ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1434]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  sambahulā
bhikkhū   bhagavato   cīvarakammaṃ  karonti  niṭṭhitacīvaro  bhagavā  temāsaccayena
cārikaṃ pakkamissatīti.
     [1435]   Tena   kho   pana   samayena   isidattapurāṇā  thapatayo
sādhuke  paṭivasanti  kenacideva  karaṇīyena  .  assosuṃ  kho isidattapurāṇā
thapatayo    sambahulā    kira    bhikkhū    bhagavato    cīvarakammaṃ   karonti
niṭṭhitacīvaro   bhagavā   temāsaccayena   cārikaṃ   pakkamissatīti   .   atha
kho   isidattapurāṇā   thapatayo  magge  purisaṃ  ṭhapesuṃ  yadā  tvaṃ  ambho
purisa    passeyyāsi    bhagavantaṃ    āgacchantaṃ   arahantaṃ   sammāsambuddhaṃ
atha   2-   amhākaṃ   āroceyyāsīti   .   dvīhaṃ   tīhaṃ   ṭhito   kho
@Footnote: 1 Ma. Yu. yo hi sārīputta ... .  2 Yu. athakho.
So   puriso   addasa   bhagavantaṃ   dūratova   āgacchantaṃ   disvāna  yena
isidattapurāṇā        thapatayo        tenupasaṅkami       upasaṅkamitvā
isidattapurāṇe    thapatayo    etadavoca    ayaṃ   so   bhante   bhagavā
āgacchati arahaṃ sammāsambuddho yassadāni kālaṃ maññathāti.
     [1436]  Atha  kho isidattapurāṇā thapatayo yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   bhagavantaṃ   piṭṭhito   paṭṭhito
anubandhiṃsu   .   atha   kho   bhagavā   maggā   okkamma  yena  aññataraṃ
rukkhamūlaṃ   tenupasaṅkami   upasaṅkamitvā   paññatte   āsane   nisīdi  .
Isidattapurāṇā   thapatayo   bhagavantaṃ   abhivādetvā  ekamantaṃ  nisīdiṃsu .
Ekamantaṃ    nisinnā    kho   te   isidattapurāṇā   thapatayo   bhagavantaṃ
etadavocuṃ
     [1437]  Yadā  mayaṃ  bhante  bhagavantaṃ  suṇāma  sāvatthiyā kosalesu
cārikaṃ   pakkamissatīti   hoti   no   tasmiṃ   samaye   anattamanatā  hoti
domanassaṃ   dūre   no   bhagavā   bhavissatīti  .  yadā  pana  mayaṃ  bhante
bhagavantaṃ    suṇāma   sāvatthiyā   kosalesu   cārikaṃ   pakkantoti   hoti
no tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavāti.
     [1438]   Yadā   pana   mayaṃ   bhante  bhagavantaṃ  suṇāma  kosalehi
malliṃ   1-   cārikaṃ  pakkamissatīti  hoti  no  tasmiṃ  samaye  anattamanatā
hoti   domanassaṃ   dūre   no   bhagavā   bhavissatīti  .  yadā  pana  mayaṃ
@Footnote: 1 Ma. mallesu. Yu. malle. evamuparipi.
Bhante    bhagavantaṃ    suṇāma    kosalehi    malliṃ   cārikaṃ   pakkantoti
hoti    no    tasmiṃ   samaye   anattamanatā   hoti   domanassaṃ   dūre
no bhagavāti.
     [1439]   Yadā   pana   mayaṃ   bhante   bhagavantaṃ  suṇāma  mallehi
vajjiṃ   1-   cārikaṃ  pakkamissatīti  hoti  no  tasmiṃ  samaye  anattamanatā
hoti   domanassaṃ   dūre   no   bhagavā   bhavissatīti  .  yadā  pana  mayaṃ
bhante   bhagavantaṃ   suṇāma   mallehi   vajjiṃ   cārikaṃ   pakkantoti  hoti
no tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavāti.
     [1440]  Yadā  pana  mayaṃ  bhante  bhagavantaṃ  suṇāma vajjīhi kāsiṃ 2-
cārikaṃ   pakkamissatīti   hoti   no   tasmiṃ   samaye   anattamanatā  hoti
domanassaṃ   dūre   no   bhagavā   bhavissatīti  .  yadā  pana  mayaṃ  bhante
bhagavantaṃ    suṇāma    vajjīhi   kāsiṃ   cārikaṃ   pakkantoti   hoti   no
tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavāti.
     [1441]   Yadā   pana   mayaṃ   bhante   bhagavantaṃ   suṇāma  kāsīhi
magadhe   3-  cārikaṃ  pakkamissatīti  hoti  no  tasmiṃ  samaye  anattamanatā
hoti   domanassaṃ   dūre   no   bhagavā   bhavissatīti  .  yadā  pana  mayaṃ
bhante   bhagavantaṃ   suṇāma   kāsīhi   magadhe   cārikaṃ   pakkantoti  hoti
anappakā   no   tasmiṃ   samaye   anattamanatā   hoti  anappakaṃ  domassaṃ
dūre no bhagavāti.
@Footnote: 1 Ma. vajjīsu. evamupari. 2 Ma. kāsīsu. evamuparipi. 3 Ma. māgadhe. evamuparipi.
     [1442]   Yadā  pana  mayaṃ  bhante  bhagavantaṃ  suṇāma  magadhehi  1-
kāsiṃ   cārikaṃ   pakkamissatīti   hoti   no   tasmiṃ   samaye   attamanatā
hoti   somanassaṃ   āsanne   no   bhagavā   bhavissatīti   .  yadā  pana
mayaṃ   bhante   bhagavantaṃ   suṇāma   magadhehi   kāsiṃ   cārikaṃ   pakkantoti
hoti   no   tasmiṃ   samaye   attamanatā   hoti   somanassaṃ   āsanne
no bhagavāti.
     [1443]   Yadā  pana  mayaṃ  bhante  bhagavantaṃ  suṇāma  kāsīhi  vajjiṃ
cārikaṃ   pakkamissatīti   hoti   no   tasmiṃ   samaye   attamanatā   hoti
somanassaṃ   āsanne   no   bhagavā   bhavissatīti   .   yadā   pana  mayaṃ
bhante   bhagavantaṃ   suṇāma   kāsīhi   vajjiṃ   cārikaṃ   pakkantoti   hoti
no    tasmiṃ   samaye   attamanatā   hoti   somanassaṃ   āsanne   no
bhagavāti.
     [1444]   Yadā  pana  mayaṃ  bhante  bhagavantaṃ  suṇāma  vajjīhi  malliṃ
cārikaṃ   pakkamissatīti   hoti   no   tasmiṃ   samaye   attamanatā   hoti
somanassaṃ   āsanne   no   bhagavā   bhavissatīti   .   yadā   pana  mayaṃ
bhante   bhagavantaṃ   suṇāma   vajjīhi   malliṃ   cārikaṃ   pakkantoti   hoti
no    tasmiṃ   samaye   attamanatā   hoti   somanassaṃ   āsanne   no
bhagavāti.
     [1445]   Yadā   pana   mayaṃ   bhante   bhagavantaṃ   suṇāma  mallīhi
kosalesu  2-  cārikaṃ  pakkamissatīti  hoti  no  tasmiṃ  samaye  attamanatā
@Footnote: 1 Ma. Yu. māgadhehi. evamuparipi. 2 Ma. kosale. evamuparipi.
Hoti   somanassaṃ   āsanne   no   bhagavā   bhavissatīti   .  yadā  pana
mayaṃ   bhante   bhagavantaṃ   suṇāma   mallīhi   kosalesu  cārikaṃ  pakkantoti
hoti   no   tasmiṃ   samaye   attamanatā   hoti   somanassaṃ   āsanne
no bhagavāti.
     [1446]   Yadā   pana   mayaṃ   bhante  bhagavantaṃ  suṇāma  kosalehi
sāvatthiṃ   cārikaṃ   pakkamissatīti   hoti   no   tasmiṃ  samaye  attamanatā
hoti   somanassaṃ   āsanne   no   bhagavā   bhavissatīti   .  yadā  pana
mayaṃ  bhante  bhagavantaṃ  suṇāma  sāvatthiyaṃ  viharati  jetavane  anāthapiṇḍikassa
ārāmeti  hoti  anappakā  no  tasmiṃ  samaye  attamanatā  hoti anappakaṃ
somanassaṃ āsanne no bhagavāti.
     [1447]   Tasmā   tiha  thapatayo  sambādho  gharāvāso  rajāpatho
abbhokāso pabbajjā alaṃ ca pana vo thapatayo appamādāyāti.
     [1448]   Atthi   kho   no  bhante  etamhā  sambādhā  añño
sambādho   sambādhataro   ceva   sambādhasaṅkhātataro   cāti   .  katamo
pana   vo   thapatayo  etamhā  sambādhā  añño  sambādho  sambādhataro
ceva sambādhasaṅkhātataro cāti.
     [1449]  Idha  mayaṃ  bhante  yadā rājā pasenadi kosalo uyyānabhūmiṃ
niyyātukāmo    hoti    ye    te    rañño   pasenadissa   kosalassa
nāgā   oparuyhā   1-  te  kappetvā  yā  tā  rañño  pasenadissa
kosalassa    pajāpatiyo   piyā   manāpā   tā   ekaṃ   purato   ekaṃ
@Footnote: 1 Ma. Yu. opavayhā.
Pacchato   nisīdāpema   .   tāsaṃ   kho   pana  bhante  bhaginīnaṃ  evarūpo
gandho     hoti     seyyathāpi    nāma    gandhakaraṇḍakassa    tāvadeva
vivariyamānassa  yathā  taṃ  rājakaññānaṃ  1-  gandhena  vibhūsitānaṃ. Tāsaṃ kho
pana   bhante   bhaginīnaṃ   evarūpo  kāyasamphasso  hoti  seyyathāpi  nāma
tūlapicuno  vā  kappāsapicuno  vā  yathā  taṃ rājakaññānaṃ sukheṭhitānaṃ 2-.
Tasmiṃ  kho  pana  bhante  samaye  nāgopi  rakkhitabbo  hoti  tāpi bhaginiyo
rakkhitabbā honti attāpi rakkhitabbo hoti.
     [1450]  Na  kho  pana  mayaṃ  bhante  abhijānāma tāsu bhaginīsu pāpakaṃ
cittaṃ  uppādetā  .  ayaṃ  kho  no  bhante  etamhā  sambādhā añño
sambādho sambādhataro ceva sambādhasaṅkhātataro cāti.
     [1451]   Tasmā   tiha  thapatayo  sambādho  gharāvāso  rajāpatho
abbhokāso pabbajjā alaṃ ca pana vo thapatayo appamādāya.
     [1452]   Catūhi  kho  thapatayo  dhammehi  samannāgato  ariyasāvako
sotāpanno    hoti    avinipātadhammo    niyato   sambodhiparāyano  .
Katamehi   catūhi  .  idha  thapatayo  ariyasāvako  buddhe  aveccappasādena
samannāgato   hoti   itipi   so   bhagavā  .pe.  satthā  devamanussānaṃ
buddho  bhagavāti  .  dhamme  saṅghe  .  vigatamalamaccherena  cetasā agāraṃ
ajjhāvasati     muttacāgo     payatapāṇī     vossaggarato    yācayogo
dānasaṃvibhāgarato   .   imehi  kho  thapatayo  catūhi  dhammehi  samannāgato
@Footnote: 1 Po. rājarahena ... vibhūsitānaṃ .  2 sukhedhitānanti vā pāṭho.
Ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano.
     [1453]  Tumhe  kho  thapatayo buddhe aveccappasādena samannāgatā
itipi   so   bhagavā   .pe.  satthā  devamanussānaṃ  buddho  bhagavāti .
Dhamme   saṅghe   .   yaṃ   kho   pana  kiñci  kule  deyyadhammaṃ  sabbantaṃ
appaṭivibhattaṃ   sīlavantehi  kalyāṇadhammehi  .  taṃ  kiṃ  maññatha  thapatayo .
Kati   viya   1-   te  kosalesu  manussā  ye  tumhākaṃ  samasamā  yadidaṃ
dānadānasaṃvibhāgehīti   2-   .  lābhā  no  bhante  suladdhaṃ  no  bhante
yesaṃ no bhagavā evaṃ pajānātīti.



             The Pali Tipitaka in Roman Character Volume 19 page 435-441. https://84000.org/tipitaka/english/roman_read.php?B=19&A=8470              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=19&A=8470              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1434&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=324              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1434              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7811              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7811              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]