ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                     Vitakkasaṇṭhānasuttaṃ
     [256]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [257]   Bhagavā   etadavoca  adhicittamanuyuttena  bhikkhave  bhikkhunā
pañca   nimittāni   kālena  kālaṃ  manasikātabbāni  .  katamāni  pañca .
Idha   bhikkhave   bhikkhuno   yaṃ   nimittaṃ  āgamma  yaṃ  nimittaṃ  manasikaroto
uppajjanti   pāpakā   akusalā   vitakkā  chandūpasañhitāpi  dosūpasañhitāpi
mohūpasañhitāpi    tena    bhikkhave   bhikkhunā   tamhā   nimittā   aññaṃ
nimittaṃ    manasikātabbaṃ    kusalūpasañhitaṃ   tassa   tamhā   nimittā   aññaṃ
nimittaṃ   manasikaroto   kusalūpasañhitaṃ   ye   pāpakā   akusalā   vitakkā
chandūpasañhitāpi     dosūpasañhitāpi     mohūpasañhitāpi    te    pahīyanti
te   abbhatthaṃ   gacchanti   tesaṃ   pahānā  ajjhattameva  cittaṃ  santiṭṭhati
sannisīdati    ekodibhoti    1-   samādhiyati   .   seyyathāpi   bhikkhave
dakkho    phalagaṇḍo    vā   phalagaṇḍantevāsī   vā   sukhumāya   āṇiyā
oḷārikaṃ   āṇiṃ   abhinīhaneyya   abhinīhareyya   abhinivatteyya   evameva
kho   bhikkhave   bhikkhuno   yaṃ   nimittaṃ  āgamma  yaṃ  nimittaṃ  manasikaroto
uppajjanti      pāpakā      akusalā      vitakkā     chandūpasañhitāpi
@Footnote: 1 Sī. Ma. Yu. ekodi hoti.
Dosūpasañhitāpi   mohūpasañhitāpi  tena  bhikkhave  bhikkhunā  tamhā  nimittā
aññaṃ    nimittaṃ    manasikātabbaṃ   kusalūpasañhitaṃ   tassa   tamhā   nimittā
aññaṃ    nimittaṃ    manasikaroto   kusalūpasañhitaṃ   ye   pāpakā   akusalā
vitakkā     chandūpasañhitāpi     dosūpasañhitāpi    mohūpasañhitāpi    te
pahīyanti   te   abbhatthaṃ   gacchanti   tesaṃ   pahānā  ajjhattameva  cittaṃ
santiṭṭhati sannisīdati ekodibhoti samādhiyati.
     [258]   Tassa   ce   bhikkhave   bhikkhuno  tamhā  nimittā  aññaṃ
nimittaṃ    manasikaroto   kusalūpasañhitaṃ   uppajjanteva   pāpakā   akusalā
vitakkā     chandūpasañhitāpi    dosūpasañhitāpi    mohūpasañhitāpi    tena
bhikkhave   bhikkhunā   tesaṃ   vitakkānaṃ  ādīnavo  upaparikkhitabbo  itipime
vitakkā    akusalā   itipime   vitakkā   sāvajjā   itipime   vitakkā
dukkhavipākāti    .    tassa   tesaṃ   vitakkānaṃ   ādīnavaṃ   upaparikkhato
ye    pāpakā    akusalā    vitakkā   chandūpasañhitāpi   dosūpasañhitāpi
mohūpasañhitāpi    te    pahīyanti    te    abbhatthaṃ    gacchanti   tesaṃ
pahānā    ajjhattameva    cittaṃ    santiṭṭhati    sannisīdati   ekodibhoti
samādhiyati.
     {258.1}  Seyyathāpi  bhikkhave  itthī  vā  puriso vā daharo yuvā
maṇḍanakajātiko    ahikuṇapena   vā   kukkurakuṇapena   vā   manussakuṇapena
vā    kaṇṭhe   ālaggena   1-   aṭṭiyeyya   harāyeyya   jiguccheyya
evameva  kho  bhikkhave  tassa  ce  bhikkhuno  tamhā  2-  nimittā  aññaṃ
@Footnote: 1 Sī. Ma. Yu. āsattena. 2 Ma. tamhāpiṃti dissati.
Nimittaṃ    manasikaroto   kusalūpasañhitaṃ   uppajjanteva   pāpakā   akusalā
vitakkā     chandūpasañhitāpi    dosūpasañhitāpi    mohūpasañhitāpi    tena
bhikkhave   bhikkhunā   tesaṃ   vitakkānaṃ  ādīnavo  upaparikkhitabbo  itipime
vitakkā    akusalā   itipime   vitakkā   sāvajjā   itipime   vitakkā
dukkhavipākāti   .   tassa   tesaṃ   vitakkānaṃ  ādīnavaṃ  upaparikkhato  ye
pāpakā     akusalā     vitakkā     chandūpasañhitāpi     dosūpasañhitāpi
mohūpasañhitāpi   te   pahīyanti   te   abbhatthaṃ  gacchanti  tesaṃ  pahānā
ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati.
     [259]  Tassa  ce  bhikkhave  bhikkhuno  tesaṃ  1- vitakkānaṃ ādīnavaṃ
upaparikkhato   uppajjanteva   pāpakā   akusalā  vitakkā  chandūpasañhitāpi
dosūpasañhitāpi   mohūpasañhitāpi  tena  bhikkhave  bhikkhunā  tesaṃ  vitakkānaṃ
asati  amanasikāro  āpajjitabbo  tassa  tesaṃ  vitakkānaṃ  asati amanasikāraṃ
āpajjato  ye  pāpakā  akusalā  vitakkā  chandūpasañhitāpi dosūpasañhitāpi
mohūpasañhitāpi   te   pahīyanti   te   abbhatthaṃ  gacchanti  tesaṃ  pahānā
ajjhattameva   cittaṃ   santiṭṭhati   sannisīdati   ekodibhoti   samādhiyati .
Seyyathāpi  bhikkhave  cakkhumā  puriso  āpāthagatānaṃ  rūpānaṃ  adassanakāmo
assa  so  nimmileyya  vā  aññena vā apalokeyya evameva kho bhikkhave
tassa  ce  bhikkhuno  tesaṃ  vitakkānaṃ  ādīnavaṃ  upaparikkhato  uppajjanteva
pāpakā akusalā vitakkā chandūpasañhitāpi .pe. Ekodibhoti samādhiyati.
@Footnote: 1 Ma. Yu. tesampīti dissati.
     [260]  Tassa  ce  bhikkhave  bhikkhuno tesaṃ vitakkānaṃ asatiamanasikāraṃ
āpajjato   uppajjanteva   pāpakā   akusalā   vitakkā  chandūpasañhitāpi
dosūpasañhitāpi   mohūpasañhitāpi  tena  bhikkhave  bhikkhunā  tesaṃ  vitakkānaṃ
vitakkasaṅkhārasaṇṭhānaṃ      manasikātabbaṃ     tassa     tesaṃ     vitakkānaṃ
vitakkasaṅkhārasaṇṭhānaṃ    manasikaroto   ye   pāpakā   akusalā   vitakkā
chandūpasañhitāpi     dosūpasañhitāpi     mohūpasañhitāpi    te    pahīyanti
te   abbhatthaṃ   gacchanti   tesaṃ   pahānā  ajjhattameva  cittaṃ  santiṭṭhati
sannisīdati   ekodibhoti   samādhiyati  .  seyyathāpi  bhikkhave  puriso  sīghaṃ
gaccheyya   tassa  evamassa  kinnukho  ahaṃ  sīghaṃ  gacchāmi  yannūnāhaṃ  saṇikaṃ
gaccheyyanti so saṇikaṃ gaccheyya.
     {260.1}  Tassa  evamassa  kinnukho  ahaṃ  saṇikaṃ  gacchāmi yannūnāhaṃ
tiṭṭheyyanti  so  tiṭṭheyya  .  tassa evamassa kinnukho ahaṃ ṭhito yannūnāhaṃ
nisīdeyyanti   so  nisīdeyya  .  tassa  evamassa  kinnukho  ahaṃ  nisinno
yannūnāhaṃ  nipajjeyyanti  so  nipajjeyya  .  evañhi  so bhikkhave puriso
oḷārikaṃ  oḷārikaṃ  iriyāpathaṃ  abhinissajjetvā  1-  sukhumaṃ sukhumaṃ iriyāpathaṃ
kappeyya  evameva  kho  bhikkhave  tassa  ce  bhikkhuno  tesaṃpi  vitakkānaṃ
vitakkasaṅkhārasaṇṭhānaṃ    manasikaroto    uppajjanteva   pāpakā   akusalā
vitakkā chandūpasañhitāpi .pe. Ekodibhoti samādhiyati.
@Footnote: 1 Sī. Ma. Yu. abhinivajjetvā.
     [261]    Tassa    ce   bhikkhave   bhikkhuno   tesaṃpi   vitakkānaṃ
vitakkasaṅkhārasaṇṭhānaṃ       manasikaroto      uppajjanteva      pāpakā
akusalā    vitakkā    chandūpasañhitāpi    dosūpasañhitāpi   mohūpasañhitāpi
tena   bhikkhave   bhikkhunā  dantebhi  dantamādhāya  jivhāya  tāluṃ  āhacca
cetasā    cittaṃ    abhiniggaṇhitabbaṃ    abhinippīḷetabbaṃ    abhisantāpetabbaṃ
tassa   dantebhi   dantamādhāya   jivhāya   tāluṃ  āhacca  cetasā  cittaṃ
abhiniggaṇhato   abhinippīḷayato   abhisantāpayato   ye   pāpakā   akusalā
vitakkā     chandūpasañhitāpi     dosūpasañhitāpi    mohūpasañhitāpi    te
pahīyanti   te   abbhatthaṃ   gacchanti   tesaṃ   pahānā  ajjhattameva  cittaṃ
santiṭṭhati sannisīdati ekodibhoti samādhiyati.
     {261.1}  Seyyathāpi  bhikkhave  balavā  puriso dubbalataraṃ purisaṃ sīse
vā  gale  vā  khandhe  vā  gahetvā  1-  abhiniggaṇheyya abhinippīḷeyya
abhisantāpeyya  evameva  kho  bhikkhave  tassa  ce bhikkhuno tesaṃ vitakkānaṃ
vitakkasaṅkhārasaṇṭhānaṃ    manasikaroto    uppajjanteva   pāpakā   akusalā
vitakkā     chandūpasañhitāpi    dosūpasañhitāpi    mohūpasañhitāpi    tena
bhikkhave  bhikkhunā  dantebhi  dantamādhāya  jivhāya  tāluṃ  āhacca  cetasā
cittaṃ     abhiniggaṇhitabbaṃ     abhinippīḷetabbaṃ    abhisantāpetabbaṃ    tassa
dantebhi  dantamādhāya  jivhāya  tāluṃ  āhacca  cetasā cittaṃ abhiniggaṇhato
abhinippīḷayato  abhisantāpayato  ye  pāpakā akusalā vitakkā chandūpasañhitāpi
@Footnote: 1 Sī. Yu. sīse gahetvā khandhe gahetvāti ime pāṭhā paññāyanti.
Dosūpasañhitāpi     mohūpasañhitāpi    te    pahīyanti    te    abbhatthaṃ
gacchanti    tesaṃ   pahānā   ajjhattameva   cittaṃ   santiṭṭhati   sannisīdati
ekodibhoti samādhiyati.
     [262]  Yato  ca  1-  kho  bhikkhave  bhikkhuno  yaṃ  nimittaṃ āgamma
yaṃ    nimittaṃ    manasikaroto   uppajjanti   pāpakā   akusalā   vitakkā
chandūpasañhitāpi     dosūpasañhitāpi     mohūpasañhitāpi    tassa    tamhā
nimittā    aññaṃ    nimittaṃ   manasikaroto   kusalūpasañhitaṃ   ye   pāpakā
akusalā    vitakkā    chandūpasañhitāpi    dosūpasañhitāpi   mohūpasañhitāpi
te   pahīyanti   te   abbhatthaṃ   gacchanti   tesaṃ   pahānā  ajjhattameva
cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati.
     {262.1}  Tesaṃ  vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā
vitakkā     chandūpasañhitāpi     dosūpasañhitāpi    mohūpasañhitāpi    te
pahīyanti   te   abbhatthaṃ   gacchanti   tesaṃ   pahānā  ajjhattameva  cittaṃ
santiṭṭhati   sannisīdati   ekodibhoti  samādhiyati  .  tesaṃ  vitakkānaṃ  asati
amanasikāraṃ   āpajjato   ye  pāpakā  akusalā  vitakkā  chandūpasañhitāpi
dosūpasañhitāpi   mohūpasañhitāpi   te   pahīyanti   te  abbhatthaṃ  gacchanti
tesaṃ   pahānā   ajjhattameva   cittaṃ   santiṭṭhati  sannisīdati  ekodibhoti
samādhiyati    .    tesaṃ   vitakkānaṃ   vitakkasaṅkhārasaṇṭhānaṃ   manasikaroto
ye    pāpakā    akusalā    vitakkā   chandūpasañhitāpi   dosūpasañhitāpi
@Footnote: 1 Sī. Yu. casaddo na dissati.
Mohūpasañhitāpi   te   pahīyanti   te   abbhatthaṃ  gacchanti  tesaṃ  pahānā
ajjhattameva   cittaṃ   santiṭṭhati   sannisīdati   ekodibhoti   samādhiyati .
Dantebhi    dantamādhāya    jivhāya    tāluṃ   āhacca   cetasā   cittaṃ
abhiniggaṇhato   abhinippīḷayato   abhisantāpayato   ye   pāpakā   akusalā
vitakkā     chandūpasañhitāpi     dosūpasañhitāpi    mohūpasañhitāpi    te
pahīyanti   te   abbhatthaṃ   gacchanti   tesaṃ   pahānā  ajjhattameva  cittaṃ
santiṭṭhati sannisīdati ekodibhoti samādhiyati.
     {262.2}  Ayaṃ  vuccati  bhikkhave  bhikkhu  vasī  vitakkapariyāyapathesu yaṃ
vitakkaṃ   ākaṅkhissati   taṃ   vitakkaṃ  vitakkessati  yaṃ  vitakkaṃ  nākaṅkhissati
na   taṃ   vitakkaṃ   vitakkessati  acchecchi  taṇhaṃ  vivattayi  1-  saññojanaṃ
sammā mānābhisamayā antamakāsi dukkhassāti.
     {262.3}  Idamavoca  bhagavā  attamanā  te  bhikkhū  bhagavato bhāsitaṃ
abhinandunti.
              Vitakkasaṇṭhānasuttaṃ niṭṭhitaṃ dasamaṃ.
                 Sīhanādavaggo dutiyo.
                      Tassudānaṃ
    cūḷasīhanādalomahaṃsavaro mahā    cūḷadukkhakkhandhaanumānikasuttaṃ
    khīlapatthamadhupiṇḍikadvidhāvitakkaṃ    pañcanimittakathā puna vaggo.
             -----------------------
@Footnote: 1 Sī. Yu. vāvattayi.



             The Pali Tipitaka in Roman Character Volume 12 page 241-247. https://84000.org/tipitaka/english/roman_read.php?B=12&A=4873              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=12&A=4873              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=256&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=256              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10544              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10544              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]