ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                      Mahāvedallasuttaṃ
     [493]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  atha  kho  āyasmā mahākoṭṭhiko
sāyaṇhasamayaṃ     paṭisallānā     vuṭṭhito     yenāyasmā    sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ kathaṃ  sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [494]    Ekamantaṃ    nisinno   kho   āyasmā   mahākoṭṭhiko
āyasmantaṃ    sārīputtaṃ    etadavoca   duppañño   duppaññoti   āvuso
vuccati  kittāvatā  nu  kho  āvuso  duppaññoti  vuccatīti . Nappajānāti
nappajānātīti    kho    āvuso    tasmā   duppaññoti   vuccati   kiñca
nappajānāti     idaṃ    dukkhanti    nappajānāti    ayaṃ    dukkhasamudayoti
nappajānāti   ayaṃ   dukkhanirodhoti   nappajānāti   ayaṃ   dukkhanirodhagāminī
paṭipadāti    nappajānāti    nappajānāti   nappajānātīti   kho   āvuso
tasmā duppaññoti vuccatīti.
     {494.1}   Sādhāvusoti  kho  āyasmā  mahākoṭṭhiko  āyasmato
sārīputtassa     bhāsitaṃ     abhinanditvā     anumoditvā     āyasmantaṃ
sārīputtaṃ    uttariṃ    pañhaṃ    apucchi    paññavā   paññavāti   āvuso
vuccati   kittāvatā   nu  kho  āvuso  paññavāti  vuccatīti  .  pajānāti
pajānātīti   kho   āvuso   tasmā   paññavāti  vuccati  kiñca  pajānāti
idaṃ    dukkhanti    pajānāti    ayaṃ    dukkhasamudayoti    pajānāti   ayaṃ
Dukkhanirodhoti   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti   pajānāti
pajānāti   pajānātīti   kho   āvuso   tasmā   paññavāti  vuccatīti .
Viññāṇaṃ   viññāṇanti   āvuso   vuccati   kittāvatā   nu  kho  āvuso
viññāṇanti   vuccatīti   .   vijānāti   vijānātīti  kho  āvuso  tasmā
viññāṇanti   vuccati   kiñca   vijānāti   sukhantipi   vijānāti   dukkhantipi
vijānāti     adukkhamasukhantipi     vijānāti     vijānāti     vijānātīti
kho āvuso tasmā viññāṇanti vuccatīti.
     {494.2}   Yā   cāvuso   paññā  yañca  viññāṇaṃ  ime  dhammā
saṃsaṭṭhā   udāhu   visaṃsaṭṭhā   labbhā  ca  panimesaṃ  dhammānaṃ  vinibbhujitvā
vinibbhujitvā nānākaraṇaṃ paññāpetunti.
     {494.3}   Yā   cāvuso   paññā  yañca  viññāṇaṃ  ime  dhammā
saṃsaṭṭhā   no   visaṃsaṭṭhā   na  ca  labbhā  imesaṃ  dhammānaṃ  vinibbhujitvā
vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ    yañca    āvuso   pajānāti
taṃ  vijānāti  yaṃ  vijānāti  taṃ  pajānāti  tasmā  ime  dhammā  saṃsaṭṭhā
no    visaṃsaṭṭhā    na    ca   labbhā   imesaṃ   dhammānaṃ   vinibbhujitvā
vinibbhujitvā nānākaraṇaṃ paññāpetunti.
     {494.4}   Yā  cāvuso  paññā  yañca  viññāṇaṃ  imesaṃ  dhammānaṃ
saṃsaṭṭhānaṃ   no   visaṃsaṭṭhānaṃ  kiṃ  nānākaraṇanti  .  yā  cāvuso  paññā
yañca   viññāṇaṃ   imesaṃ   dhammānaṃ   saṃsaṭṭhānaṃ   no  visaṃsaṭṭhānaṃ  paññā
bhāvetabbā viññāṇaṃ pariññeyyaṃ idaṃ nesaṃ nānākaraṇanti.
     [495]   Vedanā  vedanāti  āvuso  vuccati  kittāvatā  nu  kho
Āvuso  vedanāti  vuccatīti  .  vedeti  vedetīti  kho  āvuso  tasmā
vedanāti   vuccati   kiñca   vedeti   sukhampi  vedeti  dukkhampi  vedeti
adukkhamasukhampi    vedeti   vedeti   vedetīti   kho   āvuso   tasmā
vedanāti   vuccatīti   .   saññā   saññāti  āvuso  vuccati  kittāvatā
nu   kho   āvuso  saññāti  vuccatīti  .  sañjānāti  sañjānātīti   kho
āvuso    tasmā    saññāti    vuccati    kiñca   sañjānāti   nīlakampi
sañjānāti   pītakampi   sañjānāti   lohitakampi   sañjānāti   odātampi
sañjānāti   sañjānāti   sañjānātīti   kho   āvuso   tasmā  saññāti
vuccatīti.
     {495.1}  Yā  cāvuso  vedanā  yā  ca  saññā  yañca  viññāṇaṃ
ime    dhammā    saṃsaṭṭhā   udāhu   visaṃsaṭṭhā   labbhā   ca   panimesaṃ
dhammānaṃ    vinibbhujitvā    vinibbhujitvā   nānākaraṇaṃ   paññāpetunti  .
Yā    cāvuso   vedanā   yā   ca   saññā   yañca   viññāṇaṃ   ime
dhammā   saṃsaṭṭhā   no   visaṃsaṭṭhā   na   ca   labbhā   imesaṃ  dhammānaṃ
vinibbhujitvā    vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ    yaṃ   cāvuso
vedeti   taṃ   sañjānāti   yaṃ   vijānāti   taṃ  vijānāti  tasmā  ime
dhammā   saṃsaṭṭhā   no   visaṃsaṭṭhā   na   ca   labbhā   imesaṃ  dhammānaṃ
vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetunti.
     [496]   Nissaṭṭhena   hāvuso   pañcahi   indriyehi   parisuddhena
manoviññāṇena   kiṃ   neyyanti   .   nissaṭṭhena   ca   āvuso  pañcahi
indriyehi     parisuddhena     manoviññāṇena     ananto    ākāsoti
Ākāsānañcāyatanaṃ    neyyaṃ    anantaṃ    viññāṇanti    viññāṇañcāyatanaṃ
neyyaṃ   natthi   kiñcīti  ākiñcaññāyatanaṃ  neyyanti  .  neyyaṃ  panāvuso
dhammaṃ  kena  jānātīti  1-  .  neyyaṃ  kho  āvuso  dhammaṃ paññācakkhunā
jānātīti  2-  .  paññā  panāvuso  kimatthiyāti  .  paññā  kho āvuso
abhiññatthā pariññatthā pahānatthāti.
     [497]   Katī  panāvuso  paccayā  sammādiṭṭhiyā  uppādāyāti .
Dve   kho   āvuso   paccayā   sammādiṭṭhiyā   uppādāya  parato  ca
ghoso   yoniso   ca   manasikāro   ime  kho  āvuso  dve  paccayā
sammādiṭṭhiyā   uppādāyāti   .   katīhi  panāvuso  aṅgehi  anuggahitā
sammādiṭṭhi    cetovimuttiphalā    ca   hoti   cetovimuttiphalānisaṃsā   ca
paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cāti.
     {497.1}   Pañcahi  kho  āvuso  aṅgehi  anuggahitā  sammādiṭṭhi
cetovimuttiphalā   ca   hoti   cetovimuttiphalānisaṃsā  ca  paññāvimuttiphalā
ca   hoti  paññāvimuttiphalānisaṃsā  ca  idhāvuso  sammādiṭṭhi  sīlānuggahitā
ca    hoti   sutānuggahitā   ca   hoti   sākacchānuggahitā   ca   hoti
samathānuggahitā   ca   hoti   vipassanānuggahitā   ca   hoti  imehi  kho
āvuso    pañcahaṅgehi   anuggahitā   sammādiṭṭhi   cetovimuttiphalā   ca
hoti     cetovimuttiphalānisaṃsā    ca    paññāvimuttiphalā    ca    hoti
paññāvimuttiphalānisaṃsā cāti.
     [498]   Katī   panāvuso   bhavāti   .   tayome  āvuso  bhavā
@Footnote: 1-2 Ma. pajānātīti.
Kāmabhavo    rūpabhavo   arūpabhavo   cāti   .   kathaṃ   panāvuso   āyatiṃ
punabbhavābhinibbatti    hotīti    .    avijjānīvaraṇānaṃ    kho    āvuso
sattānaṃ        taṇhāsaññojanānaṃ       tatratatrābhinandanā       evaṃ
āyatiṃ    punabbhavābhinibbatti    hotīti    .    kathaṃ   panāvuso   āyatiṃ
punabbhavābhinibbatti    na    hotīti   .   avijjāvirāgā   kho   āvuso
vijjuppādā     taṇhānirodhā     evaṃ     āyatiṃ    punabbhavābhinibbatti
na hotīti.
     [499]   Katamaṃ   panāvuso   paṭhamaṃ   jhānanti  .  idhāvuso  bhikkhu
vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ
pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharati   idaṃ   vuccatāvuso   paṭhamaṃ
jhānanti   .   paṭhamaṃ   panāvuso   jhānaṃ   kataṅgikanti   .   paṭhamaṃ   kho
āvuso    jhānaṃ    pañcaṅgikaṃ    idhāvuso    paṭhamaṃ    jhānaṃ   pañcaṅgikaṃ
samāpannassa   bhikkhuno  vitakko  ca  vattati  vicāro  ca  pīti  ca  sukhañca
cittekaggatā   ca   paṭhamaṃ   kho   āvuso  jhānaṃ  evaṃ  pañcaṅgikanti .
Paṭhamaṃ   panāvuso   jhānaṃ   kataṅgavippahīnaṃ   kataṅgasamannāgatanti   .  paṭhamaṃ
kho    āvuso   jhānaṃ    pañcaṅgavippahīnaṃ   pañcaṅgasamannāgataṃ   idhāvuso
paṭhamaṃ    jhānaṃ    samāpannassa    bhikkhuno    kāmachando   pahīno   hoti
byāpādo   pahīno   hoti   thīnamiddhaṃ   pahīnaṃ   hoti   uddhacca  kukkuccaṃ
pahīnaṃ   hoti   vicikicchā  pahīnā  hoti  vitakko  ca  vattati  vicāro  ca
pīti   ca   sukhaṃ   ca  cittekaggatā  ca  paṭhamaṃ  kho  āvuso  jhānaṃ  evaṃ
pañcaṅgavippahīnaṃ pañcaṅgasamannāgatanti.
     [500]     Pañcimāni     āvuso    indriyāni    nānāvisayāni
nānāgocarāni   na   aññamaññassa   gocaravisayaṃ   paccanubhonti   seyyathīdaṃ
cakkhundriyaṃ  sotindriyaṃ  ghānindriyaṃ  jivhindriyaṃ  kāyindriyaṃ  imesaṃ
kho   āvuso   pañcannaṃ   indriyānaṃ   nānāvisayānaṃ  nānāgocarānaṃ  na
aññamaññassa    gocaravisayaṃ    paccanubhontānaṃ    kiṃ   paṭisaraṇaṃ   ko   ca
nesaṃ   gocaravisayaṃ   paccanubhotīti   .   pañcimāni   āvuso   indriyāni
nānāvisayāni     nānāgocarāni     na     aññamaññassa     gocaravisayaṃ
paccanubhonti  seyyathīdaṃ  cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ
kāyindriyaṃ   imesaṃ   kho   āvuso   pañcannaṃ  indriyānaṃ  nānāvisayānaṃ
nānāgocarānaṃ    na   aññamaññassa   gocaravisayaṃ   paccanubhontānaṃ   mano
paṭisaraṇaṃ mano ca nesaṃ gocaravisayaṃ paccanubhotīti.
     [501]   Pañcimāni   āvuso   indriyāni   seyyathīdaṃ  cakkhundriyaṃ
sotindriyaṃ   ghānindriyaṃ   jivhindriyaṃ   kāyindriyaṃ  imāni  kho  āvuso
pañcindriyāni   kiṃ   paṭicca  tiṭṭhantīti  .  pañcimāni  āvuso  indriyāni
seyyathīdaṃ  cakkhundriyaṃ  sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ
imāni   kho   āvuso  pañcindriyāni  āyuṃ  paṭicca  tiṭṭhantīti  .  āyu
panāvuso   kiṃ   paṭicca   tiṭṭhatīti   .  āyu  usmaṃ  paṭicca  tiṭṭhatīti .
Usmā   panāvuso   kiṃ   paṭicca   tiṭṭhatīti   .   usmā   āyuṃ  paṭicca
tiṭṭhatīti   .   idāneva   kho   mayaṃ   āyasmato   sārīputtassa  bhāsitaṃ
evaṃ   ājānāma   āyu   usmaṃ   paṭicca  tiṭṭhatīti  idāneva  kho  mayaṃ
Āyasmato    sārīputtassa   bhāsitaṃ   evaṃ   ājānāma   usmā   āyuṃ
paṭicca   tiṭṭhatīti   .   yathākathaṃ   panāvuso   imassa   bhāsitassa  attho
daṭṭhabboti   .   tenahāvuso   upamante   karissāmi   upamāyapidhekacce
viññū  [1]-  bhāsitassa  atthaṃ  ājānanti seyyathāpi āvuso telappadīpassa
jhāyato    acciṃ    paṭicca   ābhā   paññāyati   ābhaṃ   paṭicca   acci
paññāyati   evameva   kho   āyu   usmaṃ  paṭicca  tiṭṭhati  usmā  āyuṃ
paṭicca  tiṭṭhatīti  .  teva  nu  kho  āvuso  āyusaṅkhārā  te vedanīyā
dhammā   udāhu  aññe  āyusaṅkhārā  aññe  vedanīyā  dhammāti  .  na
kho   āvuso  teva  āyusaṅkhārā  te  vedanīyā  dhammā  te  āvuso
āyusaṅkhārā  abhavissaṃsu  te  vedanīyā  dhammā  nayidaṃ  saññāvedayitanirodhaṃ
samāpannassa    bhikkhuno    vuṭṭhānaṃ    paññāyetha    yasmā    ca   kho
aññe  āyusaṅkhārā  aññe  vedanīyā  dhammā  tasmā saññāvedayitanirodhaṃ
samāpannassa bhikkhuno vuṭṭhānaṃ paññāyatīti.
     [502]   Yadā  nu  kho  āvuso  imaṃ  kāyaṃ  katī  dhammā  jahanti
athāyaṃ   kāyo   ujjhito  avakkhitto  seti  yathā  kaṭṭhaṃ  acetananti .
Yadā   kho  āvuso  imaṃ  kāyaṃ  tayo  dhammā  jahanti  āyu  usmā  ca
viññāṇaṃ   athāyaṃ   kāyo   ujjhito   avakkhitto   seti   yathā   kaṭṭhaṃ
acetananti   .   yo   2-  cāyaṃ  āvuso  mato  kālakato  yo  cāyaṃ
bhikkhu    saññāvedayitanirodhasamāpanno    imesaṃ   kiṃ   nānākaraṇanti  .
Yo   cāyaṃ   āvuso   mato   kālakato   tassa  kāyasaṅkhārā  niruddhā
@Footnote: 1 Ma. purisā. 2 Ma. yvāyaṃ.
Paṭippassaddhā    vacīsaṅkhārā    niruddhā    paṭippassaddhā   cittasaṅkhārā
niruddhā     paṭippassaddhā     āyu    parikkhīṇā    usmā    vūpasantā
indriyāni    paribhinnāni    yo    cāyaṃ    bhikkhu    saññāvedayitanirodhaṃ
samāpanno   tassapi   kāyasaṅkhārā   niruddhā  paṭippassaddhā  vacīsaṅkhārā
niruddhā     paṭippassaddhā     cittasaṅkhārā    niruddhā    paṭippassaddhā
āyu       apparikkhīṇā       usmā      avūpasantā      indriyāni
vippasannāni   yo   cāyaṃ   āvuso   mato  kālakato  yo  cāyaṃ  bhikkhu
saññāvedayitanirodhaṃ samāpanno idaṃ nesaṃ nānākaraṇanti.
     [503]   Katī   panāvuso   paccayā  adukkhamasukhāya  cetovimuttiyā
samāpattiyāti   .   cattāro   kho   āvuso   paccayā   adukkhamasukhāya
cetovimuttiyā   samāpattiyā   idhāvuso   bhikkhu   sukhassa   ca   pahānā
dukkhassa    ca    pahānā    pubbeva   somanassadomanassānaṃ   aṭṭhaṅgamā
adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ   catutthaṃ   jhānaṃ   upasampajja   viharati
ime   kho   āvuso   cattāro  paccayā  adukkhamasukhāya  cetovimuttiyā
samāpattiyāti   .   katī   panāvuso  paccayā  animittāya  cetovimuttiyā
samāpattiyāti  .  dve  kho  āvuso  paccayā  animittāya cetovimuttiyā
samāpattiyā   sabbanimittānañca   amanasikāro   animittāya   ca   dhātuyā
manasikāro  ime  kho  āvuso  dve  paccayā  animittāya cetovimuttiyā
samāpattiyāti     .     katī     panāvuso     paccayā     animittāya
cetovimuttiyā   ṭhitiyāti   .   tayo  kho  āvuso  paccayā  animittāya
Cetovimuttiyā    ṭhitiyā    sabbanimittānañca    amanasikāro   animittāya
ca   dhātuyā   manasikāro   pubbe  ca  abhisaṅkhāro  ime  kho  āvuso
tayo   paccayā   animittāya  cetovimuttiyā  ṭhitiyāti  .  katī  panāvuso
paccayā   animittāya   cetovimuttiyā   vuṭṭhānāyāti   .   dve   kho
āvuso  paccayā  animittāya  cetovimuttiyā  vuṭṭhānāya  sabbanimittānañca
manasikāro     animittāya     ca     dhātuyā     amanasikāro    ime
kho āvuso dve paccayā animittāya cetovimuttiyā vuṭṭhānāyāti.
     [504]   Yā   cāyaṃ   āvuso  appamāṇā  cetovimutti  yā  ca
ākiñcaññā   cetovimutti   yā   ca   suññatā   cetovimutti   yā  ca
animittā   cetovimutti   ime   dhammā  nānatthā  ceva  nānābyañjanā
ca   udāhu   ekatthā   byañjanameva   nānanti  .  yā  cāyaṃ  āvuso
appamāṇā    cetovimutti   yā   ca   ākiñcaññā   cetovimutti   yā
ca   suññatā   cetovimutti   yā   ca   animittā   cetovimutti   atthi
kho   āvuso   pariyāyo  yaṃ  pariyāyaṃ  āgamma  ime  dhammā  nānatthā
ceva   nānābyañjanā   ca   atthi   ca  āvuso  pariyāyo  yaṃ  pariyāyaṃ
āgamma   ime   dhammā   ekatthā   byañjanameva   nānaṃ   .   katamo
cāvuso   pariyāyo  yaṃ  pariyāyaṃ  āgamma  ime  dhammā  nānatthā  ceva
nānābyañjanā   ca   idhāvuso   bhikkhu   mettāsahagatena  cetasā  ekaṃ
disaṃ  pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā catutthaṃ iti uddhamadho
tiriyaṃ    sabbadhi    sabbattatāya    sabbāvantaṃ    lokaṃ   mettāsahagatena
Cetasā      vipulena      mahaggatena      appamāṇena      averena
abyāpajjhena  pharitvā  viharati  karuṇāsahagatena  ...  muditāsahagatena ...
Upekkhāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ
tathā   tatiyaṃ   tathā   catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena     averena    abyāpajjhena    pharitvā    viharati    ayaṃ
vuccatāvuso   appamāṇā   cetovimutti  .  katamā  cāvuso  ākiñcaññā
cetovimutti   idhāvuso   bhikkhu   sabbaso   viññāṇañcāyatanaṃ   samatikkamma
natthi     kiñcīti     ākiñcaññāyatanaṃ     upasampajja     viharati    ayaṃ
vuccatāvuso ākiñcaññā cetovimutti.
     {504.1}   Katamā   cāvuso  suññatā  cetovimutti  idha  āvuso
bhikkhu   araññagato   vā   rukkhamūlagato   vā   suññāgāragato  vā  iti
paṭisañcikkhati    suññamidaṃ    attena    vā    attaniyena    vāti   ayaṃ
vuccatāvuso   suññatā   cetovimutti   .   katamā   cāvuso   animittā
cetovimutti      idhāvuso     bhikkhu     sabbanimittānaṃ     amanasikārā
animittaṃ     cetosamādhiṃ    upasampajja    viharati    ayaṃ    vuccatāvuso
animittā   cetovimutti   .   ayaṃ  kho  āvuso  pariyāyo  yaṃ  pariyāyaṃ
āgamma   ime   dhammā  nānatthā  ceva  nānābyañjanā  ca  .  katamo
cāvuso   pariyāyo   yaṃ   pariyāyaṃ   āgamma   ime   dhammā  ekatthā
byañjanameva    nānaṃ    rāgo    kho   āvuso   pamāṇakaraṇo   doso
pamāṇakaraṇo     moho    pamāṇakaraṇo    te    khīṇāsavassa    bhikkhuno
Pahīnā     ucchinnamūlā     tālāvatthukatā     anabhāvaṅgatā     āyatiṃ
anuppādadhammā   .   yāvatā   kho  āvuso  appamāṇā  cetovimuttiyo
akuppā    tāsaṃ   cetovimutti   aggamakkhāyati   sā   kho   panākuppā
cetovimutti   suññā   rāgena   suññā   dosena   suññā  mohena .
Rāgo   kho   āvuso   kiñcano  doso  kiñcano  moho  kiñcano  te
khīṇāsavassa      bhikkhuno     pahīnā     ucchinnamūlā     tālāvatthukatā
anabhāvaṅgatā    āyatiṃ   anuppādadhammā   .   yāvatā   kho   āvuso
ākiñcaññā      cetovimuttiyo     akuppā     tāsaṃ     cetovimutti
aggamakkhāyati   sā   kho   panākuppā   cetovimutti   suññā   rāgena
suññā dosena suññā mohena.
     {504.2}  Rāgo  kho  āvuso  nimittakaraṇo  doso  nimittakaraṇo
moho   nimittakaraṇo   te   khīṇāsavassa   bhikkhuno   pahīnā  ucchinnamūlā
tālāvatthukatā    anabhāvaṅgatā   āyatiṃ   anuppādadhammā   .   yāvatā
kho   āvuso   nimittā   cetovimuttiyo   akuppā   tāsaṃ  cetovimutti
aggamakkhāyati   sā   kho   panākuppā   cetovimuttati   suññā  rāgena
suññā   dosena   suññā  mohena  .  ayaṃ  kho  āvuso  pariyāyo  yaṃ
pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nānanti.
     Idamavocāyasmā   sārīputto   attamano   āyasmā  mahākoṭṭhiko
āyasmato sārīputtassa bhāsitaṃ abhinandīti.
                Mahāvedallasuttaṃ niṭṭhitaṃ tatiyaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 12 page 536-546. https://84000.org/tipitaka/english/roman_read.php?B=12&A=10857              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=12&A=10857              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=493&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=493              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6197              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6197              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]