appaṭisaṃvidito   rañño   antepuraṃ   pavisanto
dve    āpattiyo    āpajjati   paṭhamaṃ   pādaṃ   ummāraṃ   atikkāmeti
āpatti dukkaṭassa dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa.
     [374]   Ratanaṃ  uggaṇhanto  dve  āpattiyo  āpajjati  gaṇhāti
payoge dukkaṭaṃ gahite āpatti pācittiyassa.
     [375]   Santaṃ  bhikkhuṃ  anāpucchā  vikāle  gāmaṃ  pavisanto  dve
āpattiyo  āpajjati  paṭhamaṃ  pādaṃ  parikkhepaṃ  pavisanto  1-  atikkāmeti
āpatti dukkaṭassa dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa.
     [376]   Aṭṭhimayaṃ   vā   dantamayaṃ   vā   visāṇamayaṃ  vā  sūcigharaṃ
kārāpento    dve    āpattiyo    āpajjati   kārāpeti   payoge
dukkaṭaṃ kārāpite āpatti pācittiyassa.
     [377]  Pamāṇātikkantaṃ  mañcaṃ  vā  pīṭhaṃ  vā  kārāpento  dve
āpattiyo       āpajjati       kārāpeti      payoge      dukkaṭaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Kārāpite āpatti pācittiyassa.
     [378]   Mañcaṃ   vā   pīṭhaṃ   vā  tūlonaddhaṃ  kārāpento  dve
āpattiyo    āpajjati    kārāpeti    payoge    dukkaṭaṃ   kārāpite
āpatti pācittiyassa.
     [379]   Pamāṇātikkantaṃ   nisīdanaṃ  kārāpento  dve  āpattiyo
āpajjati kārāpeti payoge dukkaṭaṃ kārāpite āpatti pācittiyassa.
     [380]    Pamāṇātikkantaṃ    kaṇḍupaṭicchādiṃ   kārāpento   dve
āpattiyo   āpajjati   kārāpeti  payoge  dukkaṭaṃ  kārāpite  āpatti
pācittiyassa.
     [381]    Pamāṇātikkantaṃ    vassikasāṭikaṃ    kārāpento   dve
āpattiyo    āpajjati    kārāpeti    payoge    dukkaṭaṃ   kārāpite
āpatti pācittiyassa.
     [382]   Sugatacīvarappamāṇaṃ   cīvaraṃ   kārāpento  kati  āpattiyo
āpajjati    sugatacīvarappamāṇaṃ   cīvaraṃ   kārāpento   dve   āpattiyo
āpajjati     kārāpeti    payoge    dukkaṭaṃ    kārāpite    āpatti
pācittiyassa    sugatacīvarappamāṇaṃ    cīvaraṃ    kārāpento   imā   dve
āpattiyo āpajjati.
                    Rājavaggo navamo.
                    Khuddakā niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 8 page 89-103. https://84000.org/tipitaka/english/roman_read.php?B=8&A=1820              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=8&A=1820              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=291&items=92              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=291              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]