ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [487]  Methunaṃ  dhammaṃ  paṭisevanapaccayā  kati āpattiyo āpajjati.
Methunaṃ     dhammaṃ    paṭisevanapaccayā    catasso   āpattiyo   āpajjati
akkhāyite   sarīre   methunaṃ   dhammaṃ   paṭisevati   āpatti   pārājikassa
yebhuyyena  khāyite  sarīre  methunaṃ  dhammaṃ  paṭisevati  āpatti thullaccayassa
vivaṭakate    1-    mukhe    acchupantaṃ   aṅgajātaṃ   paveseti   āpatti
dukkaṭassa    jatumaṭṭhake    pācittiyaṃ    methunaṃ   dhammaṃ   paṭisevanapaccayā
@Footnote: 1 Ma. vaṭṭakate. aparaṃpi īdisameva.
Imā catasso āpattiyo āpajjati.
     [488]   Adinnaṃ   ādiyanapaccayā   kati  āpattiyo  āpajjati .
Adinnaṃ    ādiyanapaccayā    tisso   āpattiyo   āpajjati   pañcamāsakaṃ
vā   atirekapañcamāsakaṃ   vā   agghanakaṃ   adinnaṃ  theyyasaṅkhātaṃ  ādiyati
āpatti   pārājikassa   atirekamāsakaṃ   vā  ūnapañcamāsakaṃ  vā  agghanakaṃ
adinnaṃ    theyyasaṅkhātaṃ    ādiyati    āpatti    thullaccayassa    māsakaṃ
vā   ūnamāsakaṃ   vā   agghanakaṃ  adinnaṃ  theyyasaṅkhātaṃ  ādiyati  āpatti
dukkaṭassa     adinnaṃ    ādiyanapaccayā    imā    tisso    āpattiyo
āpajjati.
     [489]   Sañcicca   manussaviggahaṃ   jīvitā   voropanapaccayā   kati
āpattiyo   āpajjati  .  sañcicca  manussaviggahaṃ  jīvitā  voropanapaccayā
tisso   āpattiyo  āpajjati  manussaṃ  odissa  opātaṃ  khanati  papatitvā
marissatīti   āpatti   dukkaṭassa   papatite   dukkhā   vedanā   uppajjati
āpatti     thullaccayassa    marati    āpatti    pārājikassa    sañcicca
manussaviggahaṃ jīvitā voropanapaccayā imā tisso āpattiyo āpajjati.
     [490]   Asantaṃ   abhūtaṃ   uttarimanussadhammaṃ   ullapanapaccayā   kati
āpattiyo   āpajjati  .  asantaṃ  abhūtaṃ  uttarimanussadhammaṃ  ullapanapaccayā
tisso   āpattiyo   āpajjati   pāpiccho   icchāpakato   asantaṃ  abhūtaṃ
uttarimanussadhammaṃ         ullapati         āpatti        pārājikassa
Yo   te   vihāre   vasati   so  bhikkhu  arahāti  bhaṇati  paṭivijānantassa
āpatti     thullaccayassa     nappaṭivijānantassa     āpatti    dukkaṭassa
asantaṃ    abhūtaṃ    uttarimanussadhammaṃ    ullapanapaccayā    imā    tisso
āpattiyo āpajjati.
     [491]    Upakkamitvā   asuciṃ   mocanapaccayā   kati   āpattiyo
āpajjati   .   upakkamitvā   asuciṃ   mocanapaccayā   tisso  āpattiyo
āpajjati    ceteti    upakkamati    muccati    āpatti   saṅghādisesassa
ceteti    upakkamati    na    muccati   āpatti   thullaccayassa   payoge
dukkaṭaṃ. 1-
     [492]   [2]-   Kāyasaṃsaggaṃ  samāpajjanapaccayā  pañca  āpattiyo
āpajjati    avassutā    bhikkhunī    avassutassa   purisapuggalassa   adhakkhakaṃ
ubbhajānumaṇḍalaṃ     gahaṇaṃ    sādiyati    āpatti    pārājikassa    bhikkhu
kāyena   kāyaṃ   āmasati  āpatti  saṅghādisesassa  kāyena  kāyapaṭibaddhaṃ
āmasati     āpatti     thullaccayassa     kāyapaṭibaddhena    kāyapaṭibaddhaṃ
āmasati    āpatti   dukkaṭassa   aṅgulipatodake   pācittiyaṃ   kāyasaṃsaggaṃ
samāpajjanapaccayā imā pañca āpattiyo āpajjati.
     [493]   Mātugāmaṃ   duṭṭhullāhi  vācāhi  obhāsanapaccayā  tisso
āpattiyo    āpajjati    vaccamaggaṃ    passāvamaggaṃ   ādissa   vaṇṇampi
bhaṇati     avaṇṇampi     bhaṇati    āpatti    saṅghādisesassa    vaccamaggaṃ
passāvamaggaṃ    ṭhapetvā   adhakkhakaṃ   ubbhajānumaṇḍalaṃ   ādissa   vaṇṇampi
@Footnote: 1 Ma. ito paraṃ upakkamitvā asucimocanapaccayā imā tisso āpattiyo āpajjati.
@2 Po. Ma. kāyasaṃsaggaṃ samāpajjanapaccayā kati āpattiyo āpajjati.
Bhaṇati     avaṇṇampi     bhaṇati    āpatti    thullaccayassa    kāyapaṭibaddhaṃ
ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati āpatti dukkaṭassa.
     [494]    Attakāmapāricariyāya    vaṇṇaṃ    bhāsanapaccayā   tisso
āpattiyo    āpajjati    mātugāmassa    santike   attakāmapāricariyāya
vaṇṇaṃ     bhāsati     āpatti    saṅghādisesassa    paṇḍakassa    santike
attakāmapāricariyāya      vaṇṇaṃ     bhāsati     āpatti     thullaccayassa
tiracchānagatassa   santike   attakāmapāricariyāya   vaṇṇaṃ   bhāsati  āpatti
dukkaṭassa.
     [495]    Sañcarittaṃ    samāpajjanapaccayā    tisso    āpattiyo
āpajjati   paṭiggaṇhāti   vīmaṃsati   paccāharati   āpatti   saṅghādisesassa
paṭiggaṇhāti     vīmaṃsati     na    paccāharati    āpatti    thullaccayassa
paṭiggaṇhāti na vīmaṃsati na paccāharati āpatti dukkaṭassa.
     [496]   Saññācikāya   kuṭiṃ   kārāpanapaccayā  tisso  āpattiyo
āpajjati    kārāpeti    payoge    dukkaṭaṃ    ekapiṇḍe    anāgate
āpatti thullaccayassa tasmiṃ piṇḍe āgate āpatti saṅghādisesassa.
     [497]   Mahallakaṃ   vihāraṃ   kārāpanapaccayā   tisso  āpattiyo
āpajjati    kārāpeti    payoge    dukkaṭaṃ    ekapiṇḍe    anāgate
āpatti thullaccayassa tasmiṃ piṇḍe āgate āpatti saṅghādisesassa.
     [498]   Bhikkhuṃ   amūlakena  pārājikena  dhammena  anuddhaṃsanapaccayā
tisso   āpattiyo   āpajjati  anokāsaṃ  kārāpetvā  cāvanādhippāyo
Vadeti    āpatti   saṅghādisesena   dukkaṭassa   okāsaṃ   kārāpetvā
akkosādhippāyo vadeti āpatti omasavādassa.
     [499]   Bhikkhuṃ   aññabhāgiyassa  adhikaraṇassa  kiñci  desaṃ  lesamattaṃ
upādāya   pārājikena   dhammena   anuddhaṃsanapaccayā   tisso  āpattiyo
āpajjati   anokāsaṃ   kārāpetvā   cāvanādhippāyo   vadeti  āpatti
saṅghādisesena    dukkaṭassa   okāsaṃ   kārāpetvā   akkosādhippāyo
vadeti āpatti omasavādassa.
     [500]     Saṅghabhedako     bhikkhu     yāvatatiyaṃ    samanubhāsanāya
nappaṭinissajjanapaccayā     tisso     āpattiyo    āpajjati    ñattiyā
dukkaṭaṃ     dvīhi     kammavācāhi    thullaccayā    kammavācāpariyosāne
āpatti saṅghādisesassa.
     [501]     Bhedakānuvattakā    bhikkhū    yāvatatiyaṃ    samanubhāsanāya
nappaṭinissajjanapaccayā     tisso     āpattiyo    āpajjati    ñattiyā
dukkaṭaṃ     dvīhi     kammavācāhi    thullaccayā    kammavācāpariyosāne
āpatti saṅghādisesassa.
     [502]      Dubbaco      bhikkhu      yāvatatiyaṃ     samanubhāsanāya
nappaṭinissajjanapaccayā     tisso     āpattiyo    āpajjati    ñattiyā
dukkaṭaṃ     dvīhi     kammavācāhi    thullaccayā    kammavācāpariyosāne
āpatti saṅghādisesassa.
     [503]      Kuladūsako     bhikkhu     yāvatatiyaṃ     samanubhāsanāya
Nappaṭinissajjanapaccayā   tisso   āpattiyo   āpajjati   ñattiyā  dukkaṭaṃ
dvīhi     kammavācāhi    thullaccayā    kammavācāpariyosāne    āpatti
saṅghādisesassa .pe.
     [504]   Anādariyaṃ   paṭicca   udake  uccāraṃ  vā  passāvaṃ  vā
kheḷaṃ   vā   karaṇapaccayā   kati   āpattiyo   āpajjati   .  anādariyaṃ
paṭicca   udake   uccāraṃ   vā   passāvaṃ  vā  kheḷaṃ  vā  karaṇapaccayā
ekaṃ  āpattiṃ  āpajjati  dukkaṭaṃ  anādariyaṃ  paṭicca  udake  uccāraṃ  vā
passāvaṃ vā kheḷaṃ vā karaṇapaccayā imaṃ ekaṃ āpattiṃ āpajjati.
                 Katāpattivāraṃ niṭṭhitaṃ dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 126-131. https://84000.org/tipitaka/english/roman_read.php?B=8&A=2575              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=8&A=2575              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=487&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=487              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]