ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [49]   Sāvatthīnidānaṃ  .  icchāmahaṃ  bhikkhave  temāsaṃ  paṭisallīyituṃ
namhi  kenaci  upasaṅkamitabbo  aññatra  ekena  piṇḍapātanīhārakenāti .
@Footnote: 1 Ma. Yu. vitakko ca avūpasanto hoti. 2 Ma. vūpasanto. evamupari. 3 Ma. Yu.
@āyāmaṃ. evamupari.
Evaṃ   bhanteti  kho  te  bhikkhū  bhagavato  paṭissutvā  .  nāssudha  koci
bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.
     [50]  Atha  kho  bhagavā  tassa  temāsassa  accayena  paṭisallānā
vuṭṭhito  bhikkhū  āmantesi  yena  svāhaṃ bhikkhave vihārena paṭhamābhisambuddho
viharāmi  tassa  padesena  vihāsiṃ  so  evaṃ  pajānāmi micchādiṭṭhipaccayāpi
vedayitaṃ     micchādiṭṭhivūpasamapaccayāpi     vedayitaṃ     sammādiṭṭhipaccayāpi
vedayitaṃ    sammādiṭṭhivūpasamapaccayāpi    vedayitaṃ    .pe.   micchāsamādhi-
paccayāpi       vedayitaṃ       micchāsamādhivūpasamapaccayāpi      vedayitaṃ
sammāsamādhipaccayāpi         vedayitaṃ         sammāsamādhivūpasamapaccayāpi
vedayitaṃ     chandapaccayāpi     vedayitaṃ    chandavūpasamapaccayāpi    vedayitaṃ
vitakkapaccayāpi       vedayitaṃ       vitakkavūpasamapaccayāpi       vedayitaṃ
saññāpaccayāpi       vedayitaṃ       saññāvūpasamapaccayāpi       vedayitaṃ
chando  ca  avūpasanto  hoti  vitakkā  ca  avūpasantā  honti  saññā  ca
avūpasantā   hoti   tappaccayāpi   vedayitaṃ   chando  ca  vūpasanto  hoti
vitakkā   ca  vūpasantā  honti  saññā  ca  vūpasantā  hoti  tappaccayāpi
vedayitaṃ    appattassa    pattiyā    atthi    vāyāmaṃ   tasmiṃpi   ṭhāne
anuppatte tappaccayāpi vedayitanti.



             The Pali Tipitaka in Roman Character Volume 19 page 16-17. https://84000.org/tipitaka/english/roman_read.php?B=19&A=298              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=19&A=298              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=49&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=49              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4238              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4238              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]