ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                    Cūḷadhammasamādānasuttaṃ
     [514]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [515]  Bhagavā  etadavoca  cattārīmāni  bhikkhave  dhammasamādānāni
katamāni   cattāri   atthi   bhikkhave  dhammasamādānaṃ  paccuppannasukhaṃ  āyatiṃ
dukkhavipākaṃ     atthi    bhikkhave    dhammasamādānaṃ    paccuppannadukkhañceva
āyatiñca   dukkhavipākaṃ   atthi   bhikkhave   dhammasamādānaṃ   paccuppannadukkhaṃ
āyatiṃ   sukhavipākaṃ   atthi   bhikkhave   dhammasamādānaṃ   paccuppannasukhañceva
āyatiñca sukhavipākaṃ.
     [516]   Katamañca   bhikkhave   dhammasamādānaṃ  paccuppannasukhaṃ  āyatiṃ
dukkhavipākaṃ   .   santi   bhikkhave   eke   samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino  natthi  kāmesu  dosoti  te  kāmesu pātabyataṃ āpajjanti.
Te   kho  molibandhāhi  1-  paribbājikāhi  paricārenti  te  evamāhaṃsu
kiṃsu    nāma    te    bhonto   samaṇabrāhmaṇā   kāmesu   anāgatabhayaṃ
sampassamānā      kāmānaṃ      pahānamāhaṃsu      kāmānaṃ      pariññaṃ
paññāpenti   2-   sukho   imissā   paribbājikāya   taruṇāya   mudukāya
lomasāya   bāhāya   samphassoti  te  kāmesu  pātabyataṃ  āpajjanti .
Te   kāmesu   pātabyataṃ   āpajjitvā   kāyassa   bhedā   parammaraṇā
@Footnote: 1 Ma. moḷibaddhāhi. 2 Po. Ma. paññapenti. sabbattha īdisameva.
Apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti   .   te  tattha  dukkhā
tippā  1-  [2]-  kaṭukā  vedanā  vediyanti te evamāhaṃsu idaṃ kho te
bhonto   samaṇabrāhmaṇā   kāmesu   anāgatabhayaṃ   sampassamānā  kāmānaṃ
pahānamāhaṃsu    kāmānaṃ    pariññaṃ    paññāpenti    ime    hi    mayaṃ
kāmahetu   kāmanidānaṃ   dukkhā  tippā  kaṭukā  vedanā  vediyāmāti .
Seyyathāpi bhikkhave gimhānaṃ pacchime māse māluvāsipāṭikā phaleyya.
     {516.1}    Atha   kho   taṃ   bhikkhave   māluvāvījaṃ   aññatarasmiṃ
sālamūle  nipateyya  .  atha  kho  bhikkhave  yā  tasmiṃ  sāle  adhivatthā
devatā  sā  bhītā  ubbiggā  santāsaṃ  āpajjeyya  .  atha kho bhikkhave
tasmiṃ    sāle    adhivatthāya   devatāya   mittāmaccā   ñātisālohitā
ārāmadevatā   vanadevatā   rukkhadevatā   osadhitiṇavanappatīsu   adhivatthā
devatā  saṅgamma  samāgamma  evaṃ  samassāseyyuṃ  mā  bhavaṃ  bhāyi mā bhavaṃ
bhāyi  appevanāmetaṃ  māluvāvījaṃ  moro  vā  gileyya migo vā khādeyya
davaḍāho   vā   ḍaheyya   vanakammikā   vā   uddhareyyuṃ  upacikā  vā
uṭṭhaheyyuṃ   avījaṃ  vā  panassāti  .  atha  kho  taṃ  bhikkhave  māluvāvījaṃ
neva  moro  gileyya  na migo khādeyya na davaḍāho ḍaheyya na vanakammikā
uddhareyyuṃ   na  upacikā  uṭṭhaheyyuṃ  vījañca  panassa  .  taṃ  pāvussakena
meghena   abhivuṭṭhaṃ   sammadeva  virūheyya  .  sāssa  māluvālatā  taruṇā
mudukā  lomasā  vilambinī  .  sā  taṃ  sālaṃ  upaniseveyya  .  atha  kho
bhikkhave   tasmiṃ   sāle   adhivatthāya   devatāya   evamassa  kiṃsu  nāma
@Footnote: 1 Ma. tibbā. sabbattha īdisameva. 2 Po. Ma. kharā. sabbattha īdisameva.
Te   bhonto   mittāmaccā   ñātisālohitā  ārāmadevatā  vanadevatā
rukkhadevatā    osadhitiṇavanappatīsu    adhivatthā    devatā    māluvāvīje
anāgatabhayaṃ    sampassamānā    saṅgamma   samāgamma   evaṃ   samassāsesuṃ
mā   bhavaṃ   bhāyi   mā   bhavaṃ  bhāyi  appevanāmetaṃ  māluvāvījaṃ  moro
vā   gileyya  migo  vā  khādeyya  davaḍāho  vā  ḍaheyya  vanakammikā
vā   uddhareyyuṃ   upacikā  vā  uṭṭhaheyyuṃ  avījaṃ  vā  panassāti  sukho
imissā    māluvālatāya    taruṇāya    mudukāya   lomasāya   vilambiniyā
samphassoti   .   sā  taṃ  sālaṃ  anuparivāreyya  1-  .  sā  taṃ  sālaṃ
anuparivāretvā  [2]- upari viṭabhiṃ karitvā [3]- oghanaṃ janetvā ye tassa
sālassa mahantā mahantā khandhā te padāleyya.
     {516.2}  Atha  kho  bhikkhave  tasmiṃ  sāle  adhivatthāya  devatāya
evamassa    idaṃ    kho   te   bhonto   mittāmaccā   ñātisālohitā
ārāmadevatā      vanadevatā      rukkhadevatā      osadhitiṇavanappatīsu
adhivatthā     devatā     māluvāvīje     anāgatabhayaṃ     sampassamānā
saṅgamma   samāgamma   evaṃ   samassāsesuṃ   mā   bhavaṃ   bhāyi  mā  bhavaṃ
bhāyi   appevanāmetaṃ   māluvāvījaṃ   moro   vā   gileyya  migo  vā
khādeyya   davaḍāho  vā  ḍaheyya  vanakammikā  vā  uddhareyyuṃ  upacikā
vā   uṭṭhaheyyuṃ   avījaṃ   vā  panassāti  svāhaṃ  māluvāvījahetu  dukkhā
tippā kaṭukā vedanā vediyāmīti.
     {516.3}   Evameva  kho  bhikkhave  santi  eke  samaṇabrāhmaṇā
evaṃvādino           evaṃdiṭṭhino          natthi          kāmesu
@Footnote: 1 Sī. Ma. Yu. anuparihareyya. 2. Po. Ma. upari viṭabhiṃ kareyya.
@3 Po. Ma. oghanaṃ janeyya.
Dosoti   te  kāmesu  pātabyataṃ  āpajjanti  .  te  kho  molibandhāhi
paribbājikāhi  paricārenti  .  te  evamāhaṃsu  kiṃsu  nāma  te  bhonto
samaṇabrāhmaṇā     kāmesu     anāgatabhayaṃ     sampassamānā    kāmānaṃ
pahānamāhaṃsu     kāmānaṃ     pariññaṃ    paññāpenti    sukho    imissā
paribbājikāya   taruṇāya   mudukāya   lomasāya   bāhāya  samphassoti  te
kāmesu   pātabyataṃ  āpajjanti  .  te  kāmesu  pātabyataṃ  āpajjitvā
kāyassa    bhedā    parammaraṇā    apāyaṃ    duggatiṃ    vinipātaṃ   nirayaṃ
upapajjanti   .   te   tattha  dukkhā  tippā  kaṭukā  vedanā  vediyanti
te    tattha   evamāhaṃsu   idaṃ   kho   te   bhonto   samaṇabrāhmaṇā
kāmesu    anāgatabhayaṃ   sampassamānā   kāmānaṃ   pahānamāhaṃsu   kāmānaṃ
pariññaṃ   paññāpenti   ime   hi   mayaṃ   kāmahetu   kāmanidānaṃ  dukkhā
tippā    kaṭukā   vedanā   vediyāmāti   .   idaṃ   vuccati   bhikkhave
dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ.
     [517]   Katamañca   bhikkhave   dhammasamādānaṃ   paccuppannadukkhañceva
āyatiñca   dukkhavipākaṃ   .   idha   bhikkhave   ekacco  acelako  hoti
muttācāro   hatthāvalekhano   na   ehibhadantiko   na  tiṭṭhabhadantiko  na
abhihataṃ   na   uddissa  kataṃ  na  nimantanaṃ  sādiyati  .  so  na  kumbhimukhā
paṭiggaṇhāti    na    kaḷopimukhā    paṭiggaṇhāti   na   eḷakamantaraṃ   na
mūsalantaraṃ   na   daṇḍamantaraṃ   na   dvinnaṃ   bhuñjamānānaṃ   na   gabbhiniyā
na   pāyamānāya   na   purisantaragatāya   na   saṅkittīsu   na  yattha  sā
Upaṭṭhito    hoti    na   yattha   makkhikā   saṇḍasaṇḍacārinī   na   macchaṃ
na   maṃsaṃ  na  suraṃ  na  merayaṃ  na  thusodakaṃ  pivati  .  so  ekāgāriko
vā   hoti   ekālopiko  dvāgāriko  vā  hoti  dvālopiko  .pe.
Sattāgāriko    vā    hoti    sattālopiko    ekissāpi    dattiyā
yāpeti   dvīhipi   dattīhi   yāpeti   .pe.   sattahipi  dattīhi  yāpeti
ekāhikampi   āhāraṃ  āhāreti  dvīhikampi  āhāraṃ  āhāreti  .pe.
Sattāhikampi    āhāraṃ    āhāreti    iti    evarūpaṃ    aḍḍhamāsikaṃpi
pariyāyabhattabhojanānuyogamanuyutto    viharati   .   so   sākabhakkho   vā
hoti   sāmākabhakkho   vā   hoti  nīvārabhakkho  vā  hoti  daddulabhakkho
vā   hoti   haṭabhakkho   vā  hoti  kaṇabhakkho  vā  hoti  ācāmabhakkho
vā    hoti    piññākabhakkho    vā    hoti   tiṇabhakkho   vā   hoti
gomayabhakkho vā hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī.
     {517.1}  So  sāṇānipi  dhāreti  masāṇānipi dhāreti chavadussānipi
dhāreti   paṃsukūlānipi   dhāreti   tirīṭānipi  dhāreti  ajjinānipi  dhāreti
ajjinakkhipampi   dhāreti   kusacīrampi  dhāreti  [1]-  phalakacīrampi  dhāreti
kesakambalampi   dhāreti   [2]-  uḷūkapakkhampi  dhāreti  kesamassulocakopi
hoti       kesamassulocanānuyogamanuyutto       ubbhaṭṭhakopi      hoti
āsanapaṭikkhittopi      ukkuṭikopi      hoti     ukkuṭikappadhānamanuyutto
kaṇṭakāpassayikopi      hoti     kaṇṭakāpassaye     seyyaṃ     kappeti
sāyatatiyakampi    udakorohanānuyogamanuyutto    viharati    iti    evarūpaṃ
anekavihitaṃ          kāyassa          ātāpanaparitāpanānuyogamanuyutto
@Footnote: 1 Po. Ma. vākacīrampi dhāreti. 2. Po. Ma. vāḷakambalampi dhāreti.
Viharati   .   so   kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ  upapajjati  .  idaṃ  vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhañceva
āyatiñca dukkhavipākaṃ.
     [518]   Katamañca   bhikkhave  dhammasamādānaṃ  paccuppannadukkhaṃ  āyatiṃ
sukhavipākaṃ   .   idha  bhikkhave  ekacco  pakatiyā  tibbarāgajātiko  hoti
so   abhikkhaṇaṃ   rāgajaṃ   dukkhaṃ   domanassaṃ   paṭisaṃvedeti   .   pakatiyā
tibbadosajātiko    hoti    so    abhikkhaṇaṃ   dosajaṃ   dukkhaṃ   domanassaṃ
paṭisaṃvedeti    .    pakatiyā   tibbamohajātiko   hoti   so   abhikkhaṇaṃ
mohajaṃ   dukkhaṃ   domanassaṃ  paṭisaṃvedeti  .  so  sahāpi  dukkhena  sahāpi
domanassena    phuṭṭho    samāno    assumukhopi    rodamāno   paripuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   carati   .   so   kāyassa   bhedā   parammaraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjati  .  idaṃ  vuccati  bhikkhave  dhammasamādānaṃ
paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ.
     [519]    Katamañca   bhikkhave   dhammasamādānaṃ   paccuppannasukhañceva
āyatiñca  sukhavipākaṃ  .  idha  bhikkhave ekacco pakatiyā na tibbarāgajātiko
hoti   so   abhikkhaṇaṃ   na   rāgajaṃ   dukkhaṃ   domanassaṃ  paṭisaṃvedeti .
Pakatiyā   na   tibbadosajātiko   hoti   so  abhikkhaṇaṃ  na  dosajaṃ  dukkhaṃ
domanassaṃ     paṭisaṃvedeti     .     pakatiyā    na    tibbamohajātiko
hoti   so   abhikkhaṇaṃ   na   mohajaṃ   dukkhaṃ   domanassaṃ  paṭisaṃvedeti .
So   vivicceva   kāmehi   vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ
Vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja  viharati  .  vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ  ...  tatiyaṃ  jhānaṃ  ...  catutthaṃ  jhānaṃ
upasampajja    viharati   .   so   kāyassa   bhedā   parammaraṇā   sugatiṃ
saggaṃ    lokaṃ   upapajjati   .   idaṃ   vuccati   bhikkhave   dhammasamādānaṃ
paccuppannasukhañceva   āyatiñca   sukhavipākaṃ   .   imāni   kho   bhikkhave
cattāri dhammasamādānānīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
              Cūḷadhammasamādānasuttaṃ niṭṭhitaṃ pañcamaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 12 page 556-562. https://84000.org/tipitaka/english/roman_read.php?B=12&A=11269              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=12&A=11269              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=514&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=514              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7143              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7143              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]