ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                      Saḷāyatanavaggo
                        ------
                    anāthapiṇḍikovādasuttaṃ
     [720]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
anāthapiṇḍiko   gahapati   ābādhiko   hoti   dukkhito   bāḷhagilāno .
Atha   kho   anāthapiṇḍiko   gahapati   aññataraṃ   purisaṃ   āmantesi  ehi
tvaṃ   bho   1-   purisa   yena  bhagavā  tenupasaṅkama  upasaṅkamitvā  mama
vacanena  bhagavato  pāde  sirasā  vandāhi  evañca  vadehi  anāthapiṇḍiko
bhante     gahapati     ābādhiko     dukkhito     bāḷhagilāno    so
bhagavato    pāde    sirasā    vandatīti   yena   cāyasmā   sārīputto
tenupasaṅkama    upasaṅkamitvā   mama   vacanena   āyasmato   sārīputtassa
pāde   sirasā   vandāhi  evañca  vadehi  anāthapiṇḍiko  bhante  gahapati
ābādhiko    dukkhito    bāḷhagilāno   so   āyasmato   sārīputtassa
pāde   sirasā   vandatīti  evañca  vadehi  sādhu  kira  bhante  āyasmā
sārīputto   yena   anāthapiṇḍikassa   gahapatissa   nivesanaṃ   tenupasaṅkamatu
anukampaṃ    upādāyāti    .    evambhanteti    kho    so    puriso
anāthapiṇḍikassa    gahapatissa    paṭissutvā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
@Footnote: 1 Ma. Yu. ambho.
     [721]  Ekamantaṃ  nisinno  kho  so  puriso  bhagavantaṃ  etadavoca
anāthapiṇḍiko    bhante    gahapati   ābādhiko   dukkhito   bāḷhagilāno
so   bhagavato   pāde   sirasā   vandatīti   yena  cāyasmā  sārīputto
tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ    sārīputtaṃ    abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ  nisinno  kho  so  puriso  āyasmantaṃ
sārīputtaṃ    etadavoca    anāthapiṇḍiko    bhante   gahapati   ābādhiko
dukkhito   bāḷhagilāno   so   āyasmato   sārīputtassa  pāde  sirasā
vandati   evañca   vadeti   sādhu   kira   bhante   āyasmā  sārīputto
yena    anāthapiṇḍikassa    gahapatissa   nivesanaṃ   tenupasaṅkamatu   anukampaṃ
upādāyāti   .  adhivāsesi  kho  āyasmā  sārīputto  tuṇhībhāvena .
Atha  kho  āyasmā  sārīputto  nivāsetvā  pattacīvaraṃ ādāya āyasmatā
ānandena   pacchāsamaṇena   yena   anāthapiṇḍikassa   gahapatissa   nivesanaṃ
tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi.
     [722]   Nisajja   kho  āyasmā  sārīputto  anāthapiṇḍikaṃ  gahapatiṃ
etadavoca  kacci  te  gahapati  khamanīyaṃ  kacci  yāpanīyaṃ  kacci [1]- dukkhā
vedanā    paṭikkamanti   no   abhikkamanti   paṭikkamo   sānaṃ   paññāyati
no  abhikkamoti  .  na  me  bhante  sārīputta  khamanīyaṃ na yāpanīyaṃ bāḷhā
me   dukkhā   vedanā   abhikkamanti   no   paṭikkamanti  abhikkamo  sānaṃ
paññāyati no paṭikkamoti.
     [723]   Seyyathāpi   bhante   sārīputta  balavā  puriso  tiṇhena
@Footnote: 1 Ma. etthantare teti dissati.
Sikharena  muddhānaṃ  1-  abhimattheyya  evameva  kho  me  bhante sārīputta
adhimattā  vātā  muddhānaṃ  1-  ohananti  2-  na  me  bhante sārīputta
khamanīyaṃ   na   yāpanīyaṃ   bāḷhā   me  dukkhā  vedanā  abhikkamanti  no
paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti.
     [724]   Seyyathāpi   bhante   sārīputta  balavā  puriso  daḷhena
varattakkhaṇḍena   sīse   sīsaveṭṭhanaṃ  dadeyya  evameva  kho  me  bhante
sārīputta   adhimattā   vātā   sīsaṃ  parikantanti  na  me  bhante  khamanīyaṃ
na   yāpanīyaṃ  bāḷhā  me  dukkhā  vedanā  abhikkamanti  no  paṭikkamanti
abhikkamo sānaṃ paññāyati no paṭikkamoti.
     [725]   Seyyathāpi   bhante   sārīputta  dakkho  goghātako  vā
goghātakantevāsī    vā   tiṇhena   govikantanena   kucchiṃ   parikanteyya
evameva  kho  me  bhante  sārīputta  adhimattā  vātā  kucchiṃ parikantanti
na  me  bhante  sārīputta  khamanīyaṃ  na  yāpanīyaṃ bāḷhā me dukkhā vedanā
abhikkamanti    no    paṭikkamanti    abhikkamo    sānaṃ   paññāyati   no
paṭikkamoti.
     [726]   Seyyathāpi   bhante   sārīputta  dve  balavanto  purisā
dubbalataraṃ      purisaṃ     nānābāhāsu     gahetvā     aṅgārakāsuyā
santāpeyyuṃ   samparitāpeyyuṃ   evameva   kho   me   bhante  sārīputta
adhimatto   kāyasmiṃ   ḍāho   na   me   bhante   sārīputta  khamanīyaṃ  na
yāpanīyaṃ   bāḷhā   me   dukkhā   vedanā  abhikkamanti  no  paṭikkamanti
@Footnote: 1-2 Ma. muddhani ūhananti.
Abhikkamo sānaṃ paññāyati no paṭikkamoti.
     [727]   Tasmātiha   te   gahapati   evaṃ   sikkhitabbaṃ   na  cakkhuṃ
upādiyissāmi   na   ca   me   cakkhunissitaṃ   viññāṇaṃ  bhavissatīti  evañhi
te   gahapati   sikkhitabbaṃ   .   tasmātiha   te  gahapati  evaṃ  sikkhitabbaṃ
na   sotaṃ   upādiyissāmi   na   ca  me  sotanissitaṃ  viññāṇaṃ  bhavissatīti
evañhi   te   gahapati   sikkhitabbaṃ   .   tasmātiha   te  gahapati  evaṃ
sikkhitabbaṃ    na    ghānaṃ    upādiyissāmi    na   ca   me   ghānanissitaṃ
viññāṇaṃ   bhavissatīti   evañhi   te   gahapati   sikkhitabbaṃ   .  tasmātiha
te   gahapati   evaṃ   sikkhitabbaṃ   na   jivhaṃ  upādiyissāmi  na  ca  me
jivhānissitaṃ   viññāṇaṃ   bhavissatīti   evañhi   te  gahapati  sikkhitabbaṃ .
Tasmātiha   te   gahapati   evaṃ   sikkhitabbaṃ   na   kāyaṃ   upādiyissāmi
na   ca   me   kāyanissitaṃ   viññāṇaṃ   bhavissatīti   evañhi  te  gahapati
sikkhitabbaṃ   .   tasmātiha   te   gahapati   evaṃ   sikkhitabbaṃ   na   manaṃ
upādiyissāmi   na   ca   me   manonissitaṃ   viññāṇaṃ  bhavissatīti  evañhi
te gahapati sikkhitabbaṃ.
     [728]   Tasmātiha   te   gahapati   evaṃ   sikkhitabbaṃ   na   rūpaṃ
upādiyissāmi   na   ca   me   rūpanissitaṃ   viññāṇaṃ   bhavissatīti  evañhi
te   gahapati   sikkhitabbaṃ   .   tasmātiha   te  gahapati  evaṃ  sikkhitabbaṃ
na   saddaṃ   upādiyissāmi  ...  na  gandhaṃ  upādiyissāmi  ...  na  rasaṃ
upādiyissāmi  ...  na  phoṭṭhabbaṃ upādiyissāmi ... Na dhammaṃ upādiyissāmi
Na   ca   me   dhammanissitaṃ   viññāṇaṃ   bhavissatīti   evañhi  te  gahapati
sikkhitabbaṃ.
     [729]   Tasmātiha  te  gahapati  evaṃ  sikkhitabbaṃ  na  cakkhuviññāṇaṃ
upādiyissāmi    na   ca   me   cakkhuviññāṇanissitaṃ   viññāṇaṃ   bhavissatīti
evañhi   te   gahapati   sikkhitabbaṃ   .   tasmātiha   te  gahapati  evaṃ
sikkhitabbaṃ    na   sotaviññāṇaṃ   upādiyissāmi   ...   na   ghānaviññāṇaṃ
upādiyissāmi  ...  na  jivhāviññāṇaṃ  upādiyissāmi  ... Na kāyaviññāṇaṃ
upādiyissāmi     ...     na     manoviññāṇaṃ     upādiyissāmi    na
ca    me    manoviññāṇanissitaṃ    viññāṇaṃ    bhavissatīti   evañhi   te
gahapati sikkhitabbaṃ.
     [730]   Tasmātiha  te  gahapati  evaṃ  sikkhitabbaṃ  na  cakkhusamphassaṃ
upādiyissāmi    na   ca   me   cakkhusamphassanissitaṃ   viññāṇaṃ   bhavissatīti
evañhi   te   gahapati   sikkhitabbaṃ   .   tasmātiha   te  gahapati  evaṃ
sikkhitabbaṃ    na   sotasamphassaṃ   upādiyissāmi   ...   na   ghānasamphassaṃ
upādiyissāmi  ...  na  jivhāsamphassaṃ  upādiyissāmi  ... Na kāyasamphassaṃ
upādiyissāmi   ...   na   manosamphassaṃ   upādiyissāmi   na   ca   me
manosamphassanissitaṃ     viññāṇaṃ    bhavissatīti    evañhi    te    gahapati
sikkhitabbaṃ.
     [731]  Tasmātiha  te  gahapati  evaṃ  sikkhitabbaṃ  na  cakkhusamphassajaṃ
vedanaṃ    upādiyissāmi    na    ca    me    cakkhusamphassajavedanānissitaṃ
viññāṇaṃ   bhavissatīti   evañhi   te   gahapati   sikkhitabbaṃ   .  tasmātiha
Te     gahapati     evaṃ    sikkhitabbaṃ    na    sotasamphassajaṃ    vedanaṃ
upādiyissāmi   ...   na  ghānasamphassajaṃ  vedanaṃ  upādiyissāmi  ...  na
jivhāsamphassajaṃ   vedanaṃ   upādiyissāmi   ...  na  kāyasamphassajaṃ  vedanaṃ
upādiyissāmi   ...   na   manosamphassajaṃ   vedanaṃ  upādiyissāmi  na  ca
me     manosamphassajavedanānissitaṃ     viññāṇaṃ     bhavissatīti    evañhi
te gahapati sikkhitabbaṃ.
     [732]   Tasmātiha   te   gahapati  evaṃ  sikkhitabbaṃ  na  paṭhavīdhātuṃ
upādiyissāmi    na    ca    me   paṭhavīdhātunissitaṃ   viññāṇaṃ   bhavissatīti
evañhi   te   gahapati   sikkhitabbaṃ   .   tasmātiha   te  gahapati  evaṃ
sikkhitabbaṃ  na āpodhātuṃ upādiyissāmi ... Na tejodhātuṃ upādiyissāmi ...
Na  vāyodhātuṃ  upādiyissāmi  ...  na  ākāsadhātuṃ  upādiyissāmi  ...
Na    viññāṇadhātuṃ    upādiyissāmi    na   ca   me   viññāṇadhātunissitaṃ
viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ.
     [733]   Tasmātiha   te   gahapati   evaṃ   sikkhitabbaṃ   na   rūpaṃ
upādiyissāmi   na   ca   me   rūpanissitaṃ   viññāṇaṃ   bhavissatīti  evañhi
te   gahapati   sikkhitabbaṃ  .  tasmātiha  te  gahapati  evaṃ  sikkhitabbaṃ  na
vedanaṃ  upādiyissāmi  ...  na  saññaṃ  upādiyissāmi  ...  na  saṅkhāre
upādiyissāmi  ...  na  viññāṇaṃ  upādiyissāmi  na  ca  me viññāṇanissitaṃ
viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ.
     [734]  Tasmātiha  te  gahapati evaṃ sikkhitabbaṃ na ākāsānañcāyatanaṃ
Upādiyissāmi       na      ca      me      ākāsānañcāyatananissitaṃ
viññāṇaṃ   bhavissatīti   evañhi  te  gahapati  sikkhitabbaṃ  .  tasmātiha  te
gahapati   evaṃ   sikkhitabbaṃ   na   viññāṇañcāyatanaṃ   upādiyissāmi   ...
Na   ākiñcaññāyatanaṃ   upādiyissāmi   ...   na  nevasaññānāsaññāyatanaṃ
upādiyissāmi    na    ca   me   nevasaññānāsaññāyatananissitaṃ   viññāṇaṃ
bhavissatīti evañhi te gahapati sikkhitabbaṃ.
     [735]   Tasmātiha   te   gahapati   evaṃ  sikkhitabbaṃ  na  idhalokaṃ
upādiyissāmi    na    ca    me    idhalokanissitaṃ   viññāṇaṃ   bhavissatīti
evañhi   te   gahapati   sikkhitabbaṃ   .   tasmātiha   te  gahapati  evaṃ
sikkhitabbaṃ   na   paralokaṃ   upādiyissāmi   na   ca   me   paralokanissitaṃ
viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ.
     [736]  Tasmātiha  te  gahapati  evaṃ  sikkhitabbaṃ yampi 1- me diṭṭhaṃ
sutaṃ   mutaṃ   viññātaṃ  [2]-  pariyesitaṃ  anuvicaritaṃ  3-  manasā  tampi  na
upādiyissāmi     na    ca    me    tannissitaṃ    viññāṇaṃ    bhavissatīti
evañhi te gahapati sikkhitabbanti.
     [737]   Evaṃ   vutte   anāthapiṇḍiko   gahapati   parodi  assūni
pavattesi   .   atha   kho   āyasmā   ānando   anāthapiṇḍikaṃ  gahapatiṃ
etadavoca  oleyyāsi  4-  kho  tvaṃ gahapati saṃsīdi 5- kho tvaṃ gahapatīti.
Nāhaṃ  bhante  ānanda  oleyyāmi 6- na [7]- saṃsīdāmi apica me dīgharattaṃ
satthā   payirupāsito   manobhāvanīyā  ca  bhikkhū  na  [8]-  me  evarūpī
@Footnote: 1 Yu. yampidaṃ. 2-3 Ma. etthantare pattaṃ anucaritanti dissanti.
@4 Po. Ma. Yu. oliyasi. 5 Ma. saṃsīdasi. 6 Ma. oliyāmi.
@7 Ma. etthantare pisaddo atthi .  8 Ma. casaddo atthi.
Dhammikathā   sutapubbāti   .   na   kho   gahapati   gihīnaṃ   odātavasanānaṃ
evarūpī  dhammikathā  paṭibhāti  pabbajitānaṃ  [1]-  gahapati  evarūpī dhammikathā
paṭibhātīti   .  tenahi  bhante  sārīputta  gihīnaṃpi  odātavasanānaṃ  evarūpī
dhammikathā   paṭibhātu   santi   hi   bhante   kulaputtā   apparajakkhajātikā
assavanatā   dhammassa   parihāyanti   bhavissanti  dhammassa  aññātāroti .
Atha  kho  āyasmā  ca  sārīputto  āyasmā  ca  ānando  anāthapiṇḍikaṃ
gahapatiṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiṃsu.
     [738]  Atha  kho  anāthapiṇḍiko  gahapati  acirapakkante āyasmante
ca  sārīputte  āyasmante  ca  ānande  [2]-  kālamakāsi  tusitaṃ kāyaṃ
upapajjīti    .    atha   kho   anāthapiṇḍiko   devaputto   abhikkantāya
rattiyā    abhikkantavaṇṇo   kevalakappa   jetavanaṃ   obhāsetvā   yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
aṭṭhāsi   .   ekamantaṃ   ṭhito  kho  anāthapiṇḍiko  devaputto  bhagavantaṃ
gāthāhi ajjhabhāsi
          idaṃ hitaṃ jetavanaṃ                  isisaṅghanisevitaṃ
          āvutthaṃ dhammarājena            pītisañjananaṃ mama
          kammaṃ vijjā ca dhammā 3- ca  sīlaṃ jīvitamuttamaṃ
          etena maccā sujjhanti       na gottena na dhanena vā
          tasmā hi paṇḍito poso   sampassaṃ atthamattano
          yoniso vicine dhammaṃ            evaṃ tattha visujjhati
@Footnote: 1 Ma. Yu. khosaddo atthi .  2 Yu. kāyassa bhedā parammaraṇā tusitaṃ kāyaṃ upapajjīti.
@3 Po. Ma. Yu. dhammo.
          Sārīputtova paññāya         sīlena upasamena ca
          yo hi 1- pāragato bhikkhu     etāvaparamo siyāti.
Idamavoca   anāthapiṇḍiko   devaputto   .  samanuñño  satthā  ahosi .
Atha    kho    anāthapiṇḍiko    devaputto    samanuñño   me   satthāti
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
     [739]   Atha   kho   bhagavā   tassā   rattiyā  accayena  bhikkhū
āmantesi   imaṃ   bhikkhave   rattiṃ   aññataro   devaputto  abhikkantāya
rattiyā   abhikkantavaṇṇo   kevalakappaṃ   jetavanaṃ   obhāsetvā  yenāhaṃ
tenupasaṅkami   upasaṅkamitvā   maṃ   abhivādetvā   ekamantaṃ  aṭṭhāsi .
Ekamantaṃ ṭhito kho so devaputto maṃ imāhi gāthāhi ajjhabhāsi
          idaṃ hitaṃ jetavanaṃ                  isasaṅghanisevitaṃ
          āvutthaṃ dhammarājena            pītisañjananaṃ mama
          kammaṃ vijjā ca dhammā 2- ca  sīlaṃ jīvitamuttamaṃ
          etena maccā sujjhanti       na gottena na dhanena vā
          tasmā hi paṇḍito poso   sampassaṃ atthamattano
          yoniso vicine dhammaṃ            evaṃ tattha visujjhati
          sārīputtova paññāya         sīlena upasamena ca
          yo hi 3- pāragato bhikkhu     etāvaparamo siyāti.
Idamavoca   bhikkhave   so   devaputto   samanuñño   me   satthāti   maṃ
abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
@Footnote: 1-3 Po. Ma. pi .  2 Po. Ma. Yu. dhammo.
     [740]   Evaṃ   vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
so    hi    nūna   so   bhante   anāthapiṇḍiko   devaputto   bhavissati
anāthapiṇḍiko      bhante      gahapati      āyasmante     sārīputte
abhippasanno  1-  ahosīti  .  sādhu  sādhu  ānanda  yāvatakaṃ kho ānanda
takkāya  pattabbaṃ  anuppattaṃ [2]- tayā anāthapiṇḍiko so [3]- devaputto
naññoti 4-.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
               Anāthapiṇḍikovādasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                       --------
@Footnote: 1 Sī. Yu. aveccappasanno. 2 Po. Ma. etthantare tanti dissati.
@3 Ma. Yu. etathantare ānandāti atthi. 4 Po. Ma. naññoti na dissati.



             The Pali Tipitaka in Roman Character Volume 14 page 464-473. https://84000.org/tipitaka/english/roman_read.php?B=14&A=9280              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=14&A=9280              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=720&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=720              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5954              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5954              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]