ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [42]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave  sālisukaṃ  vā yavasukaṃ
vā   micchāpaṇihitaṃ   hatthena   vā   pādena   vā  akkantaṃ  hatthaṃ  vā
pādaṃ  vā  bhindissati  lohitaṃ  vā  uppādessatīti  netaṃ  ṭhānaṃ  vijjati.
Taṃ   kissa   hetu   .   micchāpaṇihitattā  bhikkhave  sukassa  .  evameva
kho   bhikkhave   so  vata  bhikkhu  micchāpaṇihitāya  diṭṭhiyā  micchāpaṇihitāya
maggabhāvanāya    avijjaṃ    bhindissati    vijjaṃ    uppādessati   nibbānaṃ
sacchikarissatīti  netaṃ  ṭhānaṃ  vijjati  .  taṃ  kissa  hetu. Micchāpaṇihitattā
bhikkhave diṭṭhiyā.
     [43]  Seyyathāpi  bhikkhave  sālisukaṃ  vā  yavasukaṃ  vā sammāpaṇihitaṃ
hatthena   vā   pādena  vā  akkantaṃ  hatthaṃ  vā  pādaṃ  vā  bhindissati
lohitaṃ   vā   uppādessatīti  ṭhānametaṃ  vijjati  .  taṃ  kissa  hetu .
Sammāpaṇihitattā   bhikkhave  sukassa  .  evameva  kho  bhikkhave  so  vata
bhikkhu     sammāpaṇihitāya     diṭṭhiyā    sammāpaṇihitāya    maggabhāvanāya
avijjaṃ    bhindissati    vijjaṃ    uppādessati    nibbānaṃ   sacchikarissatīti
ṭhānametaṃ   vijjati   .   taṃ   kissa  hetu  .  sammāpaṇihitattā  bhikkhave
diṭṭhiyā.
     [44]    Kathañca    bhikkhave    bhikkhu    sammāpaṇihitāya   diṭṭhiyā
sammāpaṇihitāya   maggabhāvanāya   avijjaṃ   bhindissati   vijjaṃ  uppādessati
nibbānaṃ   sacchikarissati   .   idha    bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti
vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ    vossaggapariṇāmiṃ    .pe.
Sammāsamādhiṃ     bhāveti     vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ
vossaggapariṇāmiṃ    .    evaṃ   kho   bhikkhave   bhikkhu   sammāpaṇihitāya
diṭṭhiyā      sammāpaṇihitāya     maggabhāvanāya     avijjaṃ     bhindissati
vijjaṃ uppādessati nibbānaṃ sacchikarissatīti.



             The Pali Tipitaka in Roman Character Volume 19 page 13-14. https://84000.org/tipitaka/english/roman_read.php?B=19&A=234              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=19&A=234              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=42&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=42              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4154              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4154              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]