ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

            Satipaṭṭhānasaṃyuttassa gaṅgādipeyyālo chaṭṭho
     [839]  Seyyathāpi  bhikkhave  gaṅgā  nadī  pācīnaninnā pācīnapoṇā
pācīnapabbhārā  .  evameva  kho  bhikkhave  bhikkhu  cattāro  satipaṭṭhāne
bhāvento   cattāro   satipaṭṭhāne   bahulīkaronto  nibbānaninno  hoti
nibbānapoṇo nibbānapabbhāro.
     [840]  Kathañca  bhikkhave  bhikkhu  cattāro  satipaṭṭhāne  bhāvento
cattāro   satipaṭṭhāne  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro   .   idha   bhikkhave  bhikkhu  kāye  kāyānupassī  viharati
ātāpī   sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ  .
Vedanāsu   citte   dhammesu   dhammānupassī   viharati  ātāpī  sampajāno
satimā   vineyya  loke  abhijjhādomanassaṃ  .  evaṃ  kho  bhikkhave  bhikkhu
cattāro   satipaṭṭhāne  bhāvento  cattāro  satipaṭṭhāne  bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti .pe.
     [841]   Pañcimāni   bhikkhave   uddhambhāgiyāni   saññojanāni  .
Katamāni   pañca   .  rūparāgo  arūparāgo  māno  uddhaccaṃ  avijjā .
Imāni kho bhikkhave pañcuddhambhāgiyāni saññojanāni.
     [842]    Imesaṃ    kho    bhikkhave    pañcannaṃ   uddhambhāgiyānaṃ
saññojanānaṃ    abhiññāya   pariññāya   parikkhayāya   pahānāya   cattāro
satipaṭṭhānā   bhāvetabbā  .  katame  cattāro  .  idha  bhikkhave  bhikkhu
Kāye   kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya
loke   abhijjhādomanassaṃ   .   vedanāsu   citte  dhammesu  dhammānupassī
viharati  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ .
Imesaṃ   kho   bhikkhave   pañcannaṃ  uddhambhāgiyānaṃ  saññojanānaṃ  abhiññāya
pariññāya    parikkhayāya    pahānāya    ime    cattāro   satipaṭṭhānā
bhāvetabbāti.
(yathā maggasaṃyuttaṃ vitthāritaṃ evaṃ satipaṭṭhānasaṃyuttaṃ vitthāretabbaṃ).
         Cha pācīnato ninnā                cha ninnā ca samuddato
         ete dve cha dvādasa honti   vaggo tena pavuccati 1-.
                  Satipaṭṭhānasaṃyuttaṃ niṭṭhitaṃ.
                       --------
@Footnote: 1 Ma. itisaddo atthi.



             The Pali Tipitaka in Roman Character Volume 19 page 254-255. https://84000.org/tipitaka/english/roman_read.php?B=19&A=4903              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=19&A=4903              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=839&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=181              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=839              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]