ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1724]   Yo   hi  koci  bhikkhave  bhikkhu  idaṃ  dukkhanti  yathābhūtaṃ
pajānāti  .pe.  ayaṃ  dukkhanirodhagāminī  paṭipadāti  yathābhūtaṃ  pajānāti .
Puratthimāya   cepi   disāya   āgaccheyya   samaṇo  vā  brāhmaṇo  vā
@Footnote: 1 Yu. naṃ. evamupari. 2 Ma. Yu. ye ca kho keci.
Vādatthiko    vādagavesī    vādamassa   āropessāmīti   .   taṃ   vata
sahadhammena   saṅkampessati   vā   sampakampessati   vā   sampacālessati
vāti   netaṃ   ṭhānaṃ   vijjati  .  pacchimāya  cepi  disāya  .  uttarāya
cepi   disāya   .   dakkhiṇāya   cepi  disāya  āgaccheyya  samaṇo  vā
brāhmaṇo   vā   vādatthiko  vādagavesī  vādamassa  āropessāmīti .
Taṃ    vata    sahadhammena    saṅkampessati    vā   sampakampessati   vā
sampacālessati   vāti   netaṃ   ṭhānaṃ   vijjati   .  seyyathāpi  bhikkhave
silāyūpo   soḷasakukkuko   1-   tassassu   aṭṭhakukku   heṭṭhānemaṅgamā
aṭṭhakukku   uparinemassa   puratthimāya   cepi   disāya  āgaccheyya  bhusā
vātavuṭṭhi   neva   saṅkampeyya   na   sampakampeyya   na   sampacāleyya
pacchimāya  cepi  disāya  .  uttarāya  cepi  disāya  .  dakkhiṇāya  cepi
disāya  āgaccheyya  bhusā  vātavuṭṭhi  neva  saṅkampeyya  na sampakampeyya
na   sampacāleyya  .  taṃ  kissa  hetu  .  gambhīrattā  bhikkhave  nemassa
sunikhātattā silāyūpassa.
     {1724.1}  Evameva  kho  bhikkhave  yo hi koci bhikkhu idaṃ dukkhanti
yathābhūtaṃ   pajānāti   .pe.   ayaṃ   dukkhanirodhagāminī  paṭipadāti  yathābhūtaṃ
pajānāti   .   puratthimāya   cepi   disāya   āgaccheyya   samaṇo  vā
brāhmaṇo   vā   vādatthiko  vādagavesī  vādamassa  āropessāmīti .
Taṃ    vata    sahadhammena    saṅkampessati    vā   sampakampessati   vā
sampacālessati  vāti  netaṃ  ṭhānaṃ  vijjati  .  pacchimāya  cepi  disāya.
@Footnote: 1 soḷalakukkūtipi pāṭho.
Uttarāya  cepi  disāya  .  dakkhiṇāya  cepi  disāya  āgaccheyya  samaṇo
vā  brāhmaṇo  vā  vādatthiko  vādagavesī  vādamassa āropessāmīti.
Taṃ  vata  sahadhammena  saṅkampessati  vā  sampakampessati vā sampacālessati
vāti  netaṃ  ṭhānaṃ  vijjati  .  taṃ  kissa hetu. Sudiṭṭhattā bhikkhave catunnaṃ
ariyasaccānaṃ   .   katamesaṃ   catunnaṃ   .   dukkhassa  ariyasaccassa  .pe.
Dukkhanirodhagāminīpaṭipadāya    ariyasaccassa    .    tasmā   tiha   bhikkhave
idaṃ   dukkhanti   yogo  karaṇīyo  .pe.  ayaṃ  dukkhanirodhagāminī  paṭipadāti
yogo karaṇīyoti.
                  Sīsapāpaṇṇavaggo 1- catuttho.
                        Tassuddānaṃ
         sīsapā khadiro daṇḍo            celā sattisatena ca
         pāṇā suriyūpamā dvedhā         indakhīlo ca vādināti 2-.
                ----------------------
@Footnote: 1 sīsapāvanavaggoti vā pāṭho. 2 Ma. Yu. vādinoti.



             The Pali Tipitaka in Roman Character Volume 19 page 555-557. https://84000.org/tipitaka/english/roman_read.php?B=19&A=10821              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=19&A=10821              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1724&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=420              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1724              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8350              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8350              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]