ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.

                    Āṭānāṭiyasuttaṃ
     [207]   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
gijjhakūṭe   pabbate   .   athakho   cattāro   mahārājā   mahatiyā  ca
yakkhasenāya   mahatiyā   ca   gandhabbasenāya  mahatiyā  ca  kumbhaṇḍasenāya
mahatiyā   ca   nāgasenāya   catuddisaṃ   rakkhaṃ   ṭhapetvā  catuddisaṃ  gumbaṃ
ṭhapetvā    catuddisaṃ    ovaraṇaṃ    ṭhapetvā    abhikkantāya    rattiyā
abhikkantavaṇṇā    kevalakappaṃ    gijjhakūṭaṃ   obhāsetvā   yena   bhagavā
tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu   .   tepi   kho   yakkhā   appekacce  bhagavantaṃ  abhivādetvā
ekamantaṃ   nisīdiṃsu   appekacce   bhagavatā   saddhiṃ  sammodiṃsu  sammodanīyaṃ
kathaṃ   sāraṇīyaṃ   1-  vītisāretvā  ekamantaṃ  nisīdiṃsu  appekacce  yena
bhagavā     tenañjalimpaṇāmetvā     ekamantaṃ    nisīdiṃsu    appekacce
nāmagottaṃ    sāvetvā    ekamantaṃ   nisīdiṃsu   appekacce   tuṇhībhūtā
ekamantaṃ nisīdiṃsu.
     [208]   Ekamantaṃ   nisinno  kho  vessavaṇo  mahārājā  bhagavantaṃ
etadavoca   santi   hi   bhante   uḷārā   yakkhā  bhagavato  appasannā
santi   hi   bhante  uḷārā  yakkhā  bhagavato  pasannā  santi  hi  bhante
majjhimā   yakkhā   bhagavato   appasannā   santi   hi   bhante   majjhimā
yakkhā   bhagavato   pasannā   santi   hi   bhante  nīcā  yakkhā  bhagavato
appasannā santi hi bhante nīcā yakkhā bhagavato pasannā.
@Footnote: 1 Yu. sārāṇīyaṃ.
     {208.1}   Yebhuyyena   kho  pana  bhante  yakkhā  appasannāyeva
bhagavato   taṃ   kissa  hetu  bhagavā  hi  bhante  pāṇātipātā  veramaṇiyā
dhammaṃ   deseti   adinnādānā   veramaṇiyā   dhammaṃ   deseti   kāmesu
micchācārā   veramaṇiyā   dhammaṃ   deseti  musāvādā  veramaṇiyā  dhammaṃ
deseti   surāmerayamajjapamādaṭṭhānā   veramaṇiyā   dhammaṃ   deseti  .
Yebhuyyena   kho   pana   bhante   yakkhā  appaṭiviratāyeva  pāṇātipātā
appaṭiviratā     adinnādānā    appaṭiviratā    kāmesu    micchācārā
appaṭiviratā     musāvādā    appaṭiviratā    surāmerayamajjapamādaṭṭhānā
tesantaṃ   hoti  appiyaṃ  amanāpaṃ  .  santi  hi  bhante  bhagavato  sāvakā
araññe   vanapatthāni   pantāni   senāsanāni   paṭisevanti   appasaddāni
appanigghosāni   vijanavātāni   manussarāhaseyyakāni   paṭisallānasāruppāni
tattha   santi  uḷārā  yakkhā  nivāsino  ye  imasmiṃ  bhagavato  pāvacane
appasannā   tesaṃ   pasādāya   uggaṇhātu   bhante  bhagavā  āṭānāṭiyaṃ
rakkhaṃ    bhikkhūnaṃ   bhikkhunīnaṃ   upāsakānaṃ   upāsikānaṃ   guttiyā   rakkhāya
avihiṃsāya phāsuvihārāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
     {208.2}   Athakho   vessavaṇo   mahārājā   bhagavato  adhivāsanaṃ
viditvā tāyaṃ velāyaṃ imaṃ āṭānāṭiyaṃ rakkhaṃ abhāsi
     [209] Vipassissa 1- namatthu           cakkhumantassa sirīmato
                 sikhissapi 2- namatthu            sabbabhūtānukampino.
                 Vessabhussa 3- namatthu        nhātakassa tapassino
@Footnote: 1 Yu. vipassissa ca. 2 Ma. sikhissapi ca. 3 Ma. vessabhussa ca.
               Namatthu kakusandhassa               mārasenappamaddino.
               Konāgamanassa namatthu           brāhmaṇassa vusīmato
               kassapassa 1- namatthu           vippamuttassa sabbadhi.
               Aṅgīrasassa namatthu               sakyaputtassa sirīmato
               yo imaṃ dhammamadesesi 2-       sabbadukkhā panūdanaṃ.
               Ye cāpi nibbutā loke         yathābhūtaṃ vipassisuṃ
              te janā apisuṇā                  mahantā vītasāradā.
              Hitaṃ devamanussānaṃ                 yaṃ namassanti gotamaṃ
              vijjācaraṇasampannaṃ               mahantaṃ vītasāradaṃ.
              Yato uggacchati suriyo 3-       ādicco maṇḍalīmahā
              yassa cuggacchamānassa           saṃvarīpi nirujjhati.
              Yassa cuggate suriye               divasoti pavuccati
              rahadopi tattha gambhīro            samuddo saritodako
              evantaṃ tattha jānanti            samuddo saritodako.
     [210] Ito sā purimā disā            iti naṃ ācikkhatī jano
                yaṃ disaṃ abhipāleti                mahārājā yasassi so
                gandhabbānaṃ ādhipati 4-      dhataraṭṭho iti 5- nāmaso
               ramatī naccagītehi                   gandhabbehi purakkhato.
               Puttāpi tassa bahavo            ekanāmāti me sutaṃ
               asīti dasa eko ca                  indanāmā mahabbalā
@Footnote: 1 Ma. kassapassa ca. 2 Ma. dhammaṃ desesi. 3 Ma. sūriyo.
@4 Ma. adhipati. ito paraṃ īdisameva. 5 Ma. dhataraṭṭhoti.
               Te cāpi buddhaṃ disvāna          buddhaṃ ādiccabandhunaṃ
               dūrato va namassanti               mahantaṃ vītasāradaṃ.
               Namo te purisājañña            namo te purisuttama
               kusalena samekkhasi                 amanussāpi taṃ vandanti.
               Sutaṃ netaṃ abhiṇhaso              tasmā evaṃ vademhase 1-
               jinaṃ vandatha gotamaṃ                 jinaṃ vandāma gotamaṃ
               vijjācaraṇasampannaṃ             buddhaṃ vandāma gotamaṃ.
               Yena petā pavuccanti            pisuṇā piṭṭhimaṃsikā
               pāṇātipātino luddā 2-   corā nekatikā janā.
     [211] Ito sā dakkhiṇā disā        iti naṃ ācikkhatī jano
                yaṃ disaṃ abhipāleti                mahārājā yasassi so
                kumbhaṇḍānaṃ ādhipati          viruḷho iti nāmaso
                ramatī naccagītehi                  kumbhaṇḍehi purakkhato.
                Puttāpi tassa bahavo           ekanāmāti me sutaṃ
                asīti dasa eko ca                indanāmā mahabbalā
                te cāpi buddhaṃ disvāna         buddhaṃ ādiccabandhunaṃ
                dūrato va namassanti               mahantaṃ vītasāradaṃ.
                Namo te purisājañña           namo te purisuttama
                kusalena samekkhasi                amanussāpi taṃ vandanti.
                Sutaṃ netaṃ abhiṇhaso             tasmā evaṃ vademhase
@Footnote: 1 Ma. Yu. vademase. ito paraṃ īdisameva. 2 Yu. luddhā.
                Jinaṃ vandatha gotamaṃ                jinaṃ vandāma gotamaṃ
                vijjācaraṇasampannaṃ            buddhaṃ vandāma gotamaṃ.
                Yattha coggacchati suriyo        ādicco maṇḍalīmahā
                yassa coggacchamānassa        divasopi nirujjhati
                yassa coggate suriye            saṃvarīti pavuccati.
                Rahadopi tattha gambhīro          samuddo saritodako
                evantaṃ tattha jānanti          samuddo saritodako.
     [212] Ito sā pacchimā disā         iti naṃ ācikkhatī jano
                yaṃ disaṃ abhipāleti                mahārājā yasassi so
                nāgānaṃ ādhipati                 virūpakkho iti 1- nāmaso
                ramatī naccagītehi                  nāgehi 2- purakkhato.
                Puttāpi tassa bahavo           ekanāmāti me sutaṃ
                asīti dasa eko ca                 indanāmā mahabbalā
                te cāpi buddhaṃ disvāna          buddhaṃ ādiccabandhunaṃ
               dūrato va namassanti               mahantaṃ vītasāradaṃ.
               Namo te purisājañña            namo te purisuttama
               kusalena samekkhasi                 amanussāpi taṃ vandanti.
               Sutaṃ netaṃ abhiṇhaso               tasmā evaṃ vademhase
               jinaṃ vandatha gotamaṃ                  jinaṃ vandāma gotamaṃ
               vijjācaraṇasampannaṃ              buddhaṃ vandāma gotamaṃ.
@Footnote: 1 nāgānañca adhipati virūpakkhoti .  2 Ma. nāgeheva.
               Yena uttarakurū rammā 1-        mahāneru sudassano
              manussā tattha jāyanti          amamā apariggahā.
              Na te bījaṃ pavappanti 2-         napi nīyanti naṅgalā
              akaṭṭhapākimaṃ sāliṃ                paribhuñjanti mānusā.
              Akaṇaṃ athusaṃ suddhaṃ                   sugandhaṃ taṇḍulapphalaṃ
              tuṇḍikire 3- pacitvāna         tato bhuñjanti bhojanaṃ.
              Gāviṃ ekakhuraṃ katvā                anuyanti diso disaṃ
              pasuṃ ekakhuraṃ katvā                 anuyanti diso disaṃ.
              Itthiṃ vāhanaṃ 4- katvā           anuyanti diso disaṃ
              purisaṃ vāhanaṃ katvā                anuyanti diso disaṃ.
              Kumāriṃ vāhanaṃ katvā               anuyanti diso disaṃ
              kumāraṃ vāhanaṃ katvā               anuyanti diso disaṃ.
              Te yāne abhirūhitvā              sabbā disā anupariyanti 5-
                                 pacārā tassa rājino.
          Hatthiyānaṃ assayānaṃ           dibbaṃ yānaṃ upaṭṭhitaṃ
          pāsādā sivikā ceva           mahārājassa yasassino.
          Tassa ca nagarā ahu              antalikkhe sumāpitā
    āṭānāṭā kusināṭā parakusināṭā     nāṭapariyā 6- parakusitanāṭā.
          Uttarena kapīvanto 7-       janoghamaparena ca
    navanavatiyo 8- ambaraambaravatiyo      āḷakamandā nāma rājadhānī
@Footnote: 1 Ma. uttarakurūvho. 2 Ma. Yu. pavapanti. 3 Ma. Yu. tuṇḍikīre.
@4 Ma. itthiṃ vā vāhanaṃ. Yu. itthīvāhanaṃ. ito paraṃ īdisameva.
@5 Ma. anupariyāyanti .  6 Ma. nāṭasūriyā Yu. nāṭapuriyā. 7 Ma. kasivanto.
@8 Ma. navanavutiyo.
    Kuverassa kho pana mārisa mahārājassa    visāṇā nāma rājadhānī
          tasmā kuvero mahārājā              vessavaṇoti pavuccati.
          Paccesanto pakāsenti               tatolā tattalā tatotalā
               ojasī tejasī tatojasī
               suro 1- rājā ariṭṭho nemī.
               Rahadopi tattha dharaṇī nāma
               yato meghā pavassanti
               vassā yato patāyanti
               sabhāpi tattha bhagalavatī 2- nāma
               yattha yakkhā payirupāsanti.
          Tattha niccaphalā rukkhā         nānādijagaṇāyutā
          mayūrakoñcābhirudā             kokilābhihi 3- vaggubhi.
          Jīvañjīvakasaddettha            atho oṭṭhavacittakā
          kukkuṭakā kuḷīrakā             vane pokkharasātakā.
          Sukasālikasaddettha            daṇḍamāṇavakāni ca
          sobhati sabbakālaṃ sā          kuveranaḷinī sadā.
     [213] Ito sā uttarā disā     iti naṃ ācikkhatī jano
          yaṃ disaṃ abhipāleti                 mahārājā yasassi so.
          Yakkhānaṃ ādhipati 4-             kuvero iti nāmaso
          ramatī naccagītehi                   yakkhehi 5- purakkhato.
@Footnote: 1 Ma. Yu. sūro. 2 Ma. sālavatī. 3 Ma. kokilādīhi.
@4 Ma. yakkhānañca adhipati. 5 Ma. yakkheheva.
          Puttāpi tassa bahavo            ekanāmāti me sutaṃ
          asīti dasa eko ca                  indanāmā mahabbalā.
          Te cāpi buddhaṃ disvāna          buddhaṃ ādiccabandhunaṃ
          dūrato va namassanti                mahantaṃ vītasāradaṃ.
          Namo te purisājañña            namo te purisuttama
          kusalena samekkhasi                 amanussāpi taṃ vandanti.
          Sutaṃ netaṃ abhiṇhaso              tasmā evaṃ vademhase
          jinaṃ vandatha gotamaṃ jinaṃ            vandāma gotamaṃ
          vijjācaraṇasampannaṃ              buddhaṃ vandāma gotamanti.
     [214]  Ayaṃ  kho  sā  mārisa  āṭānāṭiyā  rakkhā bhikkhūnaṃ bhikkhunīnaṃ
upāsakānaṃ   upāsikānaṃ  guttiyā  rakkhāya  avihiṃsāya  phāsuvihārāyāti .
Yassa   kassaci   mārisa   bhikkhussa   vā  bhikkhuniyā  vā  upāsakassa  vā
upāsikāya   vā   ayaṃ  āṭānāṭiyā  rakkhā  sugahitā  bhavissati  samattā
pariyāputā  tañce  amanusso  yakkho  vā  yakkhinī  vā  yakkhapotako  vā
yakkhapotikā   vā  yakkhamahāmatto  vā  yakkhapārisajjo  vā  yakkhapacāro
vā   gandhabbo   vā  gandhabbī  vā  gandhabbapotako  vā  gandhabbapotikā
vā   gandhabbamahāmatto   vā   gandhabbapārisajjo   vā   gandhabbapacāro
vā   kumbhaṇḍo   vā  kumbhaṇḍī  vā  kumbhaṇḍapotako  vā  kumbhaṇḍapotikā
vā       kumbhaṇḍamahāmatto      vā      kumbhaṇḍapārisajjo      vā
kumbhaṇḍapacāro   vā   nāgo   vā   nāginī   vā   nāgapotako   vā
Nāgapotikā   vā  nāgamahāmatto  vā  nāgapārisajjo  vā  nāgapacāro
vā   paduṭṭhacitto   bhikkhuṃ   vā   bhikkhuniṃ   vā   upāsakaṃ  vā  upāsikaṃ
vā   gacchantaṃ   vā   anugaccheyya   ṭhitaṃ  vā  upatiṭṭheyya  nisinnaṃ  vā
upanisīdeyya  nipannaṃ  vā  upanipajjeyya  .  na  me  so mārisa amanusso
labheyya  gāmesu  vā  nigamesu  vā  sakkāraṃ  vā  garukāraṃ  vā  .  na
me   so   mārisa  amanusso  labheyya  āḷakamandāya  nāma  rājadhāniyā
vatthuṃ  vā  vāsaṃ  vā  .  na  me  so  mārisa amanusso labheyya yakkhānaṃ
samitiṃ gantuṃ.
     {214.1}  Apissu  naṃ  mārisa  amanussā  anavayhampi  1-  kareyyuṃ
avivayhaṃ   .   apissu   naṃ   mārisa  amanussā  attāhi  2-  paripuṇṇāhi
paribhāsāhi   paribhāseyyuṃ  .  apissu  naṃ  mārisa  amanussā  rittampi  3-
pattaṃ   sīse  nikkujjeyyuṃ  .  apissu  naṃ  mārisa  amanussā  sattadhāpissa
muddhaṃ  phāleyyuṃ  santi  hi  mārisa  amanussā  caṇḍā  ruddhā  4-  rabhasā
te   neva  mahārājānaṃ  ādiyanti  na  mahārājānaṃ  purisakānaṃ  ādiyanti
na  mahārājānaṃ  purisakānaṃ  purisakānaṃ  ādiyanti  .  te  kho  te mārisa
amanussā mahārājānaṃ avaruddhā nāma vuccanti.
     {214.2}  Seyyathāpi  mārisa  rañño  māgadhassa  vijite corā 5-
te   neva  rañño  māgadhassa  ādiyanti  na  rañño  māgadhassa  purisakānaṃ
ādiyanti  na  rañño  māgadhassa  purisakānaṃ  purisakānaṃ  ādiyanti  te  kho
te  mārisa  mahācorā  rañño  māgadhassa avaruddhā nāma vuccanti evameva
kho  mārisa  santi  hi  6-  amanussā  caṇḍā  ruddhā 4- rabhasā te neva
@Footnote: 1 Ma. anāvayhaṃpi naṃ. Yu. anāvayhampi naṃ. 2 Ma. Yu. attāhipi.
@3 Ma. rittaṃ pissa. 4 Yu. ruddā. 5 Ma. Yu. mahācorā. 6 Ma. Yu. hisaddo natthi.
Mahārājānaṃ    ādiyanti   na   mahārājānaṃ   purisakānaṃ   ādiyanti   na
mahārājānaṃ   purisakānaṃ   purisakānaṃ   ādiyanti   te   kho  te  mārisa
amanussā mahārājānaṃ avaruddhā nāma vuccanti.
     {214.3}  Yo  hi  koci  mārisa  amanusso  yakkho vā yakkhinī vā
yakkhapotako   vā  yakkhapotikā  vā  yakkhamahāmatto  vā  yakkhapārisajjo
vā  yakkhapacāro  vā  gandhabbo  vā  gandhabbī  vā  gandhabbapotako  vā
gandhabbapotikā   vā   gandhabbamahāmatto   vā   gandhabbapārisajjo   vā
gandhabbapacāro   vā   kumbhaṇḍo  vā  kumbhaṇḍī  vā  kumbhaṇḍapotako  vā
kumbhaṇḍapotikā   vā   kumbhaṇḍamahāmatto   vā   kumbhaṇḍapārisajjo   vā
kumbhaṇḍapacāro  vā  nāgo vā nāginī 1- vā nāgapotako vā nāgapotikā
vā  nāgamahāmatto  vā  nāgapārisajjo  vā nāgapacāro vā paduṭṭhacitto
bhikkhuṃ  vā  bhikkhuniṃ  vā  upāsakaṃ  vā upāsikaṃ vā gacchantaṃ vā anugaccheyya
ṭhitaṃ  vā  upatiṭṭheyya  nisinnaṃ  vā upanisīdeyya nipannaṃ vā upanipajjeyya.
Imesaṃ   yakkhānaṃ   mahāyakkhānaṃ  senāpatīnaṃ  mahāsenāpatīnaṃ  ujjhāpetabbaṃ
vikkanditabbaṃ  viravitabbaṃ  ayaṃ  yakkho  gaṇhāti  ayaṃ  yakkho āvisati 2- ayaṃ
yakkho  heṭheti  ayaṃ yakkho viheṭheti ayaṃ yakkho hiṃsati ayaṃ yakkho vihiṃsati ayaṃ
yakkho na muñcatīti.
     [215] Katamesaṃ yakkhānaṃ mahāyakkhānaṃ senāpatīnaṃ mahāsenāpatīnaṃ.
          Indo somo varuṇo ca           bhāradvājo pajāpati
          candano kāmaseṭṭho ca         kinnughaṇḍu nighaṇḍu ca.
@Footnote: 1 Ma. nāgī .  2 Yu. avisati.
          Panādo opamañño ca         devasūto ca mātali
          cittaseno ca gandhabbo         naḷorājā janosabho 1-
          sātāgiro hemavato              puṇṇako karatiyo gulo 2-
          sivako muccalindo ca             vessāmitto yugandharo.
          Gopālo suppagedho 3- ca    hiri netti ca mandiyo
          pañcālacando ālavako 4- pajuṇṇo sumukho dadhimukho 5-
          maṇi mānicaro 6- dīgho         atho serīsako saha 7-.
     [216]   Imesaṃ   yakkhānaṃ  mahāyakkhānaṃ  senāpatīnaṃ  mahāsenāpatīnaṃ
ujjhāpetabbaṃ    vikkanditabbaṃ   viravitabbaṃ   ayaṃ   yakkho   gaṇhāti   ayaṃ
yakkho  āvisati  8-  ayaṃ  yakkho  heṭheti ayaṃ yakkho viheṭheti ayaṃ yakkho
hiṃsati ayaṃ yakkho vihiṃsati ayaṃ yakkho na muñcatīti.
     [217]  Ayaṃ  kho  sā  mārisa  āṭānāṭiyā  rakkhā bhikkhūnaṃ bhikkhunīnaṃ
upāsakānaṃ   upāsikānaṃ  guttiyā  rakkhāya  avihiṃsāya  phāsuvihārāyāti .
Handa   cadāni   mayaṃ   mārisa   gacchāma  bahukiccā  mayaṃ  bahukaraṇīyāti .
Yassadāni tumhe mahārājāno kālaṃ maññathāti.
     [218]   Athakho   cattāro   mahārājā   uṭṭhāyāsanā   bhagavantaṃ
abhivādetvā    padakkhiṇaṃ   katvā   tatthevantaradhāyiṃsu   .   tepi   kho
yakkhā   uṭṭhāyāsanā   appekacce   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ
katvā    tatthevantaradhāyiṃsu    appekacce   bhagavatā   saddhiṃ   sammodiṃsu
sammodanīyaṃ     kathaṃ     sārāṇīyaṃ     vītisāretvā    tatthevantaradhāyiṃsu
@Footnote: 1 Ma. Yu. janesabho. 2 Ma. guḷo. 3 Ma. supparodho. 4 Ma. āḷavako.
@5 Ma. Yu. pajunno sumano sumukho. 6 Ma. maṇimānivaro. 7 Yu. serissako sahā.
@8 Yu. avisati.
Appekacce    yena   bhagavā   tenañjalimpaṇāmetvā   tatthevantaradhāyiṃsu
appekacce    nāmagottaṃ   sāvetvā   tatthevantaradhāyiṃsu   appekacce
tuṇhībhūtā tatthevantaradhāyiṃsu.
     [219]  Athakho  bhagavā  tassā  rattiyā  accayena  bhikkhū āmantesi
imaṃ   bhikkhave   rattiṃ   cattāro   mahārājā  mahatiyā  ca  yakkhasenāya
mahatiyā   ca   gandhabbasenāya   mahatiyā  ca  kumbhaṇḍasenāya  mahatiyā  ca
nāgasenāya    catuddisaṃ   rakkhaṃ   ṭhapetvā   catuddisaṃ   gumbaṃ   ṭhapetvā
catuddisaṃ    ovaraṇaṃ   ṭhapetvā   abhikkantāya   rattiyā   abhikkantavaṇṇā
kevalakappaṃ     gijjhakūṭaṃ     obhāsetvā     yenāhaṃ     tenupasaṅkamiṃsu
upasaṅkamitvā  maṃ  abhivādetvā  ekamantaṃ  nisīdiṃsu  .  tepi  kho bhikkhave
yakkhā   appekacce   maṃ   abhivādetvā  ekamantaṃ  nisīdiṃsu  appekacce
mayā    saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ     nisīdiṃsu    appekacce    yenāhaṃ    tenañjalimpaṇāmetvā
ekamantaṃ    nisīdiṃsu    appekacce   nāmagottaṃ   sāvetvā   ekamantaṃ
nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.
     {219.1}  Ekamantaṃ  nisinno  kho  bhikkhave  vessavaṇo mahārājā
maṃ   etadavoca   santi  hi  bhante  uḷārā  yakkhā  bhagavato  appasannā
santi  hi  bhante  uḷārā  yakkhā  bhagavato pasannā santi hi bhante majjhimā
yakkhā   bhagavato  appasannā  santi  hi  bhante  majjhimā  yakkhā  bhagavato
pasannā  santi  hi  bhante  nīcā  yakkhā bhagavato appasannā santi hi bhante
Nīcā   yakkhā   bhagavato   pasannā  yebhuyyena  kho  pana  bhante  yakkhā
appasannāyeva  bhagavato  taṃ  kissa  hetu  bhagavā  hi  bhante pāṇātipātā
veramaṇiyā   dhammaṃ   deseti   adinnādānā   veramaṇiyā  dhammaṃ  deseti
kāmesu   micchācārā  veramaṇiyā  dhammaṃ  deseti  musāvādā  veramaṇiyā
dhammaṃ deseti surāmerayamajjapamādaṭṭhānā veramaṇiyā dhammaṃ deseti.
     {219.2}   Yebhuyyena  kho  pana  bhante  yakkhā  appaṭiviratāyeva
pāṇātipātā    appaṭiviratā    adinnādānā    appaṭiviratā    kāmesu
micchācārā  appaṭiviratā musāvādā appaṭiviratā surāmerayamajjapamādaṭṭhānā
tesantaṃ   hoti   appiyaṃ   amanāpaṃ   santi  hi  bhante  bhagavato  sāvakā
araññe   vanapatthāni   pantāni   senāsanāni   paṭisevanti   appasaddāni
appanigghosāni   vijanavātāni   manussarāhaseyyakāni   paṭisallānasāruppāni
tattha   santi  uḷārā  yakkhā  nivāsino  ye  imasmiṃ  bhagavato  pāvacane
appasannā   tesaṃ   pasādāya   uggaṇhātu   bhante  bhagavā  āṭānāṭiyaṃ
rakkhaṃ  bhikkhūnaṃ  bhikkhunīnaṃ  upāsakānaṃ  upāsikānaṃ  guttiyā  rakkhāya avihiṃsāya
phāsuvihārāyāti  .  adhivāsesiṃ  kho  ahaṃ  bhikkhave  tuṇhībhāvena. Athakho
bhikkhave  vessavaṇo  mahārājā  maṃ  1-  adhivāsanaṃ  viditvā tāyaṃ velāyaṃ
imaṃ āṭānāṭiyaṃ rakkhaṃ abhāsi
     [220] Vipassissa namatthu           cakkhumantassa sirīmato
          sikhissapi namatthu                    sabbabhūtānukampino
.pe.  (soyeva  purimo  peyyālo  vitthāretabbo)  .  ayaṃ  kho  sā
@Footnote: 1 Ma. me.
Mārisa   āṭānāṭiyā   rakkhā   bhikkhūnaṃ  bhikkhunīnaṃ  upāsakānaṃ  upāsikānaṃ
guttiyā    rakkhāya   avihiṃsāya   phāsuvihārāyāti   .   handadāni   mayaṃ
mārisa   gacchāma   bahukiccā   mayaṃ   bahukaraṇīyāti   .  yassadāni  tumhe
mahārājāno  kālaṃ  maññathāti  .  athakho  bhikkhave  cattāro  mahārājā
uṭṭhāyāsanā   maṃ   abhivādetvā  padakkhiṇaṃ  katvā  tatthevantaradhāyiṃsu .
Tepi  kho  bhikkhave  yakkhā  uṭṭhāyāsanā  appekacce  maṃ  abhivādetvā
padakkhiṇaṃ   katvā   tatthevantaradhāyiṃsu  appekacce  mayā  saddhiṃ  sammodiṃsu
sammodanīyaṃ     kathaṃ     sārāṇīyaṃ     vītisāretvā    tatthevantaradhāyiṃsu
appekacce     yenāhaṃ     tenañjalimpaṇāmetvā     tatthevantaradhāyiṃsu
appekacce    nāmagottaṃ   sāvetvā   tatthevantaradhāyiṃsu   appekacce
tuṇhībhūtā    tatthevantaradhāyiṃsu   .   uggaṇhātha   bhikkhave   āṭānāṭiyaṃ
rakkhaṃ   pariyāpuṇātha   bhikkhave   āṭānāṭiyaṃ   rakkhaṃ   dhāretha   bhikkhave
āṭānāṭiyaṃ   rakkhaṃ   atthasañhitāyaṃ   1-  bhikkhave  āṭānāṭiyā  rakkhā
bhikkhūnaṃ   bhikkhunīnaṃ   upāsakānaṃ   upāsikānaṃ   guttiyā  rakkhāya  avihiṃsāya
phāsuvihārāyāti  .  idamavoca  bhagavā  .  attamanā  te  bhikkhū  bhagavato
bhāsitaṃ abhinandunti.
                 Āṭānāṭiyasuttaṃ niṭṭhitaṃ navamaṃ.
                   ----------------
@Footnote: 1 Ma. atthasaṃhitā.



             The Pali Tipitaka in Roman Character Volume 11 page 208-221. https://84000.org/tipitaka/english/roman_read.php?B=11&A=4443              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=11&A=4443              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=207&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=11&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=207              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=6&A=3802              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=3802              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]