ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [640]   Sappiṃ   viññāpetvā   bhuñjantiyā   pāṭidesanīyaṃ   kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiyā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  chabbaggiyā  bhikkhuniyo
sappiṃ   viññāpetvā   bhuñjiṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti
ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  catūhi  samuṭṭhānehi
samuṭṭhāti.
     [641]   Telaṃ   viññāpetvā   bhuñjantiyā   pāṭidesanīyaṃ   kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiyā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  chabbaggiyā  bhikkhuniyo
telaṃ   viññāpetvā   bhuñjiṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti
ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  catūhi  samuṭṭhānehi
samuṭṭhāti .
     [642]    Madhuṃ   viññāpetvā   bhuñjantiyā   pāṭidesanīyaṃ   kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiyā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  chabbaggiyā  bhikkhuniyo
madhuṃ    viññāpetvā   bhuñjiṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti
ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  catūhi  samuṭṭhānehi
samuṭṭhāti.
@Footnote: 1 Yu. kumārā.
     [643]   Phāṇitaṃ   viññāpetvā   bhuñjantiyā   pāṭidesanīyaṃ  kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiyā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  chabbaggiyā  bhikkhuniyo
phāṇitaṃ   viññāpetvā   bhuñjiṃsu   tasmiṃ   vatthusmiṃ   .   ekā  paññatti
ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  catūhi  samuṭṭhānehi
samuṭṭhāti.
     [644]   Macchaṃ   viññāpetvā   bhuñjantiyā   pāṭidesanīyaṃ   kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiyā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  chabbaggiyā  bhikkhuniyo
macchaṃ   viññāpetvā   bhuñjiṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti
ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  catūhi  samuṭṭhānehi
samuṭṭhāti.
     [645]    Maṃsaṃ   viññāpetvā   bhuñjantiyā   pāṭidesanīyaṃ   kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiyā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  chabbaggiyā  bhikkhuniyo
maṃsaṃ    viññāpetvā   bhuñjiṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti
ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  catūhi  samuṭṭhānehi
samuṭṭhāti.
     [646]    Khīraṃ   viññāpetvā   bhuñjantiyā   pāṭidesanīyaṃ   kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiyā
Bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  chabbaggiyā  bhikkhuniyo
khīraṃ    viññāpetvā   bhuñjiṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti
ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  catūhi  samuṭṭhānehi
samuṭṭhāti.
     [647]    Dadhiṃ   viññāpetvā   bhuñjantiyā   pāṭidesanīyaṃ   kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiyā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  chabbaggiyā  bhikkhuniyo
dadhiṃ   viññāpetvā   bhuñjiṃsu  tasmiṃ  vatthusmiṃ  .  ekā  paññatti  ekā
anuppaññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    catūhi   samuṭṭhānehi
samuṭṭhāti    siyā    kāyato   samuṭṭhāti   na   vācato   na   cittato
siyā   kāyato   ca  vācato  ca  samuṭṭhāti  na  cittato  siyā  kāyato
ca   cittato  ca  samuṭṭhāti  na  vācato  siyā  kāyato  ca  vācato  ca
cittato ca samuṭṭhāti.
                 Aṭṭha pāṭidesanīyā niṭṭhitā.
                        Tassuddānaṃ
     [648] Sappi telaṃ madhuñceva      phāṇitaṃ macchameva ca
          maṃsaṃ khīraṃ dadhiñcāpi             viññāpetvāna bhikkhunī
          pāṭidesanīyā aṭṭha           sayambuddhena desitāti 1-.
                       ---------
Ye  sikkhāpadā  bhikkhuvibhaṅge  vitthāritā  te saṅkhipitvā 2- bhikkhunīvibhaṅge
@Footnote: 1 Po. sambuddhena pakāsitāti .  2 Ma. saṅkhittā.
Katthapaññattivāraṃ niṭṭhitaṃ paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 180-183. https://84000.org/tipitaka/english/roman_read.php?B=8&A=3663              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=8&A=3663              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=640&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=640              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]