ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1162]  Evamme  sutaṃ  ekaṃ  samayaṃ  āyasmā ānando kosambiyaṃ
viharati   ghositārāme   .  atha  kho  uṇṇābho  brāhmaṇo  yenāyasmā
ānando   tenupasaṅkami   upasaṅkamitvā   āyasmatā   ānandena   saddhiṃ
sammodi   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   uṇṇābho   brāhmaṇo   āyasmantaṃ  ānandaṃ
etadavoca
     [1163]  Kimatthiyaṃ  nu  kho  bho  ānanda samaṇe gotame brahmacariyaṃ
vussatīti    .    chandappahānatthaṃ   kho   brāhmaṇa   bhagavati   brahmacariyaṃ
vussatīti.
     [1164]   Atthi   pana   bho   ānanda   maggo   atthi  paṭipadā
etassa   chandassa   pahānāyāti   .   atthi   kho   brāhmaṇa   maggo
atthi paṭipadā etassa chandassa pahānāyāti.
     [1165]   Katamo   pana   bho   ānanda  maggo  katamā  paṭipadā
etassa   chandassa   pahānāyāti   .  idha  brāhmaṇa  bhikkhu  chandasamādhi-
padhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti  .  viriyasamādhi  cittasamādhi
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti   .   ayaṃ   kho
brāhmaṇa maggo ayaṃ paṭipadā etassa chandassa pahānāyāti.
     [1166]  Evaṃ  sante  bho  1-  ānanda santakaṃ hoti no asantakaṃ
chandeneva  2-  chandaṃ pajahissatīti netaṃ ṭhānaṃ vijjatīti 3-. Tenahi brāhmaṇa
taññevettha paṭipucchissāmi yathā te khameyya tathā taṃ byākareyyāsi.
@Footnote: 1 Yu. kho. 2 Yu. chandena ca. 3 Ma. itisaddo natthi.
     [1167]   Taṃ   kiṃ  maññasi  brāhmaṇa  ahosi  te  pubbe  chando
ārāmaṃ  gamissāmīti  .  tassa  te  ārāmaṃ  gatassa  yo  tajjo  chando
so  paṭippassaddhoti  .  evaṃ  bho  .  ahosi  te  pubbe viriyaṃ ārāmaṃ
gamissāmīti   .   tassa   te   ārāmaṃ   gatassa   yaṃ   tajjaṃ  viriyaṃ  taṃ
paṭippassaddhanti   .   evaṃ  bho  .  ahosi  te  pubbe  cittaṃ  ārāmaṃ
gamissāmīti   .   tassa   te   ārāmaṃ   gatassa   yaṃ   tajjaṃ  cittaṃ  taṃ
paṭippassaddhanti   .  evaṃ  bho  .  ahosi  te  pubbe  vīmaṃsā  ārāmaṃ
gamissāmīti   .   tassa   te  ārāmaṃ  gatassa  yā  tajjā  vīmaṃsā  sā
paṭippassaddhāti. Evaṃ bho.
     [1168]  Evameva  kho  brāhmaṇa  yo  so  bhikkhu arahaṃ khīṇāsavo
vusitavā     katakaraṇīyo     ohitabhāro    anuppattasadattho    parikkhīṇa-
bhavasaññojano    sammadaññāvimutto    tassa    yo    pubbe    chando
ahosi   arahattappattiyā   arahatte   1-   patte  yo  tajjo  chando
so   paṭippassaddho  yaṃ  pubbe  viriyaṃ  ahosi  arahattappattiyā  arahatte
patte   yaṃ   tajjaṃ   viriyaṃ   taṃ   paṭippassaddhaṃ  yaṃ  pubbe  cittaṃ  ahosi
arahattappattiyā   arahatte   patte   yaṃ   tajjaṃ  cittaṃ  taṃ  paṭippassaddhaṃ
yā    pubbe    vīmaṃsā   ahosi   arahattappattiyā   arahatte   patte
yā tajjā vīmaṃsā sā paṭippassaddhā.
     [1169]  Taṃ  kiṃ  maññasi  brāhmaṇa  iti  evaṃ  sante  santakaṃ vā
hoti  no  2-  asantakaṃ  vāti  .  addhā bho ānanda evaṃ sante santakaṃ
@Footnote: 1 Ma. arahattappatte. evampari. 2 Yu. nosaddo natthi.
Hoti   no   asantakaṃ   abhikkantaṃ  bho  ānanda  abhikkantaṃ  bho  ānanda
seyyathāpi    bho   ānanda   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ
vā   vivareyya   mūḷhassa   vā   maggaṃ   ācikkheyya   andhakāre  vā
telappajjotaṃ   dhāreyya   cakkhumanto   rūpāni   dakkhantīti  .  evameva
tayā  bho  ānanda  1-  anekapariyāyena  dhammo  pakāsito  .  esāhaṃ
bho   ānanda   taṃ  bhavantaṃ  gotamaṃ  saraṇaṃ  gacchāmi  dhammañca  bhikkhusaṅghañca
upāsakaṃ    maṃ    bhavaṃ    ānando    dhāretu    ajjatagge   pāṇupetaṃ
saraṇaṅgatanti.



             The Pali Tipitaka in Roman Character Volume 19 page 349-351. https://84000.org/tipitaka/english/roman_read.php?B=19&A=6782              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=19&A=6782              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1162&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=269              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1162              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7327              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7327              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]