ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1000]   Dasa   āghātavatthūni  .  dasa  āghātapaṭivinayā  .  dasa
vinītavatthūni   .   dasavatthukā   micchādiṭṭhi  .  dasavatthukā  sammādiṭṭhi .
Dasa   antaggāhikā   diṭṭhi   .   dasa  micchattā  .  dasa  sammattā .
Dasa    akusalakammapathā   .   dasa   kusalakammapathā   .   dasa   adhammikā
salākagāhā   .   dasa   adhammikā   salākagāhā   .  sāmaṇerānaṃ  dasa
sikkhāpadāni. Dasahaṅgehi samannāgato sāmaṇero nāsetabbo.
     [1001]   Dasahaṅgehi   samannāgato  vinayadharo  bālotveva  saṅkhaṃ
gacchati   attano   bhāsapariyantaṃ   na   uggaṇhāti   parassa   bhāsapariyantaṃ
na     uggaṇhāti    attano    bhāsapariyantaṃ    anuggahetvā    parassa
bhāsapariyantaṃ     anuggahetvā     adhammena     kāreti    appaṭiññāya
āpattiṃ   na   jānāti   āpattiyā   mūlaṃ   na   jānāti  āpattisamudayaṃ
na   jānāti   āpattinirodhaṃ   na   jānāti   āpattinirodhagāminiṃ  paṭipadaṃ
na jānāti.
     {1001.1}   Dasahaṅgehi   samannāgato   vinayadharo   paṇḍitotveva
saṅkhaṃ     gacchati     attano     bhāsapariyantaṃ     uggaṇhāti    parassa
bhāsapariyantaṃ     uggaṇhāti     attano     bhāsapariyantaṃ    uggahetvā
parassa    bhāsapariyantaṃ    uggahetvā    dhammena    kāreti   paṭiññāya
āpattiṃ     jānāti     āpattiyā    mūlaṃ    jānāti    āpattisamudayaṃ
jānāti     āpattinirodhaṃ     jānāti     āpattinirodhagāminiṃ    paṭipadaṃ
jānāti.
     {1001.2}    Aparehipi    dasahaṅgehi    samannāgato   vinayadharo
bālotveva   saṅkhaṃ   gacchati   adhikaraṇaṃ   na   jānāti   adhikaraṇassa  mūlaṃ
na   jānāti   adhikaraṇasamudayaṃ   na   jānāti   adhikaraṇanirodhaṃ  na  jānāti
adhikaraṇanirodhagāminiṃ    paṭipadaṃ    na    jānāti    vatthuṃ    na   jānāti
nidānaṃ    na    jānāti    paññattiṃ    na   jānāti   anuppaññattiṃ   na
Jānāti   anusandhivacanapathaṃ   na   jānāti   .   dasahaṅgehi   samannāgato
vinayadharo     paṇḍitotveva     saṅkhaṃ     gacchati    adhikaraṇaṃ    jānāti
adhikaraṇassa    mūlaṃ    jānāti    adhikaraṇasamudayaṃ   jānāti   adhikaraṇanirodhaṃ
jānāti    adhikaraṇanirodhagāminiṃ    paṭipadaṃ    jānāti    vatthuṃ    jānāti
nidānaṃ     jānāti     paññattiṃ     jānāti    anuppaññattiṃ    jānāti
anusandhivacanapathaṃ jānāti.
     {1001.3}       Aparehipi       dasahaṅgehi       samannāgato
vinayadharo   bālotveva   saṅkhaṃ   gacchati   ñattiṃ   na   jānāti  ñattiyā
karaṇaṃ   na   jānāti   na   pubbakusalo   hoti   na   aparakusalo   hoti
akālaññū    ca    hoti    āpattānāpattiṃ    na   jānāti   lahukagarukaṃ
āpattiṃ    na    jānāti    sāvasesānavasesaṃ   āpattiṃ   na   jānāti
duṭṭhullāduṭṭhullaṃ    āpattiṃ    na    jānāti    ācariyaparamparā    kho
panassa na suggahitā hoti na sumanasikatā na sūpadhāritā.
     {1001.4}   Dasahaṅgehi   samannāgato   vinayadharo   paṇḍitotveva
saṅkhaṃ   gacchati  ñattiṃ  jānāti  ñattiyā  karaṇaṃ  jānāti  pubbakusalo  hoti
aparakusalo    hoti    kālaññū   ca   hoti   āpattānāpattiṃ   jānāti
lahukagarukaṃ    āpattiṃ    jānāti   sāvasesānavasesaṃ   āpattiṃ   jānāti
duṭṭhullāduṭṭhullaṃ    āpattiṃ    jānāti   ācariyaparamparā   kho   panassa
suggahitā hoti sumanasikatā sūpadhāritā.
     {1001.5}       Aparehipi       dasahaṅgehi       samannāgato
vinayadharo   bālotveva   saṅkhaṃ   gacchati   āpattānāpattiṃ   na  jānāti
lahukagarukaṃ     āpattiṃ    na    jānāti    sāvasesānavasesaṃ    āpattiṃ
Na   jānāti   duṭṭhullāduṭṭhullaṃ   āpattiṃ   na   jānāti   ubhayāni  kho
panassa   pātimokkhāni  vitthārena  na  svāgatāni  honti  na  suvibhattāni
na   suppavattīni  na  suvinicchitāni  suttaso  anubyañjanaso  āpattānāpattiṃ
na    jānāti    lahukagarukaṃ   āpattiṃ   na   jānāti   sāvasesānavasesaṃ
āpattiṃ   na   jānāti  duṭṭhullāduṭṭhullaṃ  āpattiṃ  na  jānāti  adhikaraṇe
ca na 1- vinicchayakusalo hoti.
     {1001.6}   Dasahaṅgehi   samannāgato   vinayadharo   paṇḍitotveva
saṅkhaṃ   gacchati   āpattānāpattiṃ   jānāti   lahukagarukaṃ  āpattiṃ  jānāti
sāvasesānavasesaṃ     āpattiṃ    jānāti    duṭṭhullāduṭṭhullaṃ    āpattiṃ
jānāti   ubhayāni   kho   panassa   pātimokkhāni  vitthārena  svāgatāni
honti   suvibhattāni   suppavattīni   suvinicchitāni   suttaso   anubyañjanaso
āpattānāpattiṃ   jānāti  lahukagarukaṃ  āpattiṃ  jānāti  sāvasesānavasesaṃ
āpattiṃ   jānāti   duṭṭhullāduṭṭhullaṃ   āpattiṃ   jānāti   adhikaraṇe  ca
vinicchayakusalo hoti.
     [1002]  Dasahaṅgehi  samannāgato bhikkhu ubbāhikāya sammannitabbo.
Dasa     atthavase     paṭicca     tathāgatena     sāvakānaṃ    sikkhāpadaṃ
paññattaṃ  .  dasa  ādīnavā  rājantepurappavesane  .  dasa  dānavatthūni.
Dasa    ratanāni   .   dasavaggo   bhikkhusaṅgho   .   dasavaggena   gaṇena
upasampādetabbaṃ   .   dasa   paṃsukūlāni   .  dasa  cīvaradhāraṇāni  2- .
Dasāhaparamaṃ  atirekacīvaraṃ  dhāretabbaṃ  .  dasa  sukkāni  .  dasa itthiyo.
@Footnote: 1 Po. Yu. na ca .  2 Ma. Yu. cīvaradhāraṇā.
Dasa  bhariyāyo  .  vesāliyaṃ  1-  dasa  vatthūni  dīpenti  .  dasa puggalā
avandiyā    .    dasa    akkosavatthūni    .   dasahākārehi   pesuññaṃ
upasaṃharati  .  dasa  senāsanāni  .  dasa  varāni  yāciṃsu. Dasa adhammikāni
pātimokkhaṭṭhapanāni    .    dasa    dhammikāni    pātimokkhaṭṭhapanāni  .
Dasānisaṃsā   yāguyā   .   dasa   maṃsā  akappiyā  .  dasa  paramāni .
Dasavassena      bhikkhunā      byattena     paṭibalena     pabbājetabbaṃ
upasampādetabbaṃ   nissayo   dātabbo   sāmaṇero   upaṭṭhāpetabbo .
Dasavassāya      bhikkhuniyā     byattāya     paṭibalāya     pabbājetabbaṃ
upasampādetabbaṃ   nissayo   dātabbo   sāmaṇerī   upaṭṭhāpetabbā  .
Dasavassāya     bhikkhuniyā     byattāya     paṭibalāya     vuṭṭhāpanasammati
sāditabbā. Dasavassāya [2]- gihigatāya sikkhā dātabbāti.
                                  Dasakaṃ niṭṭhitaṃ.
                                    Tassuddānaṃ
     [1003] Āghātavinayā 3- vatthu        micchā sammā ca antagā
                micchattā ceva sammattā      akusalā kusalāpi ca
                salākādhammadhammā ca          sāmaṇerā ca nāsanā
                bhāsādhikaraṇañceva             ñatti lahukameva ca
                lahukā garukā ete             kaṇhasukkā vijānatha
                ubbāhikā ca sikkhā ca       antepurā 4- ca vatthūni
@Footnote: 1 Ma. Yu. vesāliyā .  2 Po. bhikkhuniyā .  3 Ma. Yu. āghātaṃ vinayaṃ.
@4 Ma. antepure.
                Ratanaṃ dasavaggo ca                tatheva upasampadā
                paṃsukūladhāraṇā ca                dasāhasukkaitthiyo
                bhariyā dasa vatthūni               avandiyakkosena ca
                pesuññañceva 1- senā ca 2-      varāni ca adhammikā
                dhammikā yāgu maṃsā ca          paramā bhikkhu bhikkhunī
                vuṭṭhāpanā gihigatā            dasakā suppakāsitāti.



             The Pali Tipitaka in Roman Character Volume 8 page 347-352. https://84000.org/tipitaka/english/roman_read.php?B=8&A=7089              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=8&A=7089              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1000&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=85              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1000              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10729              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10729              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]