ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

                      Dutiyapaṇṇāsako
     [297]   51   Dveme   bhikkhave  puggalā  loke  uppajjamānā
uppajjanti    bahujanahitāya    bahujanasukhāya    bahuno    janassa   atthāya
hitāya   sukhāya   devamanussānaṃ   katame   dve   tathāgato   ca   arahaṃ
sammāsambuddho   rājā   ca   cakkavattī   ime   kho   bhikkhave   dve
puggalā      loke      uppajjamānā     uppajjanti     bahujanahitāya
bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānanti.
     [298]  52 Dveme bhikkhave puggalā loke uppajjamānā uppajjanti
acchariyamanussā   katame   dve   tathāgato   ca   arahaṃ   sammāsambuddho
rājā   ca   cakkavattī   ime   kho   bhikkhave   dve  puggalā  loke
@Footnote: 1 Ma. Yu. ceva. 2 Ma. parāmāsā.
@3 Ma. Yu.          tassuddānaṃ
@            uttānā vaggā aggavatī
@            ariyā kasaṭo ca pañcamo
@            ukkācitaāmisañceva
@            visamā adhammā dhammiyena cāti.
Uppajjamānā uppajjanti acchariyamanussāti.
     [299]  53  Dvinnaṃ  bhikkhave  puggalānaṃ  kālakiriyā  bahuno janassa
anutappā  hoti  katamesaṃ  dvinnaṃ  tathāgatassa  ca  arahato sammāsambuddhassa
rañño     ca     cakkavattissa     imesaṃ    kho    bhikkhave    dvinnaṃ
puggalānaṃ kālakiriyā bahuno janassa anutappā hotīti.
     [300]  54  Dveme  bhikkhave  thūpārahā  katame  dve  tathāgato
ca   arahaṃ   sammāsambuddho   rājā   ca  cakkavattī  ime  kho  bhikkhave
dve thūpārahāti.
     [301]  55  Dveme  bhikkhave  buddhā  katame  dve  tathāgato ca
arahaṃ   sammāsambuddho   paccekabuddho   ca   ime   kho  bhikkhave  dve
buddhāti.
     [302]   56  Dveme  bhikkhave  asaniyā  phalantiyā  na  santasanti
katame  dve  bhikkhu  ca  khīṇāsavo  hatthājāniyo  ca   ime  kho bhikkhave
dve asaniyā phalantiyā na santasantīti.
     [303]   57  Dveme  bhikkhave  asaniyā  phalantiyā  na  santasanti
katame  dve  bhikkhu  ca  khīṇāsavo  assājāniyo  ca  ime  kho  bhikkhave
dve asaniyā phalantiyā na santasantīti.
     [304]   58  Dveme  bhikkhave  asaniyā  phalantiyā  na  santasanti
katame  dve  bhikkhu  ca  khīṇāsavo  sīho  ca  migarājā  ime kho bhikkhave
Dve asaniyā phalantiyā na santasantīti.
     [305]   59  Dveme  bhikkhave  atthavase  sampassamānā  kiṃpurisā
mānusiṃ  vācaṃ  na  bhāsanti  katame  dve  mā  ca  musā  bhaṇimhā  mā ca
paraṃ   abhūtena   abbhācikkhimhāti   ime   kho  bhikkhave  dve  atthavase
sampassamānā kiṃpurisā mānusiṃ vācaṃ na bhāsantīti.
     [306]   60    Dvinnaṃ   bhikkhave  dhammānaṃ  atitto  appaṭivāṇo
mātugāmo   kālaṃ   karoti   katamesaṃ   dvinnaṃ  methunadhammasamāpattiyā  ca
vijāyanassa    ca   imesaṃ   kho   bhikkhave   dvinnaṃ   dhammānaṃ   atitto
appaṭivāṇo mātugāmo kālaṃ karotīti.
     [307]    61   Asantasannivāsañca   vo   bhikkhave   desessāmi
santasannivāsañca    taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .
Evaṃ  bhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ . Bhagavā etadavoca
kathañca   bhikkhave   asantasannivāso   hoti   kathañca  asanto  sannivasanti
idha   bhikkhave   therassa  bhikkhuno  evaṃ  hoti  theropi  maṃ  na  vadeyya
majjhimopi   maṃ   na   vadeyya   navopi   maṃ   na  vadeyya  theraṃpāhaṃ  na
vadeyyaṃ   majjhimaṃpāhaṃ   na   vadeyyaṃ  navaṃpāhaṃ  na  vadeyyaṃ  thero  cepi
maṃ   vadeyya   ahitānukampī   maṃ   vadeyya   no  hitānukampī   noti  naṃ
vadeyyaṃ   viheseyyaṃpi   1-   naṃ   passampissa   na  paṭikareyyaṃ  majjhimo
cepi  maṃ  vadeyya  ...  navo  cepi  maṃ  vadeyya ahitānukampī maṃ vadeyya
no   hitānukampī   noti   naṃ  vadeyyaṃ  viheseyyaṃpi  2-  naṃ  passampissa
@Footnote: 1-2 Ma. vihaṭheyyaṃ.
Na   paṭikareyyaṃ   majjhimassapi   bhikkhuno   evaṃ   hoti   .pe.  navassapi
bhikkhuno   evaṃ   hoti   theropi   maṃ   na   vadeyya  majjhimopi  maṃ  na
vadeyya   navopi   maṃ   na   vadeyya  theraṃpāhaṃ  na  vadeyyaṃ  majjhimaṃpāhaṃ
na  vadeyyaṃ  navaṃpāhaṃ  na  vadeyyaṃ  thero  cepi  maṃ  vadeyyaṃ ahitānukampī
maṃ   vadeyya   no   hitānukampī   noti   naṃ   vadeyyaṃ  viheseyyaṃpi  naṃ
passampissa  na  paṭikareyyaṃ  majjhimo  cepi  maṃ  vadeyya  ...  navo cepi
maṃ   vadeyya   ahitānukampī   maṃ   vadeyya   no   hitānukampī  noti  naṃ
vadeyyaṃ  viheseyyaṃpi  naṃ  passampissa  na  paṭikareyyaṃ  evaṃ  kho  bhikkhave
asantasannivāso hoti evañca asanto sannivasanti.
     {307.1}    Kathañca    bhikkhave   santasannivāso   hoti   kathañca
santo  sannivasanti  idha  bhikkhave  therassa  bhikkhuno  evaṃ  hoti  theropi
maṃ  vadeyya  majjhimopi  maṃ  vadeyya  navopi  maṃ  vadeyya theraṃpāhaṃ vadeyyaṃ
majjhimaṃpāhaṃ   vadeyyaṃ   navaṃpāhaṃ   vadeyyaṃ   thero   cepi   maṃ  vadeyya
hitānukampī   maṃ   vadeyya   no   ahitānukampī   sādhūti  naṃ  vadeyyaṃ  na
naṃ  viheseyyaṃ  passampissa  paṭikareyyaṃ  majjhimo  cepi  maṃ  vadeyya  ...
Navo   cepi   maṃ   vadeyya   hitānukampī  maṃ  vadeyya  no  ahitānukampī
sādhūti  naṃ  vadeyyaṃ  na  naṃ  viheseyyaṃ  passampissa  paṭikareyyaṃ majjhimassapi
bhikkhuno   evaṃ   hoti   .pe.  navassapi  bhikkhuno  evaṃ  hoti  theropi
maṃ   vadeyya   majjhimopi   maṃ   vadeyya   navopi  maṃ  vadeyya  theraṃpāhaṃ
vadeyyaṃ   majjhimaṃpāhaṃ   vadeyyaṃ   navaṃpāhaṃ   vadeyyaṃ   thero   cepi  maṃ
Vadeyya   hitānukampī  maṃ  vadeyya  no  ahitānukampī  sādhūti  naṃ  vadeyyaṃ
na    naṃ    viheseyyaṃ   passampissa   paṭikareyyaṃ   majjhimo   cepi   maṃ
vadeyya   ...   navo  cepi  maṃ  vadeyya  hitānukampī  maṃ  vadeyya  no
ahitānukampī   sādhūti   naṃ   vadeyyaṃ   na   naṃ   viheseyyaṃ   passampissa
paṭikareyyaṃ    evaṃ    kho   bhikkhave   santasannivāso   hoti   evañca
santo sannivasantīti.
     [308]  62  Yasmiṃ  bhikkhave  adhikaraṇe ubhatovacīsaṃsāro diṭṭhipalāso
cetaso   āghāto   appaccayo   anabhiraddhi   ajjhattaṃ   avūpasantaṃ  hoti
tasmetaṃ   bhikkhave   adhikaraṇe  pāṭikaṅkhaṃ  dīghattāya  kharattāya  vāḷattāya
saṃvattissati   bhikkhū  ca  na  phāsuṃ  viharissanti  .  yasmiṃ  ca  kho  bhikkhave
adhikaraṇe   ubhatovacīsaṃsāro   diṭṭhipalāso  cetaso  āghāto  appaccayo
anabhiraddhi    ajjhattaṃ   suvūpasantaṃ   hoti   tasmetaṃ   bhikkhave   adhikaraṇe
pāṭikaṅkhaṃ   na   dīghattāya   kharattāya   vāḷattāya  saṃvattissati  bhikkhū  ca
phāsuṃ viharissantīti.
                    Puggalavaggo paṭhamo.



             The Pali Tipitaka in Roman Character Volume 20 page 96-100. https://84000.org/tipitaka/english/roman_read.php?B=20&A=1979              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=20&A=1979              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=297&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=297              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1316              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1316              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]