ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                  Mahāmāluṅkyovādasuttaṃ 1-
     [153]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa  ārāme  .  tatra kho bhagavā bhikkhū āmantesi bhikkhavoti.
Bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca dhāretha
no tumhe bhikkhave mayā desitāni pañcorambhāgiyāni saññojanānīti.
     {153.1}  Evaṃ  vutte āyasmā māluṅkyaputto bhagavantaṃ etadavoca
ahaṃ  kho bhante dhāremi bhagavatā desitāni pañcorambhāgiyāni saññojanānīti.
Yathākathaṃ   pana   tvaṃ   māluṅkyaputta   2-   dhāresi   mayā   desitāni
pañcorambhāgiyāni   saññojanānīti   .   sakkāyadiṭṭhiṃ   kho   ahaṃ  bhante
bhagavatā  orambhāgiyaṃ  saññojanaṃ  desitaṃ  dhāremi  vicikicchaṃ  kho ahaṃ bhante
bhagavatā    orambhāgiyaṃ   saññojanaṃ   desitaṃ   dhāremi   sīlabbataparāmāsaṃ
kho   ahaṃ   bhante   bhagavatā   orambhāgiyaṃ   saññojanaṃ  desitaṃ  dhāremi
kāmacchandaṃ   kho   ahaṃ   bhante  bhagavatā  orambhāgiyaṃ  saññojanaṃ  desitaṃ
dhāremi   byāpādaṃ   kho   ahaṃ  bhante  bhagavatā  orambhāgiyaṃ  saññojanaṃ
desitaṃ   dhāremi   evaṃ   kho  ahaṃ  bhante  dhāremi  bhagavatā  desitāni
pañcorambhāgiyāni saññojanānīti.
     [154]  Kassa  nu  kho  nāma  tvaṃ  māluṅkyaputta  mayā 4- imāni
evaṃ   pañcorambhāgiyāni   saññojanāni   desitāni   dhāresi   .   nanu
@Footnote: 1 Ma. mahāmālukyasuttaṃ .   2 Ma. sabbattha "mālukyaputtāti dissati. Yu.
@māluṅkyāputtāti. 3 Ma. ayaṃ saddo natthi .   4 Ma. ayaṃ pāṭho na dissati.
Māluṅkyaputta     aññatitthiyā     paribbājakā     iminā    taruṇūpamena
upārambhena    upārambhissanti   daharassa   hi   māluṅkyaputta   kumārassa
mandassa    uttānaseyyakassa   sakkāyotipi   na   hoti   kuto   panassa
uppajjissati   sakkāyadiṭṭhi   anuseti   1-  tvevassa  sakkāyadiṭṭhānusayo
daharassa    hi    māluṅkyaputta   kumārassa   mandassa   uttānaseyyakassa
dhammātipi   na   hoti   kuto   panassa   uppajjissati  dhammesu  vicikicchā
anuseti  tvevassa  vicikicchānusayo  daharassa  hi  [2]-  kumārassa mandassa
uttānaseyyakassa    sīlātipi   na   hoti   kuto   panassa   uppajjissati
sīlesu   sīlabbataparāmāso   anuseti   tvevassa   sīlabbataparāmāsānusayo
daharassa    hi    māluṅkyaputta   kumārassa   mandassa   uttānaseyyakassa
kāmātipi   na   hoti   kuto  panassa  uppajjissati  kāmesu  kāmacchando
anuseti    tvevassa    kāmarāgānusayo    daharassa   hi   māluṅkyaputta
kumārassa    mandassa   uttānaseyyakassa   sattātipi   na   hoti   kuto
panassa    uppajjissati    sattesu    byāpādo    anuseti    tvevassa
byāpādānusayo     nanu    māluṅkyaputta    aññatitthiyā    paribbājakā
iminā taruṇūpamena upārambhena upārambhissantīti.
     {154.1}  Evaṃ  vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
etassa  bhagavā  kālo  etassa  sugata  kālo yaṃ bhagavā pañcorambhāgiyāni
saññojanāni  deseyya  bhagavato  sutvā  bhikkhū dhāressantīti. Tenahānanda
suṇāhi   sādhukaṃ   manasikarohi   bhāsissāmīti   .   evaṃ   bhanteti   kho
@Footnote: 1 Ma. Yu. anusetvevāssa. sabbattha īdisameva.
@2 Ma. mālukyaputta. Yu. māluṅyāputta.
Āyasmā ānando bhagavato paccassosi.
     [155]    Bhagavā   etadavoca   idhānanda   assutavā   puthujjano
ariyānaṃ    adassāvī    ariyadhammassa    akovido   ariyadhamme   avinīto
sappurisānaṃ     adassāvī    sappurisadhammassa    akovido    sappurisadhamme
avinīto   sakkāyadiṭṭhipariyuṭṭhitena   cetasā   viharati  sakkāyadiṭṭhiparetena
uppannāya    ca    sakkāyadiṭṭhiyā    nissaraṇaṃ    yathābhūtaṃ   nappajānāti
tassa   sā  sakkāyadiṭṭhi  thāmagatā  appaṭivinītā  orambhāgiyasaññojanaṃ .
Vicikicchāpariyuṭṭhitena    cetasā   viharati   vicikicchāparetena   uppannāya
ca   vicikicchāya   nissaraṇaṃ   yathābhūtaṃ   nappajānāti  tassa  sā  vicikicchā
thāmagatā appaṭivinītā orambhāgiyasaññojanaṃ.
     {155.1}   Sīlabbataparāmāsapariyuṭṭhitena  cetasā  viharati  sīlabbata-
parāmāsaparetena    uppannassa    ca    sīlabbataparāmāsassa    nissaraṇaṃ
yathābhūtaṃ    nappajānāti    tassa    so    sīlabbataparāmāso   thāmagato
appaṭivinīto      orambhāgiyasaññojanaṃ      .      kāmarāgapariyuṭṭhitena
cetasā    viharati    kāmarāgaparetena    uppannassa   ca   kāmarāgassa
nissaraṇaṃ    yathābhūtaṃ   nappajānāti   tassa   so   kāmarāgo   thāmagato
appaṭivinīto    orambhāgiyasaññojanaṃ   .   byāpādapariyuṭṭhitena   cetasā
viharati    byāpādaparetena    uppannassa    ca   byāpādassa   nissaraṇaṃ
yathābhūtaṃ   nappajānāti   tassa   so   byāpādo  thāmagato  appaṭivinīto
orambhāgiyasaññojanaṃ    .    sutavā   ca   kho   ānanda   ariyasāvako
Ariyānaṃ    dassāvī    ariyadhammassa    kovido    ariyadhamme    suvinīto
sappurisānaṃ   dassāvī   sappurisadhammassa   kovido   sappurisadhamme  suvinīto
na   sakkāyadiṭṭhipariyuṭṭhitena   cetasā   viharati   na  sakkāyadiṭṭhiparetena
uppannāya   ca   sakkāyadiṭṭhiyā   nissaraṇaṃ   yathābhūtaṃ   pajānāti   tassa
sā    sakkāyadiṭṭhi   sānusayā   pahīyati   .   na   vicikicchāpariyuṭṭhitena
cetasā   viharati   na   vicikicchāparetena   uppannāya   ca   vicikicchāya
nissaraṇaṃ yathābhūtaṃ pajānāti tassa sā vicikicchā sānusayā pahīyati.
     {155.2}   Na   sīlabbataparāmāsapariyuṭṭhitena   cetasā  viharati  na
sīlabbataparāmāsaparetena      uppannassa      ca     sīlabbataparāmāsassa
nissaraṇaṃ   yathābhūtaṃ   pajānāti   tassa   so  sīlabbataparāmāso  sānusayo
pahīyati  .  na  kāmarāgapariyuṭṭhitena  cetasā  viharati  na kāmarāgaparetena
uppannassa   ca   kāmarāgassa   nissaraṇaṃ   yathābhūtaṃ  pajānāti  tassa  so
kāmarāgo  sānusayo  pahīyati  .  na  byāpādapariyuṭṭhitena  cetasā viharati
na   byāpādaparetena   uppannassa   ca   byāpādassa  nissaraṇaṃ  yathābhūtaṃ
pajānāti tassa so byāpādo sānusayo pahīyati.
     [156]  Yo  ānanda  maggo  yā  paṭipadā pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ   pahānāya   taṃ   maggaṃ   taṃ   paṭipadaṃ  anāgamma  pañcoram-
bhāgiyāni   saññojanāni   ñassati   vā   dakkhati   1-   vā  pajahissati
vāti   netaṃ   ṭhānaṃ   vijjati   .  seyyathāpi  ānanda  mahato  rukkhassa
@Footnote: 1 Yu. dakkhīti. ito paraṃ īdisameva.
Tiṭṭhato   sāravato   tacaṃ   acchetvā   phegguṃ  acchetvā  sāracchedo
bhavissatīti   netaṃ   ṭhānaṃ   vijjati   evameva  kho  ānanda  yo  maggo
yā    paṭipadā    pañcannaṃ    orambhāgiyānaṃ    saññojanānaṃ   pahānāya
taṃ    maggaṃ    taṃ   paṭipadaṃ   anāgamma   pañcorambhāgiyāni   saññojanāni
ñassati vā dakkhati vā pajahissati vāti netaṃ ṭhānaṃ vijjati.
     {156.1}   Yo  ca  kho  ānanda  maggo  yā  paṭipadā  pañcannaṃ
orambhāgiyānaṃ   saññojanānaṃ   pahānāya   taṃ  maggaṃ  taṃ  paṭipadaṃ  āgamma
pañcorambhāgiyāni   saññojanāni   ñassati   vā   dakkhati   vā  pajahissati
vāti   ṭhānametaṃ   vijjati   .   seyyathāpi   ānanda   mahato  rukkhassa
tiṭṭhato  sāravato  tacaṃ  chetvā  phegguṃ  chetvā  sāracchedo  bhavissatīti
ṭhānametaṃ   vijjati   evameva   kho  ānanda  yo  maggo  yā  paṭipadā
pañcannaṃ    orambhāgiyānaṃ    saññojanānaṃ    pahānāya   taṃ   maggaṃ   taṃ
paṭipadaṃ    āgamma    pañcorambhāgiyāni    saññojanāni    ñassati    vā
dakkhati vā pajahissati vāti ṭhānametaṃ vijjati.
     {156.2}  Seyyathāpi  ānanda  gaṅgā nadī pūrā udakassa samatittikā
kākapeyyā  atha  kho  1-  dubbalako  puriso  āgaccheyya  ahaṃ  imissā
gaṅgāya  nadiyā  tiriyaṃ  bāhāya  sotaṃ  chetvā sotthinā pāraṃ gacchissāmīti
so  na  sakkuṇeyya  gaṅgāya  nadiyā  tiriyaṃ bāhāya sotaṃ chetvā sotthinā
pāraṃ  gantuṃ  evameva  kho  ānanda  yassakassaci  sakkāyanirodhāya  dhamme
desiyamāne  cittaṃ  na  pakkhandati  nappasīdati  na  santiṭṭhati  na  vimuccati.
@Footnote: 1 Ma. Yu. ayaṃ saddo natthi.
Seyyathāpi  so  dubbalako  puriso  evameva  te  daṭṭhabbā. Seyyathāpi
ānanda    gaṅgā    nadī    pūrā   udakassa   samatittikā   kākapeyyā
atha   balavā   puriso   āgaccheyya   ahaṃ   imissā   gaṅgāya   nadiyā
tiriyaṃ   bāhāya   sotaṃ   chetvā   sotthinā   pāraṃ   gamissāmīti   so
sakkuṇeyya   gaṅgāya   nadiyā   tiriyaṃ  bāhāya  sotaṃ  chetvā  sotthinā
pāraṃ   gantuṃ   evameva   kho   ānanda   yassakassaci   sakkāyanirodhāya
dhamme   desiyamāne   cittaṃ   pakkhandati   pasīdati  santiṭṭhati  vimuccati .
Seyyathāpi so balavā puriso evameva te daṭṭhabbā.
     [157]  Katamo  ca  1-  ānanda  maggo katamā ca paṭipadā pañcannaṃ
orambhāgiyānaṃ     saññojanānaṃ    pahānāya    .    idhānanda    bhikkhu
upadhivivekā    akusalānaṃ   dhammānaṃ   pahānā   sabbaso   kāyaduṭṭhullānaṃ
paṭippassaddhiyā    vivicceva    kāmehi    vivicca    akusalehi   dhammehi
savitakkaṃ    savicāraṃ    vivekajaṃ    pītisukhaṃ    paṭhamaṃ    jhānaṃ   upasampajja
viharati   .   so   yadeva   tattha   hoti  rūpagataṃ  vedanāgataṃ  saññāgataṃ
saṅkhāragataṃ    viññāṇagataṃ   te   dhamme   aniccato   dukkhato   rogato
gaṇḍato    sallato   aghato   ābādhato   parato   palokato   suññato
anattato   samanupassati   .   so  tehi  dhammehi  cittaṃ  paṭipāpeti  2-
so   tehi   dhammehi  cittaṃ  paṭipāpetvā  3-  amatāya  dhātuyā  cittaṃ
upasaṃharati    etaṃ    santaṃ    etaṃ    paṇītaṃ   yadidaṃ   sabbasaṅkhārasamatho
@Footnote: 1 Yu. katamo cānanda maggo katamā paṭipadāti dissati .  2 Sī. Yu. paṭivāpeti.
@Ma. patiṭṭhāpeti .  3 Sī. Yu. paṭivāpetvā. Ma. patiṭṭhāpetvā.
Sabbūpadhipaṭinissaggo    taṇhakkhayo    virāgo   nirodho   nibbānanti  .
So   tatthaṭṭhito   āsavānaṃ   khayaṃ   pāpuṇāti  no  ce  āsavānaṃ  khayaṃ
pāpuṇāti    teneva    dhammarāgena    tāya    dhammanandiyā    pañcannaṃ
orambhāgiyānaṃ    saññojanānaṃ    parikkhayā   opapātiko   hoti   tattha
parinibbāyī   anāvattidhammo   tasmā   lokā   .  ayampi  kho  ānanda
maggo     ayaṃ    paṭipadā    pañcannaṃ    orambhāgiyānaṃ    saññojanānaṃ
pahānāya.
     {157.1}  Puna  caparaṃ  ānanda  bhikkhu vitakkavicārānaṃ vūpasamā .pe.
Dutiyaṃ   jhānaṃ   upasampajja   viharati   .pe.  tatiyaṃ  jhānaṃ  .pe.  catutthaṃ
jhānaṃ  upasampajja  viharati  .  so  yadeva  tattha  hoti  rūpagataṃ vedanāgataṃ
saññāgataṃ saṅkhāragataṃ viññāṇagataṃ .pe. Saññojanānaṃ pahānāya.
     [158]  Puna  caparaṃ  ānanda  bhikkhu  sabbaso  rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ        aṭṭhaṅgamā       nānattasaññānaṃ       amanasikārā
ananto   ākāsoti   ākāsānañcāyatanaṃ   upasampajja   viharati  .  so
yadeva   tattha   hoti  vedanāgataṃ  saññāgataṃ  saṅkhāragataṃ  viññāṇagataṃ  te
dhamme    aniccato    dukkhato    rogato   gaṇḍato   sallato   aghato
ābādhato    parato   palokato   suññato   anattato   samanupassati  .
So   tehi   dhammehi   cittaṃ   paṭipāpeti   so   tehi  dhammehi  cittaṃ
paṭipāpetvā   amatāya   dhātuyā   cittaṃ   upasaṃharati  etaṃ  santaṃ  etaṃ
paṇītaṃ     yadidaṃ    sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo    taṇhakkhayo
Virāgo   nirodho   nibbānanti   .   so   tatthaṭṭhito   āsavānaṃ  khayaṃ
pāpuṇāti   no   ce   āsavānaṃ   khayaṃ  pāpuṇāti  teneva  dhammarāgena
tāya   dhammanandiyā   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā
opapātiko   hoti  tattha  parinibbāyī  anāvattidhammo  tasmā  lokā .
Ayampi   kho   ānanda   maggo   ayaṃ  paṭipadā  pañcannaṃ  orambhāgiyānaṃ
saññojanānaṃ pahānāya.
     {158.1}  Puna  caparaṃ  ānanda  bhikkhu  sabbaso  ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati. So yadeva tattha hoti vedanāgataṃ .pe. Saññojanānaṃ pahānāya.
     {158.2}   Puna   caparaṃ  ānanda  bhikkhu  sabbaso  viññāṇañcāyatanaṃ
samatikkamma   natthi   kiñcīti   ākiñcaññāyatanaṃ   upasampajja   viharati  .
So   yadeva   tattha  hoti  vedanāgataṃ  saññāgataṃ  saṅkhāragataṃ  viññāṇagataṃ
te  dhamme   aniccato  dukkhato rogato gaṇḍato sallato aghato ābādhato
parato  palokato  suññato  anattato  samanupassati  .  so  tehi  dhammehi
cittaṃ   paṭipāpeti   so   tehi   dhammehi  cittaṃ  paṭipāpetvā  amatāya
dhātuyā  cittaṃ  upasaṃharati  etaṃ  santaṃ  etaṃ  paṇītaṃ yadidaṃ sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo    taṇhakkhayo    virāgo   nirodho   nibbānanti  .
So   tatthaṭṭhito   āsavānaṃ   khayaṃ   pāpuṇāti  no  ce  āsavānaṃ  khayaṃ
pāpuṇāti    teneva    dhammarāgena    tāya    dhammanandiyā    pañcannaṃ
orambhāgiyānaṃ     saññojanānaṃ     parikkhayā     opapātiko     hoti
Tattha   parinibbāyī   anāvattidhammo   tasmā   lokā  .  ayaṃ  1-  kho
ānanda     maggo     ayaṃ     paṭipadā     pañcannaṃ    orambhāgiyānaṃ
saññojanānaṃ pahānāyāti.
     [159]   Eso   ce   bhante  maggo  esā  paṭipadā  pañcannaṃ
orambhāgiyānaṃ    saññojanānaṃ    pahānāya   atha   kiñcarahi   idhekacce
bhikkhū   cetovimuttino   ekacce   bhikkhū   paññāvimuttinoti   .  ettha
kho tesāhaṃ ānanda indriyavemattataṃ vadāmīti.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
             Mahāmāluṅkyovādasuttaṃ niṭṭhitaṃ catutthaṃ.
                   ----------------
@Footnote: 1 Ma. ayaṃpi kho.



             The Pali Tipitaka in Roman Character Volume 13 page 154-162. https://84000.org/tipitaka/english/roman_read.php?B=13&A=3144              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=13&A=3144              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=153&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=153              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2695              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2695              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]