ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [979]   Pañca   āpattiyo   .  pañca  āpattikkhandhā  .  pañca
vinītavatthūni   .   pañca   kammāni   ānantarikāni   .   pañca   puggalā
niyatā   .   pañca   chedanakā   āpattiyo  .  pañcahākārehi  āpattiṃ
āpajjati    .    pañcāpattiyo   musāvādapaccayā   .   pañcahākārehi
kammaṃ   na   upeti   sayaṃ   vā  kammaṃ  na  karoti  paraṃ  vā  nājjhesati
chandaṃ   vā   pārisuddhiṃ   vā   na  deti  kayiramāne  kamme  paṭikkosati
kate   vā   pana   kamme   adhammadiṭṭhi  hoti  .  pañcahākārehi  kammaṃ
@Footnote: 1 Sī. Ma. Yu. sabhāgupajjhāyena .  2 Sī. Ma. Yu. sucaritaṃ .  3 Yu. paccantime ca.
@4 Sī. anaññasammutiyo ca. Ma. anaññā sammutiyo ca. Yu. anaññā sammutiyā ca.
@5 Ma. vissajjeyyā.
Upeti  sayaṃ  vā  kammaṃ  karoti  paraṃ  vā  ajjhesati  chandaṃ  vā pārisuddhiṃ
vā   deti   kayiramāne   kamme  nappaṭikkosati  kate  vā  pana  kamme
dhammadiṭṭhi    hoti    .    pañca    piṇḍapātikassa    bhikkhuno   kappanti
anāmantacāro   gaṇabhojanaṃ   paramparabhojanaṃ   anadhiṭṭhānaṃ   avikappanā  .
Pañcahaṅgehi     samannāgato     bhikkhu     ussaṅkitaparisaṅkito     hoti
pāpabhikkhupa    akuppadhammopi   vesiyāgocaro   vā   hoti   vidhavagocaro
vā   hoti   thullakumārīgocaro   vā   hoti   paṇḍakagocaro  vā  hoti
bhikkhunīgocaro vā hoti.
     {979.1}    Pañca    telāni   tilatelaṃ   sāsapatelaṃ   madhukatelaṃ
eraṇḍakatelaṃ    vasātelaṃ    .    pañca    vasāni   acchavasaṃ   macchavasaṃ
susukāvasaṃ    sūkaravasaṃ    gadrabhavasaṃ    .   pañca   byasanāni   ñātibyasanaṃ
bhogabyasanaṃ    rogabyasanaṃ   sīlabyasanaṃ   diṭṭhibyasanaṃ   .   pañca   sampadā
ñātisampadā   bhogasampadā   arogasampadā   sīlasampadā   diṭṭhisampadā .
Pañca    nissayapaṭippassaddhiyo    upajjhāyamhā    upajjhāyo    pakkanto
vā  hoti  vibbhanto  vā  kālakato  vā  pakkhasaṅkanto  vā āṇattiyeva
pañcamī   .  pañca  puggalā  na  upasampādetabbā  addhānahīno  aṅgahīno
vatthuvipanno   karaṇadukkaṭako   aparipūro   .   pañca  paṃsukūlāni  sosānikaṃ
āpaṇikaṃ   1-  undurakkhāyitaṃ  2-  upacikakkhāyikaṃ  aggidaḍḍhaṃ  .  aparānipi
pañca paṃsukūlāni gokhāyitaṃ ajakkhāyitaṃ 3- thūpacīvaraṃ abhisekikaṃ 4- gatapaṭiyāgataṃ.
Pañca    avahārā    theyyāvahāro    pasayhāvahāro   parikappāvahāro
@Footnote: 1 Ma. Yu. pāpaṇikaṃ .  2 Ma. undūrakkhāyikaṃ .  3 Ma. gokhāyikaṃ ajakkhāyikaṃ.
@4 Ma. Yu. ābhisekikaṃ.
Paṭicchannāvahāro    kusāvahāro    .    pañca    mahācorā    santo
saṃvijjamānā    lokasmiṃ   .   pañca   avissajjanīyāni   1-   .   pañca
avebhaṅgīyāni   .   pañcāpattiyo   kāyato   samuṭṭhahanti   na   vācato
na   cittato   .   pañcāpattiyo   kāyato  ca  vācato  ca  samuṭṭhahanti
na cittato. Pañcāpattiyo desanāgāminiyo. Pañca saṅghā.
     {979.2}  Pañca  pātimokkhuddesā  .  sabbapaccantimesu  janapadesu
vinayadharapañcamena  gaṇena  upasampādetabbaṃ  .  pañcānisaṃsā  kaṭhinatthāre.
Pañca   kammāni   .   yāvatatiyake  pañca  āpattiyo  .  pañcahākārehi
adinnaṃ   ādiyantassa   āpatti   pārājikassa  .  pañcahākārehi  adinnaṃ
ādiyantassa    āpatti    thullaccayassa    .    pañcahākārehi   adinnaṃ
ādiyantassa  āpatti  dukkaṭassa  .  pañca  akappiyāni  na  paribhuñjitabbāni
adinnañca   hoti   aviditañca   hoti   akappiyañca   hoti  appaṭiggahitañca
hoti  akatātirittañca  hoti  .  pañca  kappiyāni  paribhuñjitabbāni  dinnañca
hoti   viditañca  hoti  kappiyañca  hoti  paṭiggahitañca  hoti  katātirittañca
hoti  .  pañca  dānāni  apuññāni  puññasammatāni  lokassa  2- majjadānaṃ
samajjadānaṃ   itthīdānaṃ   usabhadānaṃ   cittakammadānaṃ   .   pañca  uppannā
duppaṭivinodiyā    3-    uppanno   rāgo   duppaṭivinodiyo   uppanno
doso    duppaṭivinodiyo   uppanno   moho   duppaṭivinodiyo   uppannaṃ
paṭibhāṇaṃ    duppaṭivinodiyaṃ    uppannaṃ    gamiyacittaṃ    duppaṭivinodiyaṃ   .
@Footnote: 1 Yu. avissajjiyāni .  2 Ma. lokasmiṃ .  3 Ma. duppaṭivinodayā.
Pañcānisaṃsā       sammajjaniyā      sakacittaṃ      pasīdati      paracittaṃ
pasīdati    devatā    attamanā   honti   pasādikasaṃvattaniyaṃ   1-   kammaṃ
upacinati   kāyassa   bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjati .
Aparepi    pañcānisaṃsā    sammajjaniyā    sakacittaṃ    pasīdati    paracittaṃ
pasīdati   devatā   attamanā   honti   satthusāsanaṃ   kataṃ  hoti  pacchimā
janatā diṭṭhānugatiṃ āpajjati.
     [980]    Pañcahaṅgehi    samannāgato    vinayadharo   bālotveva
saṅkhaṃ    gacchati    attano    bhāsapariyantaṃ    na    uggaṇhāti   parassa
bhāsapariyantaṃ   na   uggaṇhāti   attano  bhāsapariyantaṃ  anuggahetvā  2-
parassa  bhāsapariyantaṃ  anuggahetvā  2-  adhammena  kāreti appaṭiññāya.
Pañcahaṅgehi      samannāgato     vinayadharo     paṇḍitotveva     saṅkhaṃ
gacchati    attano    bhāsapariyantaṃ    uggaṇhāti    parassa   bhāsapariyantaṃ
uggaṇhāti   attano   bhāsapariyantaṃ   uggahetvā   parassa   bhāsapariyantaṃ
uggahetvā dhammena kāreti paṭiññāya.
     {980.1}    Aparehipi    pañcahaṅgehi    samannāgato   vinayadharo
bālotveva   saṅkhaṃ   gacchati   āpattiṃ  na  jānāti  āpattiyā  mūlaṃ  na
jānāti    āpattisamudayaṃ    na   jānāti   āpattinirodhaṃ   na   jānāti
āpattinirodhagāminiṃ   paṭipadaṃ   na   jānāti  .  pañcahaṅgehi  samannāgato
vinayadharo   paṇḍitotveva   saṅkhaṃ   gacchati   āpattiṃ  jānāti  āpattiyā
mūlaṃ       jānāti      āpattisamudayaṃ      jānāti      āpattinirodhaṃ
@Footnote: 1 Ma. pāsādikasaṃvattanikā. Yu. pāsādikasaṃvattanikaṃ  2 Ma. na uggahetvā.
Jānāti āpattinirodhagāminiṃ paṭipadaṃ jānāti.
     {980.2}    Aparehipi    pañcahaṅgehi    samannāgato   vinayadharo
bālotveva   saṅkhaṃ   gacchati   adhikaraṇaṃ   na   jānāti   adhikaraṇassa  mūlaṃ
na   jānāti   adhikaraṇasamudayaṃ   na   jānāti   adhikaraṇanirodhaṃ  na  jānāti
adhikaraṇanirodhagāminiṃ   paṭipadaṃ   na   jānāti  .  pañcahaṅgehi  samannāgato
vinayadharo   paṇḍitotveva   saṅkhaṃ   gacchati   adhikaraṇaṃ  jānāti  adhikaraṇassa
mūlaṃ    jānāti    adhikaraṇasamudayaṃ    jānāti    adhikaraṇanirodhaṃ    jānāti
adhikaraṇanirodhagāminiṃ paṭipadaṃ jānāti.
     {980.3}  Aparehipi  pañcahaṅgehi samannāgato vinayadharo bālotveva
saṅkhaṃ  gacchati  vatthuṃ  na  jānāti  nidānaṃ  na  jānāti  paññattiṃ na jānāti
anuppaññattiṃ   na   jānāti  anusandhivacanapathaṃ  na  jānāti  .  pañcahaṅgehi
samannāgato  vinayadharo  paṇḍitotveva  saṅkhaṃ  gacchati  vatthuṃ  jānāti nidānaṃ
jānāti    paññattiṃ    jānāti   anuppaññattiṃ   jānāti   anusandhivacanapathaṃ
jānāti.
     {980.4}  Aparehipi  pañcahaṅgehi samannāgato vinayadharo bālotveva
saṅkhaṃ  gacchati  ñattiṃ  na  jānāti  ñattiyā  karaṇaṃ  na jānāti na pubbakusalo
hoti  na  aparakusalo  hoti  akālaññū  ca hoti. Pañcahaṅgehi samannāgato
vinayadharo   paṇḍitotveva   saṅkhaṃ   gacchati  ñattiṃ  jānāti  ñattiyā  karaṇaṃ
jānāti pubbakusalo hoti aparakusalo hoti kālaññū ca hoti.
     {980.5}  Aparehipi  pañcahaṅgehi samannāgato vinayadharo bālotveva
Saṅkhaṃ    gacchati    āpattānāpattiṃ   na   jānāti   lahukagarukaṃ   āpattiṃ
na   jānāti   sāvasesānavasesaṃ   āpattiṃ  na  jānāti  duṭṭhullāduṭṭhullaṃ
āpattiṃ   na   jānāti   ācariyaparamparā   kho   panassa   na  suggahitā
hoti   na   sumanasikatā   na   sūpadhāritā   .  pañcahaṅgehi  samannāgato
vinayadharo    paṇḍitotveva    saṅkhaṃ   gacchati   āpattānāpattiṃ   jānāti
lahukagarukaṃ    āpattiṃ    jānāti   sāvasesānavasesaṃ   āpattiṃ   jānāti
duṭṭhullāduṭṭhullaṃ    āpattiṃ    jānāti   ācariyaparamparā   kho   panassa
suggahitā hoti sumanasikatā sūpadhāritā.
     {980.6}  Aparehipi  pañcahaṅgehi samannāgato vinayadharo bālotveva
saṅkhaṃ  gacchati  āpattānāpattiṃ  na  jānāti  lahukagarukaṃ  āpattiṃ na jānāti
sāvasesānavasesaṃ   āpattiṃ   na   jānāti  duṭṭhullāduṭṭhullaṃ  āpattiṃ  na
jānāti   ubhayāni  kho  panassa  pātimokkhāni  vitthārena  na  svāgatāni
honti   na   suvibhattāni   na   suppavattīni   na   suvinicchitāni   suttaso
anubyañjanaso   .   pañcahaṅgehi   samannāgato   vinayadharo  paṇḍitotveva
saṅkhaṃ     gacchati    āpattānāpattiṃ    jānāti    lahukagarukaṃ    āpattiṃ
jānāti     sāvasesānavasesaṃ    āpattiṃ    jānāti    duṭṭhullāduṭṭhullaṃ
āpattiṃ   jānāti   ubhayāni   kho   panassa   pātimokkhāni   vitthārena
svāgatāni    honti    suvibhattāni   suppavattīni   suvinicchitāni   suttaso
anubyañjanaso.
     {980.7}    Aparehipi    pañcahaṅgehi    samannāgato   vinayadharo
bālotveva   saṅkhaṃ   gacchati   āpattānāpattiṃ   na   jānāti  lahukagarukaṃ
Āpattiṃ    na    jānāti    sāvasesānavasesaṃ   āpattiṃ   na   jānāti
duṭṭhullāduṭṭhullaṃ   āpattiṃ   na  jānāti  adhikaraṇe  ca  na  vinicchayakusalo
hoti    .    pañcahaṅgehi    samannāgato    vinayadharo    paṇḍitotveva
saṅkhaṃ     gacchati    āpattānāpattiṃ    jānāti    lahukagarukaṃ    āpattiṃ
jānāti     sāvasesānavasesaṃ    āpattiṃ    jānāti    duṭṭhullāduṭṭhullaṃ
āpattiṃ jānāti adhikaraṇe ca vinicchayakusalo hoti.
     [981]   Pañca   araññakā  1-  mandattā  momūhattā  āraññako
hoti   pāpiccho   icchāpakato  āraññako  hoti  ummādā  cittakkhepā
āraññako   hoti   vaṇṇito   2-   buddhehi  buddhasāvakehīti  āraññako
hoti     apica    appicchaññeva    nissāya    santuṭṭhiññeva    nissāya
sallekhaññeva   nissāya   pavivekaññeva   nissāya   idamaṭṭhitaññeva   3-
nissāya    āraññako    hoti   .   pañca   piṇḍapātikā   [4]-  .
Pañca   paṃsukūlikā   .   pañca   rukkhamūlikā   .   pañca   sosānikā .
Pañca   abbhokāsikā  .  pañca  tecīvarikā  .  pañca  sapadānacārikā .
Pañca   nesajjikā   .   pañca  yathāsanthatikā  .  pañca  ekāsanikā .
Pañca     khalupacchābhattikā     .     pañca    pattapiṇḍikā    mandattā
momūhattā      pattapiṇḍiko      hoti      pāpiccho     icchāpakato
pattapiṇḍiko    hoti    ummādā    cittakkhepā    pattapiṇḍiko   hoti
vaṇṇito    2-   buddhehi   buddhasāvakehīti   pattapiṇḍiko   hoti   apica
@Footnote: 1 Ma. āraññikā Yu. āraññakā .  2 Ma. Yu. vañṇitaṃ .  3 Ma. idamatthitaññeva.
@4 Ma. .pe. sabbattha īdisameva.
Appicchaññeva     nissāya     santuṭṭhiññeva    nissāya    sallekhaññeva
nissāya      pavivekaññeva     nissāya     idamaṭṭhitaññeva     nissāya
pattapiṇḍiko hoti.
     [982]  Pañcahaṅgehi  samannāgatena  bhikkhunā  nānissitena  vatthabbaṃ
uposathaṃ    na   jānāti   uposathakammaṃ   na   jānāti   pātimokkhaṃ   na
jānāti    pātimokkhuddesaṃ    na   jānāti   ūnapañcavasso   hoti  .
Pañcahaṅgehi    samannāgatena   bhikkhunā   anissitena   vatthabbaṃ   uposathaṃ
jānāti   uposathakammaṃ   jānāti   pātimokkhaṃ   jānāti  pātimokkhuddesaṃ
jānāti pañcavasso vā hoti atirekapañcavasso vā.
     {982.1}    Aparehipi    pañcahaṅgehi    samannāgatena   bhikkhunā
nānissitena    vatthabbaṃ    pavāraṇaṃ    na   jānāti   pavāraṇākammaṃ   na
jānāti    pātimokkhaṃ    na   jānāti   pātimokkhuddesaṃ   na   jānāti
ūnapañcavasso    hoti    .    pañcahaṅgehi    samannāgatena    bhikkhunā
anissitena    vatthabbaṃ    pavāraṇaṃ    jānāti    pavāraṇākammaṃ   jānāti
pātimokkhaṃ    jānāti    pātimokkhuddesaṃ    jānāti   pañcavasso   vā
hoti atirekapañcavasso vā.
     {982.2}    Aparehipi    pañcahaṅgehi    samannāgatena   bhikkhunā
nānissitena    vatthabbaṃ    āpattānāpattiṃ    na    jānāti   lahukagarukaṃ
āpattiṃ    na    jānāti    sāvasesānavasesaṃ   āpattiṃ   na   jānāti
duṭṭhullāduṭṭhullaṃ      āpattiṃ      na      jānāti      ūnapañcavasso
hoti        .       pañcahaṅgehi       samannāgatena       bhikkhunā
anissitena      vatthabbaṃ     āpattānāpattiṃ     jānāti     lahukagarukaṃ
Āpattiṃ   jānāti   sāvasesānavasesaṃ  āpattiṃ  jānāti  duṭṭhullāduṭṭhullaṃ
āpattiṃ   jānāti   pañcavasso   vā   hoti  atirekapañcavasso  vā .
Pañcahaṅgehi     samannāgatāya     bhikkhuniyā     nānissitāya    vatthabbaṃ
uposathaṃ    na   jānāti   uposathakammaṃ   na   jānāti   pātimokkhaṃ   na
jānāti    pātimokkhuddesaṃ    na   jānāti   ūnapañcavassā   hoti  .
Pañcahaṅgehi   samannāgatāya   bhikkhuniyā   anissitāya   vatthabbaṃ   uposathaṃ
jānāti   uposathakammaṃ   jānāti   pātimokkhaṃ   jānāti  pātimokkhuddesaṃ
jānāti pañcavassā vā hoti atirekapañcavassā vā.
     {982.3}    Aparehipi    pañcahaṅgehi   samannāgatāya   bhikkhuniyā
nānissitāya   vatthabbaṃ   pavāraṇaṃ  na  jānāti  pavāraṇākammaṃ  na  jānāti
pātimokkhaṃ  na  jānāti  pātimokkhuddesaṃ  na jānāti ūnapañcavassā hoti.
Pañcahaṅgehi   samannāgatāya   bhikkhuniyā   anissitāya   vatthabbaṃ   pavāraṇaṃ
jānāti   pavāraṇākammaṃ   jānāti   pātimokkhaṃ  jānāti  pātimokkhuddesaṃ
jānāti pañcavassā vā hoti atirekapañcavassā vā.
     {982.4}    Aparehipi    pañcahaṅgehi   samannāgatāya   bhikkhuniyā
nānissitāya    vatthabbaṃ    āpattānāpattiṃ    na    jānāti   lahukagarukaṃ
āpattiṃ    na    jānāti    sāvasesānavasesaṃ   āpattiṃ   na   jānāti
duṭṭhullāduṭṭhullaṃ    āpattiṃ    na   jānāti   ūnapañcavassā   hoti  .
Pañcahaṅgehi     samannāgatāya     bhikkhuniyā     anissitāya     vatthabbaṃ
āpattānāpattiṃ      jānāti      lahukagarukaṃ      āpattiṃ     jānāti
sāvasesānavasesaṃ        āpattiṃ       jānāti       duṭṭhullāduṭṭhullaṃ
Āpattiṃ jānāti pañcavassā vā hoti atirekapañcavassā vā.
     [983]   Pañca  ādīnavā  apāsādike  attāpi  attānaṃ  upavadati
anuviccapi     viññū    garahanti    pāpako    kittisaddo    abbhuggacchati
sammūḷho    kālaṃ    karoti    kāyassa    bhedā   parammaraṇā   apāyaṃ
duggatiṃ   vinipātaṃ   nirayaṃ  upapajjati  .  pañcānisaṃsā  pāsādike  attāpi
attānaṃ    na    upavadati    anuviccapi    viññū    pasaṃsanti    kalyāṇo
kittisaddo     abbhuggacchati    asammūḷho    kālaṃ    karoti    kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
     {983.1}   Aparepi   pañca   ādīnavā   apāsādike  appasannā
nappasīdanti    pasannānaṃ    ekaccānaṃ    aññathattaṃ    hoti   satthusāsanaṃ
akataṃ hoti pacchimā janatā diṭṭhānugatiṃ āpajjati cittamassa nappasīdati.
     {983.2}  Pañcānisaṃsā  pāsādike  appasannā  pasīdanti  pasannānaṃ
bhiyyobhāvo  1-  hoti  satthusāsanaṃ  kataṃ  hoti  pacchimā janatā diṭṭhānugatiṃ
āpajjati  cittamassa  pasīdati  .  pañca  ādīnavā  kulupake anāmantācāre
āpajjati    rahonisajjāya   āpajjati   paṭicchanne   āsane   āpajjati
mātugāmassa     uttarichappañcavācāhi    dhammaṃ    desento    āpajjati
kāmasaṅkappabahulo   ca   viharati   .  pañca  ādīnavā  kulupakassa  bhikkhuno
ativelaṃ    kulesu    saṃsaṭṭhassa    viharato    mātugāmassa   abhiṇhadassanaṃ
dassane  sati  saṃsaggo  saṃsagge  sati  vissāso vissāse sati otāro 2-
@Footnote: 1 Ma. bhiyyobhāvāya .  2 otāroti kilesānaṃ anto otaraṇanti aṭṭhakathā.
Otiṇṇacittassetaṃ    bhikkhuno    pāṭikaṅkhaṃ   anabhirato   vā   brahmacariyaṃ
carissati    aññataraṃ    vā    saṅkiliṭṭhaṃ   āpattiṃ   āpajjissati   sikkhaṃ
vā paccakkhāya hīnāyāvattissati.
     [984]   Pañca   bījajātāni   mūlabījaṃ   khandhabījaṃ   phaḷubījaṃ  aggabījaṃ
bījabījaññeva    pañcamaṃ    .   pañcahi   samaṇakappehi   phalaṃ   paribhuñjitabbaṃ
aggiparicitaṃ satthaparicitaṃ nakhaparicitaṃ abījaṃ nibbaṭabījaññeva pañcamaṃ.
     [985]   Pañca   visuddhiyo   nidānaṃ   uddisitvā  avasesaṃ  sutena
sāvetabbaṃ    ayaṃ    paṭhamā    visuddhi   nidānaṃ   uddisitvā    cattāri
pārājikāni   uddisitvā   avasesaṃ    sutena   sāvetabbaṃ   ayaṃ  dutiyā
visuddhi   nidānaṃ   uddisitvā   cattāri   pārājikāni  uddisitvā  terasa
saṅghādisese   uddisitvā   avasesaṃ   sutena   sāvetabbaṃ   ayaṃ  tatiyā
visuddhi    nidānaṃ    uddisitvā    cattāri    pārājikāni    uddisitvā
terasa   saṅghādisese   uddisitvā   dve  aniyate  uddisitvā  avasesaṃ
sutena   sāvetabbaṃ   ayaṃ  catutthā  visuddhi  .  vitthāreneva  pañcamī .
Aparāpi      pañca     visuddhiyo     suttuddeso     pārisuddhiuposatho
adhiṭṭhānuposatho sāmaggīuposatho pavāraṇāyeva pañcamā 1-.
     [986]   Pañcānisaṃsā   vinayadhare   attano   sīlakkhandho  sugutto
hoti     surakkhito     kukkuccapakatānaṃ    paṭisaraṇaṃ    hoti    visārado
saṅghamajjhe    voharati   paccatthike   sahadhammena   suniggahitaṃ   niggaṇhāti
saddhammaṭṭhitiyā  paṭipanno  hoti  .  pañca adhammikāni pātimokkhaṭṭhapanāni.
@Footnote: 1 Ma. Yu. pavāraṇā sāmaggīuposathoyeva pañcamo.
Pañca dhammikāni pātimokkhaṭṭhapanānīti 1-.
                      Pañcakaṃ niṭṭhitaṃ.
                        Tassuddānaṃ
     [987] Āpatti āpattikkhandhā         vinītānantarena ca
        puggalā chedanā ceva                    āpajjati ca paccayā
        na upeti upeti ca                        kappantussaṅki tela ca 2-
        vasabyasanasampadā 3-                  passaddhi puggalena ca
        sosāni gokhāyitañca 4-              theyyaṃ coro ca vuccati
        avissajji avebhaṅgi                      kāyato kāyavācato
        desanā saṅghauddesā 5-             paccanti kaṭhinena ca
        kammāni yāvatatiyaṃ                      pārājikathulladukkaṭaṃ
        akappiyaṃ kappiyañca                    apuññā duvinodiyā 6-
        sammajjanī apare ca                      bhāsaṃ āpattimeva ca
        adhikaraṇaṃ vatthuṃ ñatti                    āpatti ubhayāni ca
        lahukaṭṭhamakā ete                     kaṇhasukkā vijānatha
        araññaṃ piṇḍapātañca               paṃsurukkhasusānikā
        abbhokāso 7- cīvarañca              sapadāno nisajjiko
        santhatikhalupacchāpi                       pattapiṇḍikameva ca
@Footnote: 1 Yu. itisaddo natthi .  2 Ma. Yu. telañca .  3 Ma. vasaṃ byalanā sampadā.
@Yu. vasaṃ byasanaṃ sampadā .  4 Ma. sosānikaṃ khayitañca .  5 Ma. Yu. saṅghaṃ uddesaṃ.
@6 Ma. Yu. duvinodayā .  7 Yu. abbhokāse.
        Uposathaṃ pavāraṇaṃ                        āpattānāpattipi ca
        kaṇhasukkapadā ete                  bhikkhunīnaṃpi te tathā
        apāsādikapāsādi                     tatheva apare duve
        kulupake ativelaṃ                          bījaṃ samaṇakappi ca
        visuddhi apare ceva                        vinayādhammakāni 1- ca
        dhammikā ca tathā vuttā                 niṭṭhitā suddhipañcakāti 2-.



             The Pali Tipitaka in Roman Character Volume 8 page 324-336. https://84000.org/tipitaka/english/roman_read.php?B=8&A=6600              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=8&A=6600              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=979&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=979              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10434              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10434              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]