ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                      Araṇavibhaṅgasuttaṃ
     [653]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā  etadavoca  araṇavibhaṅgaṃ  vo  bhikkhave  desissāmi  1-  taṃ  suṇātha
sādhukaṃ   manasikarotha   bhāsissāmīti   .   evambhanteti   kho  te  bhikkhū
bhagavato paccassosuṃ.
     [654]   Bhagavā   etadavoca   na  kāmasukhamanuyuñjeyya  hīnaṃ  gammaṃ
pothujjanikaṃ   anariyaṃ   anatthasañhitaṃ   na   ca  attakilamathānuyogamanuyuñjeyya
dukkhaṃ   anariyaṃ   anatthasañhitaṃ   etete   2-   ubho  ante  anupagamma
majjhimā    paṭipadā    tathāgatena    abhisambuddhā   cakkhukaraṇī   ñāṇakaraṇī
upasamāya   abhiññāya   sambodhāya   nibbānāya  saṃvattati  .  ussādanañca
jaññā    apasādanañca    jaññā    ussādanañca    ñatvā   apasādanañca
ñatvā   nevussādeyya  na  apasādeyya  dhammameva  deseyya  sukhavinicchayaṃ
jaññā    sukhavinicchayaṃ   ñatvā   ajjhattaṃ   sukhamanuyuñjeyya   raho   vādaṃ
na   bhāseyya  sammukhā  nātikhīṇaṃ  3-  bhaṇe  ataramānova  bhāseyya  no
taramāno    janapadaniruttiṃ    nābhiniveseyya    samaññaṃ    nātidhāveyyāti
ayamuddeso araṇavibhaṅgassa.
@Footnote: 1 Po. Ma. desessāmi .  2 Po. etete bhikkhave .... Ma. ete kho bhikkhave ....
@3 Ma. Yu. na khīṇaṃ.
     [655]   Na   kāmasukhamanuyuñjeyya   hīnaṃ  gammaṃ  pothujjanikaṃ  anariyaṃ
anatthasañhitaṃ    na    ca    attakilamathānuyogamanuyuñjeyya   dukkhaṃ   anariyaṃ
anatthasañhitanti   iti   kho   1-   panetaṃ   vuttaṃ   .  kiñcetaṃ  paṭicca
vuttaṃ   .   yo   kāmapaṭisandhisukhino   somanassānuyogo   hīno   gammo
pothujjaniko   anariyo  anatthasañhito  sadukkho  eso  dhammo  saupaghāto
saupāyāso    sapariḷāho   micchāpaṭipadā   .   yo   kāmapaṭisandhisukhino
somanassānuyogaṃ     ananuyogo    hīnaṃ    gammaṃ    pothujjanikaṃ    anariyaṃ
anatthasañhitaṃ    adukkho    eso    dhammo    anūpaghāto   anūpāyāso
apariḷāho    sammāpaṭipadā    .    yo    attakilamathānuyogo   dukkho
anariyo     anatthasañhito    sadukkho    eso    dhammo    saupaghāto
saupāyāso    sapariḷāho   micchāpaṭipadā   .   yo   attakilamathānuyogaṃ
ananuyogo    dukkhaṃ    anariyaṃ   anatthasañhitaṃ   adukkho   eso   dhammo
anūpaghāto     anūpāyāso     apariḷāho    sammāpaṭipadā    .    na
kāmasukhamanuyuñjeyya    hīnaṃ    gammaṃ    pothujjanikaṃ   anariyaṃ   anatthasañhitaṃ
na    ca   attakilamathānuyogamanuyuñjeyya   dukkhaṃ   anariyaṃ   anatthasañhitanti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     [656]   Etete   ubho   ante   anupagamma  majjhimā  paṭipadā
tathāgatena    abhisambuddhā   cakkhukaraṇī   ñāṇakaraṇī   upasamāya   abhiññāya
sambodhāya   nibbānāya   saṃvattatīti  iti  kho  panetaṃ  vuttaṃ  .  kiñcetaṃ
paṭicca   vuttaṃ   .   ayameva   ariyo   aṭṭhaṅgiko   maggo   seyyathīdaṃ
@Footnote: 1 Yu. khosaddo natthi.
Sammādiṭṭhi   sammāsaṅkappo   sammāvācā   sammākammanto  sammāājīvo
sammāvāyāmo   sammāsati   sammāsamādhi   .   etete   ubho  ante
anupagamma    majjhimā    paṭipadā    tathāgatena   abhisambuddhā   cakkhukaraṇī
ñāṇakaraṇī      upasamāya      abhiññāya      sambodhāya     nibbānāya
saṃvattatīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     [657]   Ussādanañca   jaññā   apasādanañca  jaññā  ussādanañca
ñatvā   apasādanañca   ñatvā  nevussādeyya  na  apasādeyya  dhammameva
deseyyāti  iti  kho  panetaṃ  vuttaṃ  .  kiñcetaṃ  paṭicca  vuttaṃ. Kathañca
bhikkhave  ussādanā  ca  hoti  apasādanā  ca  no  ca dhammadesanā. Ye
kāmapaṭisandhisukhino   somanassānuyogaṃ   anuyuttā   hīnaṃ   gammaṃ  pothujjanikaṃ
anariyaṃ   anatthasañhitaṃ   sabbe   te   sadukkhā   saupaghātā  saupāyāsā
sapariḷāhā micchāpaṭipannāti iti vadaṃ 1- ittheke apasādeti.
     {657.1}      Ye      kāmapaṭisandhisukhino      somanassānuyogaṃ
ananuyuttā    hīnaṃ    gammaṃ   pothujjanikaṃ   anariyaṃ   anatthasañhitaṃ   sabbe
te   adukkhā   anūpaghātā   anūpāyāsā   apariḷāhā   sammāpaṭipannāti
iti vadaṃ ittheke ussādeti.
     {657.2}    Ye   attakilamathānuyogaṃ   anuyuttā   dukkhaṃ   anariyaṃ
anatthasañhitaṃ     sabbe    te    sadukkhā    saupaghātā    saupāyāsā
sapariḷāhā micchāpaṭipannāti iti vadaṃ ittheke apasādeti.
     {657.3}   Ye   attakilamathānuyogaṃ   ananuyuttā   dukkhaṃ   anariyaṃ
anatthasañhitaṃ   sabbe   te  adukkhā  anūpaghātā  anūpāyāsā  apariḷāhā
@Footnote: 1 Po. iti padaṃ .  sabbattha īdisameva.
Sammāpaṭipannāti   iti   vadaṃ   ittheke   ussādeti  .  yesaṃ  kesañci
bhavasaññojanaṃ   appahīnaṃ   sabbe   te   sadukkhā  saupaghātā  saupāyāsā
sapariḷāhā micchāpaṭipannāti iti vadaṃ ittheke apasādeti.
     {657.4}  Yesaṃ  kesañci  bhavasaññojanaṃ  pahīnaṃ  sabbe  te adukkhā
anūpaghātā    anūpāyāsā    apariḷāhā    sammāpaṭipannāti   iti   vadaṃ
ittheke  ussādeti  .  evaṃ  kho bhikkhave ussādanā ca hoti apasādanā
ca no ca dhammadesanā.
     [658]   Kathañca   bhikkhave   nevussādanā   hoti  na  apasādanā
dhammadesanāva  1-  .  ye  ca kāmapaṭisandhisukhino somanassānuyogaṃ anuyuttā
hīnaṃ   gammaṃ   pothujjanikaṃ   anariyaṃ   anatthasañhitaṃ   sabbe   te  sadukkhā
saupaghātā   saupāyāsā   sapariḷāhā  micchāpaṭipannāti  na  evamāha .
Anuyogo   ca   kho   sadukkho   eso  dhammo  saupaghāto  saupāyāso
sapariḷāho micchāpaṭipadāti iti vadaṃ dhammameva deseti.
     {658.1}   Ye   kāmapaṭisandhisukhino   somanassānuyogaṃ  ananuyuttā
hīnaṃ   gammaṃ   pothujjanikaṃ   anariyaṃ   anatthasañhitaṃ   sabbe   te  adukkhā
anūpaghātā   anūpāyāsā   apariḷāhā  sammāpaṭipannāti  na  evamāha .
Ananuyogo   ca   kho   adukkho  eso  dhammo  anūpaghāto  anūpāyāso
apariḷāho sammāpaṭipadāti iti vadaṃ dhammameva deseti.
     {658.2}    Ye   attakilamathānuyogaṃ   anuyuttā   dukkhaṃ   anariyaṃ
anatthasañhitaṃ     sabbe    te    sadukkhā    saupaghātā    saupāyāsā
sapariḷāhā    micchāpaṭipannāti    na    evamāha    .   anuyogo   ca
@Footnote: 1 Po. Ma. Yu. sabbattha dhammadesanā cāti dissati.
Kho  sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadāti
iti   vadaṃ   dhammameva   deseti   .  ye  attakilamathānuyogaṃ  ananuyuttā
dukkhaṃ    anariyaṃ    anatthasañhitaṃ    sabbe    te   adukkhā   anūpaghātā
anūpāyāsā   apariḷāhā   sammāpaṭipannāti  na  evamāha  .  ananuyogo
ca   kho   adukkho   eso  dhammo  anūpaghāto  anūpāyāso  apariḷāho
sammāpaṭipadāti iti vadaṃ dhammameva deseti.
     {658.3}   Yesaṃ   kesañci   bhavasaññojanaṃ   appahīnaṃ  sabbe  te
sadukkhā     saupaghātā    saupāyāsā    sapariḷāhā    micchāpaṭipannāti
na   evamāha  .  bhavasaññojane  kho  appahīne  bhavo  appahīno  hotīti
iti vadaṃ dhammameva deseti.
     {658.4}  Yesaṃ  kesañci  bhavasaññojanaṃ  pahīnaṃ  sabbe  te adukkhā
anūpaghātā   anūpāyāsā   apariḷāhā  sammāpaṭipannāti  na  evamāha .
Bhavasaññojane  ca  kho  pahīne  bhavo  1-  pahīno hotīti iti vadaṃ dhammameva
deseti. Evaṃ kho bhikkhave nevussādanā hoti na apasādanā dhammadesanāva.
Ussādanañca    jaññā    apasādanañca    jaññā    ussādanañca   ñatvā
apasādanañca    ñatvā    nevussādeyya    na   apasādeyya   dhammameva
deseyyāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     [659]    Sukhavinicchayaṃ    jaññā    sukhavinicchayaṃ   ñatvā   ajjhattaṃ
sukhamanuyuñjeyyāti  iti  kho  panetaṃ  vuttaṃ  .  kiñcetaṃ  paṭicca  vuttaṃ .
Pañcime     bhikkhave     kāmaguṇā    katame    pañca    cakkhuviññeyyā
rūpā    iṭṭhā    kantā   manāpā   piyarūpā   kāmūpasañhitā   rajanīyā
@Footnote: 1 Ma. bhavopi.
Sotaviññeyyā  saddā  ...  ghānaviññeyyā  gandhā ... Jivhāviññeyyā
rasā  ...  kāyaviññeyyā  phoṭṭhabbā  iṭṭhā  kantā  manāpā  piyarūpā
kāmūpasañhitā   rajanīyā   ime   kho   bhikkhave   pañca   kāmaguṇā  .
Yaṃ   kho   bhikkhave   ime   pañca   kāmaguṇe   paṭicca   uppajjati  sukhaṃ
somanassaṃ   idaṃ   vuccati   kāmasukhaṃ   puthujjanasukhaṃ   miḷhasukhaṃ  anariyasukhaṃ .
Na   sevitabbaṃ   na   bhāvetabbaṃ   na   bahulīkātabbaṃ   bhāyitabbaṃ  etassa
sukhassāti vadāmi.
     {659.1}  Idha  bhikkhave  bhikkhu  vivicceva  kāmehi vivicca akusalehi
dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja
viharati   .   vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso
ekodibhāvaṃ   avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ  jhānaṃ  ...
Tatiyaṃ   jhānaṃ   ...   catutthaṃ   jhānaṃ   upasampajja   viharati  idaṃ  vuccati
nekkhammasukhaṃ    pavivekasukhaṃ    upasamasukhaṃ    sambodhisukhaṃ   .   āsevitabbaṃ
bhāvetabbaṃ   bahulīkātabbaṃ   na   bhāyitabbaṃ  etassa  sukhassāti  vadāmi .
Sukhavinicchayaṃ    jaññā   sukhavinicchayaṃ   ñatvā   ajjhattaṃ   sukhamanuyuñjeyyāti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     [660]   Raho   vādaṃ   na   bhāseyya  sammukhā  nātikhīṇaṃ  bhaṇeti
iti   kho   panetaṃ  vuttaṃ  .  kiñcetaṃ  paṭicca  vuttaṃ  .  tatra  bhikkhave
yaṃ   jaññā   raho   vādaṃ   abbhūtaṃ   atacchaṃ   anatthasañhitaṃ  sasakkaṃ  1-
taṃ   raho   vādaṃ   na  bhāseyya  yampi  jaññā  raho  vādaṃ  bhūtaṃ  tacchaṃ
anatthasañhitaṃ    tassapi    sikkheyya    avacanāya    yañca   kho   jaññā
@Footnote: 1 Po. sampattaṃ.
Raho   vādaṃ   bhūtaṃ   tacchaṃ   atthasañhitaṃ   tatra   kālaññū   assa  tassa
raho   vādassa   vacanāya   .   tatra   bhikkhave   yaṃ   jaññā  sammukhā
khīṇavādaṃ    abbhūtaṃ    atacchaṃ    anatthasañhitaṃ    sasakkaṃ    taṃ    sammukhā
khīṇavādaṃ    na    bhāseyya    yampi   jaññā   sammukhā   khīṇavādaṃ   bhūtaṃ
tacchaṃ    anatthasañhitaṃ    tassapi    sikkheyya    avacanāya    yañca   kho
jaññā   sammukhā   khīṇavādaṃ   bhūtaṃ   tacchaṃ   atthasañhitaṃ   tatra   kālaññū
assa  tassa  sammukhā  khīṇavādassa  vacanāya  .  raho  vādaṃ  na  bhāseyya
sammukhā nātikhīṇaṃ bhaṇeti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     [661]  Ataramānova  bhāseyya  no  taramānoti  iti  kho  panetaṃ
vuttaṃ   .   kiñcetaṃ   paṭicca   vuttaṃ   .   tatra   bhikkhave  taramānassa
bhāsato    kāyopi    kilamati   cittampi   upahaññati   saropi   upahaññati
kaṇṭhopi   āturiyati   avisaṭṭhaṃpi  hoti  aviññeyyaṃ  taramānassa  bhāsitaṃ .
Tatra   bhikkhave   ataramānassa  bhāsato  kāyopi  na  kilamati  cittampi  na
upahaññati   saropi   na   upahaññati   kaṇṭhopi   na   āturiyati  visaṭṭhampi
hoti   viññeyyaṃ   ataramānassa   bhāsitaṃ  .  ataramānova  bhāseyya  no
taramānoti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     [662]   Janapadaniruttiṃ   nābhiniveseyya   samaññaṃ   nātidhāveyyāti
iti   kho  panetaṃ  vuttaṃ  .  kiñcetaṃ  paṭicca  vuttaṃ  .  kathañca  bhikkhave
janapadaniruttiyā   ca   abhiniveso   hoti   samaññāya   ca   atisāro .
Idha   bhikkhave   tadevekaccesu   janapadesu   pātīti  sañjānanti  pattanti
Sañjānanti  piṭṭhanti  1-  sañjānanti  sarāvanti  sañjānanti  harosanti 2-
sañjānanti     poṇanti     sañjānanti     hananti    3-    sañjānanti
pipilanti  4-  sañjānanti  .  iti  yathā  yathā  naṃ  tesu  tesu janapadesu
sañjānanti    tathā   tathā   thāmasā   parāmāsā   abhinivissa   voharati
idameva   saccaṃ   moghamaññanti   .   evaṃ  kho  bhikkhave  janapadaniruttiyā
ca abhiniveso hoti samaññāya ca atisāro.
     {662.1}  Kathañca  bhikkhave  janapadaniruttiyā  ca  anabhiniveso  hoti
samaññāya  ca  anatisāro  .  idha  bhikkhave tadevekaccesu janapadesu pātīti
sañjānanti   pattanti   sañjānanti   piṭṭhanti   5-  sañjānanti  sarāvanti
sañjānanti    harosanti    sañjānanti    poṇanti    sañjānanti   hananti
sañjānanti   pipilanti   sañjānanti  .  iti  yathā  yathā  naṃ  tesu  tesu
janapadesu   sañjānanti   idaṃ   kirame   āyasmanto  sandhāya  voharantīti
tathā  tathā  voharati  aparāmasaṃ  .  evaṃ  kho  bhikkhave janapadaniruttiyā ca
anabhiniveso  hoti  samaññāya  ca  anatisāro. Janapadaniruttiṃ nābhiniveseyya
samaññaṃ nātidhāveyyāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     [663]   Tatra  bhikkhave  yo  kāmapaṭisandhisukhino  somanassānuyogo
hīno   gammo   pothujjaniko   anariyo   anatthasañhito   sadukkho  eso
dhammo    saupaghāto   saupāyāso   sapariḷāho   micchāpaṭipadā   tasmā
@Footnote: 1 Po. Sī. vitthanti .  2 Sī. dhāropanti .  3 Sī. ayaṃ pāṭho natthi.
@4 Sī. Ma. pisīlavanti pisīlanti .  5 Ma. vittanti.
Eso   dhammo   saraṇo   .   tatra   bhikkhave   yo  kāmapaṭisandhisukhino
somanassānuyogaṃ     ananuyogo    hīnaṃ    gammaṃ    pothujjanikaṃ    anariyaṃ
anatthasañhitaṃ    adukkho    eso    dhammo    anūpaghāto   anūpāyāso
apariḷāho sammāpaṭipadā tasmā eso dhammo araṇo.
     [664]   Tatra  bhikkhave  yo  attakilamathānuyogo  dukkho  anariyo
anatthasañhito    sadukkho    eso    dhammo   saupaghāto   saupāyāso
sapariḷāho   micchāpaṭipadā   tasmā   eso   dhammo   saraṇo  .  tatra
bhikkhave     yo     attakilamathānuyogaṃ    ananuyogo    dukkhaṃ    anariyaṃ
anatthasañhitaṃ    adukkho    eso    dhammo    anūpaghāto   anūpāyāso
apariḷāho sammāpaṭipadā tasmā eso dhammo araṇo.
     [665]   Tatra   bhikkhave   yāyaṃ   majjhimā   paṭipadā  tathāgatena
abhisambuddhā    cakkhukaraṇī   ñāṇakaraṇī   upasamāya   abhiññāya   sambodhāya
nibbānāya   saṃvattati   adukkho   eso  dhammo  anūpaghāto  anūpāyāso
apariḷāho sammāpaṭipadā tasmā eso dhammo araṇo.
     [666]  Tatra  bhikkhave  yāyaṃ  ussādanā  ca  apasādanā  ca  no
ca   dhammadesanā   sadukkho   eso   dhammo   saupaghāto   saupāyāso
sapariḷāho  micchāpaṭipadā  tasmā  eso  dhammo  saraṇo . Tatra bhikkhave
yāyaṃ  nevussādanā [1]- na apasādanā [2]- dhammadesanāva [3]- adukkho
eso    dhammo   anūpaghāto   anūpāyāso   apariḷāho   sammāpaṭipadā
tasmā eso dhammo araṇo.
     [667]   Tatra   bhikkhave   yamidaṃ   kāmasukhaṃ   miḷhasukhaṃ  puthujjanasukhaṃ
@Footnote:1-2-3 Ma. etthantare casaddo atthi.
Anariyasukhaṃ   sadukkho   eso  dhammo  saupaghāto  saupāyāso  sapariḷāho
micchāpaṭipadā   .   tasmā   eso   dhammo  saraṇo  .  tatra  bhikkhave
yamidaṃ    nekkhammasukhaṃ    pavivekasukhaṃ    upasamasukhaṃ    sambodhisukhaṃ   adukkho
eso    dhammo   anūpaghāto   anūpāyāso   apariḷāho   sammāpaṭipadā
tasmā eso dhammo araṇo.
     [668]   Tatra   bhikkhave  yvāyaṃ  raho  vādo  abbhūto  ataccho
anatthasañhito    sadukkho    eso    dhammo   saupaghāto   saupāyāso
sapariḷāho   micchāpaṭipadā   tasmā   eso   dhammo   saraṇo  .  tatra
bhikkhave   yopāyaṃ   raho   vādo  bhūto  taccho  anatthasañhito  sadukkho
eso    dhammo   saupaghāto   saupāyāso   sapariḷāho   micchāpaṭipadā
tasmā    eso   dhammo   saraṇo   .   tatra   bhikkhave   yo   cāyaṃ
raho   vādo   bhūto   taccho   atthasañhito   adukkho   eso  dhammo
anūpaghāto    anapāyāso   apariḷāho   sammāpaṭipadā   tasmā   eso
dhammo araṇo.
     [669]  Tatra  bhikkhave  yvāyaṃ  sammukhā  khīṇavādo abbhūto ataccho
anatthasañhito    sadukkho    eso    dhammo   saupaghāto   saupāyāso
sapariḷāho   micchāpaṭipadā   tasmā   eso   dhammo   saraṇo  .  tatra
bhikkhave   yopāyaṃ   sammukhā   khīṇavādo   bhūto   taccho   anatthasañhito
sadukkho    eso    dhammo    saupaghāto    saupāyāso    sapariḷāho
micchāpaṭipadā   tasmā   eso   dhammo  saraṇo  .  tatra  bhikkhave  yo
cāyaṃ    sammukhā    khīṇavādo    bhūto   taccho   atthasañhito   adukkho
Eso    dhammo   anūpaghāto   anūpāyāso   apariḷāho   sammāpaṭipadā
tasmā eso dhammo araṇo.
     [670]  Tatra  bhikkhave  yamidaṃ  taramānassa  bhāsitaṃ  sadukkho  eso
dhammo    saupaghāto   saupāyāso   sapariḷāho   micchāpaṭipadā   tasmā
eso   dhammo   saraṇo   .  tatra  bhikkhave  yamidaṃ  ataramānassa  bhāsitaṃ
adukkho    eso    dhammo    anūpaghāto    anūpāyāso    apariḷāho
sammāpaṭipadā tasmā eso dhammo araṇo.
     [671]   Tatra   bhikkhave   yvāyaṃ  janapadaniruttiyā  ca  abhiniveso
samaññāya  ca  atisāro  sadukkho  eso  dhammo  saupaghāto  saupāyāso
sapariḷāho    micchāpaṭipadā    tasmā    eso    dhammo   saraṇo  .
Tatra   bhikkhave   yvāyaṃ   janapadaniruttiyā   ca   anabhiniveso   samaññāya
ca    anatisāro   adukkho   eso   dhammo   anūpaghāto   anūpāyāso
apariḷāho sammāpaṭipadā tasmā eso dhammo araṇo.
     [672]   Tasmātiha   bhikkhave  saraṇañca  dhammaṃ  jānissāma  araṇañca
dhammaṃ   jānissāma   saraṇañca   dhammaṃ   ñatvā   araṇañca   dhammaṃ   ñatvā
araṇapaṭipadaṃ   paṭipajjissāmāti   evañhi   vo   bhikkhave   sikkhitabbaṃ  .
Subhūti ca pana bhikkhave kulaputto araṇapaṭipadaṃ paṭipannoti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Araṇavibhaṅgasuttaṃ niṭṭhitaṃ navamaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 14 page 423-433. https://84000.org/tipitaka/english/roman_read.php?B=14&A=8422              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=14&A=8422              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=653&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=653              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4996              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4996              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]