ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                     Mahāvacchagottasuttaṃ
     [253]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   atha   kho   vacchagotto   paribbājako
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno   kho  vacchagotto  paribbājako  bhagavantaṃ  etadavoca  dīgharattāhaṃ
bhotā  gotamena  sahakathī  sādhu  me  bhavaṃ  gotamo  saṅkhittena kusalākusalaṃ
desetūti   .   saṅkhittenapi  kho  te  ahaṃ  vaccha  kusalākusalaṃ  deseyyaṃ
vitthārenapi  kho  te  ahaṃ  vaccha  kusalākusalaṃ  deseyyaṃ  apica  te  ahaṃ
vaccha   saṅkhittena   kusalākusalaṃ   desessāmi   1-   taṃ  suṇāhi  sādhukaṃ
manasikarohi   bhāsissāmīti  .  evaṃ  bhoti  kho  vacchagotto  paribbājako
bhagavato paccassosi.
     [254]  Bhagavā  etadavoca  lobho  2-  kho  vaccha akusalaṃ alobho
kho  vaccha  3-  kusalaṃ  doso  kho  vaccha  akusalaṃ  adoso kho vaccha kusalaṃ
moho  kho  vaccha  akusalaṃ  amoho  kho  vaccha  kusalaṃ  iti kho vaccha ime
tayo dhammā akusalā tayo dhammā kusalā.
     {254.1}  Pāṇātipāto  kho  vaccha  akusalaṃ  pāṇātipātā veramaṇī
kusalaṃ   adinnādānaṃ   kho   vaccha   akusalaṃ  adinnādānā  veramaṇī  kusalaṃ
kāmesumicchācāro  kho  vaccha  akusalaṃ  kāmesumicchācārā  veramaṇī  kusalaṃ
@Footnote: 1 Po. deseyyāmi .   2 Po. lobho ... doso ... moho ... akusalaṃ alobho ...
@adoso ... amoho ... kusalaṃ .  3 Ma. Yu. kho vacchāti natthi.
Musāvādo   kho   vaccha   akusalaṃ   musāvādā   veramaṇī   kusalaṃ  pisuṇā
vācā   kho   vaccha   akusalaṃ   pisuṇāya  vācāya  veramaṇī  kusalaṃ  pharusā
vācā    kho    vaccha    akusalaṃ   pharusāya   vācāya   veramaṇī   kusalaṃ
samphappalāpo    kho    vaccha   akusalaṃ   samphappalāpā   veramaṇī   kusalaṃ
abhijjhā    kho    vaccha   akusalaṃ   anabhijjhā   kusalaṃ   byāpādo   kho
vaccha   akusalaṃ   abyāpādo   kusalaṃ   micchādiṭṭhi   kho   vaccha   akusalaṃ
sammādiṭṭhi   kusalaṃ   iti   kho   vaccha   ime   dasa   dhammā   akusalā
dasa dhammā kusalā.
     {254.2}   Yato   kho   vaccha   bhikkhuno   taṇhā  pahīnā  hoti
ucchinnamūlā    tālāvatthukatā    anabhāvaṅgatā   āyatiṃ   anuppādadhammā
hoti  so  bhikkhu  arahaṃ  khīṇāsavo  vusitavā  1-  katakaraṇīyo  ohitabhāro
anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimuttoti.
     [255]   Tiṭṭhatu  bhavaṃ  gotamo  atthi  pana  2-  bhoto  gotamassa
ekabhikkhu   3-   sāvako  [4]-  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharatīti  .  na  kho  vaccha  ekaṃyeva  sataṃ na dve satāni na tīṇi satāni na
cattāri  satāni  na  pañca  satāni  atha kho vaccha 5- bhiyyova ye bhikkhū mama
sāvakā   āsavānaṃ   khayā   anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja 6- viharantīti.
     {255.1}  Tiṭṭhatu  bhavaṃ  gotamo  tiṭṭhantu  bhikkhū  atthi  pana bhoto
gotamassa   ekabhikkhunīpi   sāvikā  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ     diṭṭheva     dhamme     sayaṃ     abhiññā    sacchikatvā
@Footnote: 1 Po. vusitabrahmacariyo .  2 Ma. pana te .    3 Ma. ekabhikkhupi .   4 Ma.
@etthantare yoti dissati .    5 Ma. Yu. ayaṃ pāṭho na dissati    6 Yu. ayaṃ
@pāṭho na dissati 6 Yu. ayaṃ pāṭho na dissati.
Upasampajja  viharatīti  .  na  kho  vaccha  ekaṃyeva  sataṃ  na  dve  satāni
na  tīṇi  satāni  na  cattāri  satāni  na  pañca  satāni  atha  kho bhiyyova
yā   bhikkhuniyo   mama   sāvikā   āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharantīti.
     [256]   Tiṭṭhatu  bhavaṃ  gotamo  tiṭṭhantu  bhikkhū  tiṭṭhantu  bhikkhuniyo
atthi   pana  bhoto  gotamassa  ekupāsakopi  sāvako  gihī  odātavasano
sabrahmacārī    1-   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā
opapātiko   tattha   parinibbāyī   anāvattidhammo   tasmā   lokāti .
Na  kho  vaccha  ekaṃyeva  sataṃ  na  dve  satāni  na tīṇi satāni na cattāri
satāni  na  pañca  satāni  atha  kho  bhiyyova  ye  upāsakā  mama sāvakā
gihī     odātavasanā     sabrahmacārino     pañcannaṃ    orambhāgiyānaṃ
saññojanānaṃ      parikkhayā     opapātikā     tattha     parinibbāyino
anāvattidhammā tasmā lokāti.
     {256.1}  Tiṭṭhatu  bhavaṃ  gotamo  tiṭṭhantu  bhikkhū  tiṭṭhantu bhikkhuniyo
tiṭṭhantu   upāsakā   gihī  odātavasanā  sabrahmacārino  2-  atthi  pana
bhoto   gotamassa   ekupāsakopi  sāvako  gihī  odātavasano  kāmabhogī
sāsanakaro    ovādapatikaro    [3]-     tiṇṇavicikiccho    vigatakathaṃkatho
vesārajjappatto  aparappaccayo  satthu  sāsane  viharatīti  .  na kho vaccha
ekaṃyeva  sataṃ  na  dve  satāni  na  tīṇi satāni na cattāri satāni na pañca
@Footnote: 1 Ma. brahmacārī yo .   2 Ma. brahmacārino .   3 Ma. etthantare yoti dissati.
Satāni  atha  kho  bhiyyova  ye  upāsakā  mama  sāvakā gihī odātavasanā
kāmabhogino    sāsanakarā   ovādapatikarā   tiṇṇavicikicchā   vigatakathaṃkathā
vesārajjappattā aparappaccayā satthu sāsane viharantīti.
     {256.2}  Tiṭṭhatu  bhavaṃ  gotamo  tiṭṭhantu  bhikkhū  tiṭṭhantu bhikkhuniyo
tiṭṭhantu    upāsakā    gihī    odātavasanā   sabrahmacārino   tiṭṭhantu
upāsakā   gihī  odātavasanā  kāmabhogino  atthi  pana  bhoto  gotamassa
ekupāsikāpi  sāvikā  gihī  odātavasanā  sabrahmacārinī  [1]-  pañcannaṃ
orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   opapātikā   tatthaparinibbāyinī
anāvattidhammā  tasmā  lokāti  .  na  kho  vaccha  ekaṃyeva sataṃ na dve
satāni  na  tīṇi  satāni  na  cattāri  satāni  na  pañca  satāni  atha  kho
bhiyyova  yā  upāsikā  mama  sāvikā  gihī  odātavasanā sabrahmacāriniyo
pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   opapātikā   tattha
parinibbāyiniyo anāvattidhammā tasmā lokāti.
     {256.3}  Tiṭṭhatu  bhavaṃ  gotamo  tiṭṭhantu  bhikkhū  tiṭṭhantu bhikkhuniyo
tiṭṭhantu    upāsakā    gihī    odātavasanā   sabrahmacārino   tiṭṭhantu
upāsakā   gihī   odātavasanā   kāmabhogino   tiṭṭhantu   upāsikā  gihī
odātavasanā    sabrahmacāriniyo    atthi    pana    bhoto    gotamassa
ekupāsikāpi   sāvikā   gihī  odātavasanā  kāmabhoginī  sāsanakarā  2-
ovādapatikarā   [3]-   tiṇṇavicikicchā   vigatakathaṃkathā   vesārajjappattā
aparappaccayā  satthu  sāsane  viharatīti  .  na  kho  vaccha ekaṃyeva sataṃ na
@Footnote: 1 Ma. etthantare yāti dissati. 2 Ma. sāsanakārī. 3 Ma. etthantare yāti dissati.
Dve   satāni   na   tīṇi  satāni  na  cattāri  satāni  na  pañca  satāni
atha   kho   bhiyyova   yā   upāsikā  mama  sāvikā  gihī  odātavasanā
kāmabhoginiyo   sāsanakarā   ovādapatikarā   tiṇṇavicikicchā   vigatakathaṃkathā
vesārajjappattā aparappaccayā satthu sāsane viharantīti.
     [257]   Sace   hi   bho   gotama  imaṃ  dhammaṃ  bhavaṃyeva  gotamo
ārādhako  abhavissa  no  ca  kho  bhikkhū  ārādhakā  abhaviṃsu  1- evamidaṃ
brahmacariyaṃ   apparipūraṃ   abhavissa   tenaṅgena    yasmā   ca   kho  bho
gotama   imaṃ  dhammaṃ  bhavañceva  gotamo  ārādhako  bhikkhū  ca  ārādhakā
evamidaṃ   brahmacariyaṃ  paripūraṃ  tenaṅgena  .  sace  hi  bho  gotama  imaṃ
dhammaṃ   bhavañceva   gotamo   ārādhako   abhavissa  bhikkhū  ca  ārādhakā
abhavissaṃsu    no   ca   kho   bhikkhuniyo   ārādhikā   abhaviṃsu   evamidaṃ
brahmacariyaṃ   apparipūraṃ   abhavissa   tenaṅgena   yasmā   ca   kho   bho
gotama   imaṃ  dhammaṃ  bhavañceva  gotamo  ārādhako  bhikkhū  ca  ārādhakā
bhikkhuniyo ca ārādhikā evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.
     [258]  Sace  hi  bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako
abhavissa   bhikkhū   ca   ārādhakā   abhavissaṃsu   bhikkhuniyo  ca  ārādhikā
abhavissaṃsu   no   ca   kho  upāsakā  gihī  odātavasanā  sabrahmacārino
ārādhakā     abhaviṃsu    evamidaṃ    brahmacariyaṃ    apparipūraṃ    abhavissa
tenaṅgena   yasmā  ca  kho  bho  gotama  imaṃ  dhammaṃ  bhavañceva  gotamo
ārādhako  bhikkhū  [2]-  ārādhakā  bhikkhuniyo  ca ārādhikā upāsakā ca
@Footnote: 1 Po. abhavissuṃ. Ma. abhavissaṃsu .    2 Yu. ca.
Gihī   odātavasanā  sabrahmacārino  ārādhakā  1-  evamidaṃ  brahmacariyaṃ
paripūraṃ tenaṅgena.
     {258.1}  Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako
abhavissa  bhikkhū  ca  ārādhakā  abhavissaṃsu  bhikkhuniyo ca ārādhikā abhavissaṃsu
upāsakā  ca  gihī  odātavasanā  sabrahmacārino  ārādhakā abhavissaṃsu no
ca  kho 2- upāsakā gihī odātavasanā kāmabhogino ārādhakā abhaviṃsu [3]-
evamidaṃ  brahmacariyaṃ  apparipūraṃ  abhavissa tenaṅgena yasmā ca kho bho gotama
imaṃ  dhammaṃ  bhavañceva   gotamo  ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca
ārādhikā   upāsakā  ca  gihī  odātavasanā  sabrahmacārino  ārādhakā
upāsakā  ca  gihī  odātavasanā  kāmabhogino  ārādhakā  [4]- evamidaṃ
brahmacariyaṃ paripūraṃ tenaṅgena.
     {258.2}  Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako
abhavissa  bhikkhū  ca  ārādhakā  abhavissaṃsu  bhikkhuniyo ca ārādhikā abhavissaṃsu
upāsakā   ca   gihī  odātavasanā  sabrahmacārino  ārādhakā  abhavissaṃsu
upāsakā  ca  gihī  odātavasanā  kāmabhogino  ārādhakā  abhavissaṃsu  no
ca   kho  5-  upāsikā  gihī  odātavasanā  sabrahmacāriniyo  ārādhikā
abhaviṃsu   6-   evamidaṃ  brahmacariyaṃ  aparipūraṃ  abhavissa  tenaṅgena  yasmā
ca  kho  bho  gotama  imaṃ  dhammaṃ  bhavañceva  gotamo  ārādhako  bhikkhū ca
ārādhakā   bhikkhuniyo   ca  ārādhikā  upāsakā  ca  gihī  odātavasanā
sabrahmacārino  ārādhakā  upāsakā  ca  gihī  odātavasanā  kāmabhogino
@Footnote: 1 potthake upāsakā ca gihī odātavasanā kāmabhogino ārādhakāti dissati.
@2-5 Po. no ca khoti na dissati .   3 Po. no ca kho upāsikā gihī odātavasanā
@brahmacāriniyo ārādhakā abhavissunti dissati .   4 Po. upāsikā ca gihī
@odātavasanā brahmacāriniyo ārādhakā .   6 Po. no ca kho upāsikā gihī
@odātavasanā kāmabhoginiyo ārādhakā abhavissuṃ.
Ārādhakā  upāsikā  ca  gihī odātavasanā sabrahmacāriniyo ārādhikā 1-
evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.
     {258.3}  Sace  2-  hi  bho  gotama  imaṃ dhammaṃ bhavañceva gotamo
ārādhako   abhavissa   bhikkhū   ca   ārādhakā   abhavissaṃsu  bhikkhuniyo  ca
ārādhikā   abhavissaṃsu   upāsakā  ca  gihī  odātavasanā  sabrahmacārino
ārādhakā   abhavissaṃsu   upāsakā    ca  gihī  odātavasanā  kāmabhogino
ārādhakā   abhavissaṃsu  upāsikā  ca  gihī  odātavasanā  sabrahmacāriniyo
ārādhikā  abhavissaṃsu  no  ca kho upāsikā gihī odātavasanā kāmabhoginiyo
ārādhikā   abhaviṃsu   evamidaṃ  brahmacariyaṃ  apparipūraṃ  abhavissa  tenaṅgena
yasmā  ca  kho  bho  gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca
ārādhakā   bhikkhuniyo   ca  ārādhikā  upāsakā  ca  gihī  odātavasanā
sabrahmacārino  ārādhakā  upāsakā  ca  gihī  odātavasanā  kāmabhogino
ārādhakā    upāsikā    ca    gihī    odātavasanā   sabrahmacāriniyo
ārādhikā   upāsikā   ca  gihī  odātavasanā  kāmabhoginiyo  ārādhikā
evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.
     [259]   Seyyathāpi   bho   gotama   gaṅgā   nadī   samuddaninnā
samuddapoṇā    samuddapabbhārā   samuddaṃ   āhacca   tiṭṭhati   evamevāyaṃ
bhoto   gotamassa   parisā  sagahaṭṭhapabbajitā  nibbānaninnā  nibbānapoṇā
nibbānapabbhārā     nibbānaṃ     āhacca     tiṭṭhati    .    abhikkantaṃ
bho   gotama   abhikkantaṃ  bho  gotama  seyyathāpi  [3]-  nikkujjitaṃ  vā
@Footnote: 1 Po. upāsikā ca gihī odātavasanā kāmabhoginiyo ārādhakā .  2 Po. sace
@hi bho .pe. paripūraṃ tenaṅgenāti natthi .   3 Yu. bho gotama.
Ukkujjeyya   paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya
andhakāre   vā   telapajjotaṃ   dhāreyya  cakkhumanto  rūpāni  dakkhantīti
evameva   bhotā  gotamena  anekapariyāyena  dhammo  pakāsito  esāhaṃ
bhavantaṃ    gotamaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   labheyyāhaṃ
bhoto   gotamassa   santike   pabbajjaṃ   labheyyaṃ   upasampadanti  .  yo
kho   vaccha   aññatitthiyapubbo   imasmiṃ   dhammavinaye   ākaṅkhati  pabbajjaṃ
ākaṅkhati    upasampadaṃ    so    cattāro    māse   parivasati   catunnaṃ
māsānaṃ   accayena   āraddhacittā   bhikkhū   pabbājenti  upasampādenti
bhikkhubhāvāya   apica   khvettha   1-  puggalavemattatā  viditāti  .  sace
bhante    aññatitthiyapubbā   imasmiṃ   dhammavinaye   ākaṅkhantā   pabbajjaṃ
ākaṅkhantā   upasampadaṃ   cattāro   māse   parivasanti  catunnaṃ  māsānaṃ
accayena   āraddhacittā  bhikkhū  pabbājenti  upasampādenti  bhikkhubhāvāya
ahaṃ   cattāri   vassāni  parivasissāmi  [2]-  catunnaṃ  vassānaṃ  accayena
āraddhacittā   bhikkhū   pabbājentu   upasampādentu   bhikkhubhāvāyāti .
Alattha  kho  vacchagotto  paribbājako  bhagavato  santike  pabbajjaṃ  alattha
upasampadaṃ.
     [260]  Acirūpasampanno  kho  panāyasmā  vacchagotto  addhamāsūpa-
sampanno    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  āyasmā
vacchagotto   bhagavantaṃ   etadavoca   yāvatakaṃ   bhante  sekhena  ñāṇena
@Footnote: 1 Ma. mettha .   2. Yu. maṃ.
Sekhāya   vijjāya   pattabbaṃ   anuppattaṃ  [1]-  mayā  uttariṃ  2-  me
bhagavā  dhammaṃ  desetūti  .  tenahi  tvaṃ  vaccha dve dhamme uttariṃ bhāvehi
samathañca   3-   vipassanañca  ime  kho  te  vaccha  dve  dhammā  uttariṃ
bhāvitā samatho ca vipassanā ca anekadhātupaṭivedhāya saṃvattissanti.
     [261]   So   tvaṃ   vaccha   yāvadeva   ākaṅkhissasi  anekavihitaṃ
iddhividhaṃ    paccanubhaveyyaṃ   ekopi   hutvā   bahudhāpi   assaṃ   bahudhāpi
hutvā   eko   assaṃ   āvibhāvaṃ   tirobhāvaṃ   tirokuḍḍaṃ   tiropākāraṃ
tiropabbataṃ    asajjamāno   gaccheyyaṃ   seyyathāpi   ākāse   paṭhaviyaṃpi
ummujjanimmujjaṃ    kareyyaṃ   seyyathāpi   udake   udakepi   abhijjamāne
gaccheyyaṃ   seyyathāpi   paṭhaviyaṃ   ākāsepi  pallaṅkena  saṅkameyyaṃ  4-
seyyathāpi    pakkhī    sakuṇo    imepi    candimasuriye    evaṃmahiddhike
evaṃmahānubhāve    pāṇinā    parimaseyyaṃ    5-    parimajjeyyaṃ   yāva
brahmalokāpi   kāyena   saṃvatteyyanti   .   tatra  tatreva  sakkhibhabbataṃ
pāpuṇissasi sati sati āyatane.
     [262]  So  tvaṃ  vaccha  yāvadeva ākaṅkhissasi dibbāya sotadhātuyā
visuddhāya  atikkantamānusakāya  6-  ubho  sadde  suṇeyyaṃ  seyyathīdaṃ  7-
dibabe  ca  mānusake  8-  ca  ye  dūre  santike  cāti. Tatra tatreva
sakkhibhabbataṃ pāpuṇissasi sati sati āyatane.
     [263]   So   tvaṃ   vaccha   yāvadeva   ākaṅkhissasi  parasattānaṃ
parapuggalānaṃ   cetasā   ceto   paricca   pajāneyyaṃ  sarāgaṃ  vā  cittaṃ
@Footnote: 1 Ma. taṃ     2 Po. Ma. uttariṃ ca .    3 Ma. samādhiñca .    4 Ma. kameyyaṃ.
@Po. caṅkameyyaṃ. 5 Ma. parāmaseyyaṃ. 6 Po. ...mānusikāya.
@7 Ma. ayaṃ pāṭho na dissati. 8 Ma. mānuse.
Sarāgaṃ   cittanti   pajāneyyaṃ   vītarāgaṃ   vā   cittaṃ  vītarāgaṃ  cittanti
pajāneyyaṃ   sadosaṃ   vā   cittaṃ   sadosaṃ  cittanti  pajāneyyaṃ  vītadosaṃ
vā   cittaṃ   vītadosaṃ   cittanti   pajāneyyaṃ  samohaṃ  vā  cittaṃ  samohaṃ
cittanti    pajāneyyaṃ    vītamohaṃ    vā    cittaṃ    vītamohaṃ   cittanti
pajāneyyaṃ    saṅkhittaṃ    vā    cittaṃ   saṅkhittaṃ   cittanti   pajāneyyaṃ
vikkhittaṃ   vā   cittaṃ   vikkhittaṃ   cittanti   pajāneyyaṃ   mahaggataṃ   vā
cittaṃ    mahaggataṃ    cittanti    pajāneyyaṃ    amahaggataṃ    vā    cittaṃ
amahaggataṃ    cittanti    pajāneyyaṃ     sauttaraṃ   vā   cittaṃ   sauttaraṃ
cittanti    pajāneyyaṃ    anuttaraṃ    vā    cittaṃ    anuttaraṃ   cittanti
pajāneyyaṃ    samāhitaṃ    vā    cittaṃ   samāhitaṃ   cittanti   pajāneyyaṃ
asamāhitaṃ    vā    cittaṃ    asamāhitaṃ    cittanti   pajāneyyaṃ   vimuttaṃ
vā   cittaṃ   vimuttaṃ   cittanti  pajāneyyaṃ  avimuttaṃ  vā  cittaṃ  avimuttaṃ
cittanti   pajāneyyanti   .   tatra   tatreva   sakkhibhabbataṃ   pāpuṇissasi
sati sati āyatane.
     [264]   So   tvaṃ   vaccha   yāvadeva   ākaṅkhissasi  anekavihitaṃ
pubbenivāsaṃ   anussareyyaṃ   seyyathīdaṃ   ekampi   jātiṃ  dvepi  jātiyo
tissopi   jātiyo   catassopi   jātiyo  pañcapi  jātiyo  dasapi  jātiyo
vīsampi   jātiyo   tiṃsampi   jātiyo   cattāḷīsampi   jātiyo  paññāsampi
jātiyo   jātisatampi   1-   jātisahassampi   jātisatasahassampi   anekepi
saṃvaṭṭakappe    anekepi    vivaṭṭakappe    anekepi   saṃvaṭṭavivaṭṭakappe
@Footnote: 1 Ma. satampi jātiyo sahassampi jātiyo satasahassampi jātiyo.
Amutrāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo   evamāhāro   evaṃ
sukhadukkhapaṭisaṃvedī   evamāyupariyanto   so   tato  cuto  amutra  udapādiṃ
tatrāpāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo   evamāhāro  evaṃ
sukhadukkhapaṭisaṃvedī    evamāyupariyanto   so   tato   cuto   idhūpapannoti
iti   sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ  anussareyyanti .
Tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane.
     [265]  So  tvaṃ  vaccha  yāvadeva  ākaṅkhissasi  dibbena  cakkhunā
visuddhena   atikkantamānusakena  satte  passeyyaṃ  cavamāne  upapajjamāne
hīne    paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage
satte    pajāneyyaṃ    ime   vata   bhonto   sattā   kāyaduccaritena
samannāgatā       vacīduccaritena       samannāgatā      manoduccaritena
samannāgatā    ariyānaṃ    upavādakā    micchādiṭṭhikā   micchādiṭṭhikamma-
samādānā   te   kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapannā   ime   vā   pana   bhonto   sattā   kāyasucaritena
samannāgatā    vacīsucaritena    samannāgatā   manosucaritena   samannāgatā
ariyānaṃ    anupavādakā    sammādiṭṭhikā   sammādiṭṭhikammasamādānā   te
kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapannāti  .  iti
dibbena    cakkhunā   visuddhena   atikkantamānusakena   satte   passeyyaṃ
cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate
Duggate    yathākammūpage   satte   pajāneyyanti   .   tatra   tatreva
sakkhibhabbataṃ pāpuṇissasi sati sati āyatane.
     [266]   So  tvaṃ  vaccha  yāvadeva  ākaṅkhissasi  āsavānaṃ  khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā   upasampajja   vihareyyanti   .   tatra   tatreva  sakkhibhabbataṃ
pāpuṇissasi sati sati āyataneti.
     [267]   Atha   kho   āyasmā   vacchagotto   bhagavato   bhāsitaṃ
abhinanditvā    anumoditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
padakkhiṇaṃ   katvā   pakkāmi  .  atha  kho  āyasmā  vacchagotto  eko
vūpakaṭṭho    appamatto    ātāpī    pahitatto   viharanto   nacirasseva
yassatthāya    kulaputtā    sammadeva   agārasmā   anagāriyaṃ   pabbajanti
tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā
sacchikatvā    upasampajja    vihāsi    khīṇā   jāti   vusitaṃ   brahmacariyaṃ
kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   abbhaññāsi   .   aññataro  kho
panāyasmā vacchagotto arahataṃ ahosi.
     [268]   Tena   kho   pana   samayena   sambahulā  bhikkhū  bhagavantaṃ
dassanāya   gacchanti   .   addasā   kho   āyasmā   vacchagotto  te
bhikkhū   dūratova  gacchante   1-  disvāna  yena  te  bhikkhū  tenupasaṅkami
upasaṅkamitvā    te    bhikkhū   etadavoca   handa   kahaṃ   pana   tumhe
āyasmanto   gacchathāti   .   bhagavantaṃ   kho   mayaṃ   āvuso  dassanāya
@Footnote: 1 Ma. āgacchante.
Gacchāmāti   .   tenahāyasmanto  mama  vacanena  bhagavato  pāde  sirasā
vandatha   vacchagotto  1-  bhante  bhikkhu  bhagavato  pāde  sirasā  vandati
evañca  vadeti  2-  pariciṇṇo  me  bhagavā  pariciṇṇo  me  sugatoti .
Evamāvusoti   kho  te  bhikkhū  āyasmato  vacchagottassa  paccassosuṃ .
Atha   kho   te   bhikkhū   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   3-   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnā
kho   te   bhikkhū   bhagavantaṃ   etadavocuṃ  āyasmā  bhante  vacchagotto
bhagavato   pāde   sirasā   vandati   evañca   vadeti   pariciṇṇo   me
bhagavā  pariciṇṇo  me  sugatoti. Pubbeva me 4- bhikkhave vacchagotto 5-
bhikkhu   cetasā   ceto   paricca   vidito  tevijjo  vacchagotto  bhikkhu
mahiddhiko   mahānubhāvoti   .   devatāpi   me   etamatthaṃ   ārocesuṃ
tevijjo bhante vacchagotto bhikkhu mahiddhiko mahānubhāvoti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
               Mahāvacchagottasuttaṃ niṭṭhitaṃ tatiyaṃ.
                     ------------
@Footnote: 1 Ma. vacchagotto ... vandatīti ime pāṭhā na dissanti .  2 Ma. vadetha.
@3 Ma. abhivādetvā ... te bhikkhūti ime pāṭhā na dissanti .  4 Ma. mayā.
@5 Ma. vacchagottassa bhikkhuno.



             The Pali Tipitaka in Roman Character Volume 13 page 250-262. https://84000.org/tipitaka/english/roman_read.php?B=13&A=5118              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=13&A=5118              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=253&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=253              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3701              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3701              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]