ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [52]   Pabhassaramidaṃ   bhikkhave   cittaṃ   tañca   kho   āgantukehi
upakkilesehi   upakkiliṭṭhaṃ  taṃ  assutavā  puthujjano  yathābhūtaṃ  nappajānāti
tasmā assutavato puthujjanassa cittabhāvanā natthīti vadāmīti.
@Footnote: 1 Ma. rukkhajātānaṃ .  2 Ma. kammaññañca hotīti .  3 Ma. paṇihitaacchavaggo
@Yu. paṇihitaacchannavaggo.
     [53]   Pabhassaramidaṃ   bhikkhave   cittaṃ   tañca   kho   āgantukehi
upakkilesehi   vippamuttaṃ   taṃ   sutavā   ariyasāvako  yathābhūtaṃ  pajānāti
tasmā sutavato ariyasāvakassa cittabhāvanā atthīti vadāmīti.
     [54]  Accharāsaṅghātamattaṃpi  ce  bhikkhave bhikkhu mettacittaṃ āsevati
ayaṃ   vuccati   bhikkhave   bhikkhu   arittajjhāno   viharati   satthusāsanakaro
ovādapaṭikaro   amoghaṃ   raṭṭhapiṇḍaṃ   bhuñjati   ko   pana   vādo   ye
naṃ bahulīkarontīti.
     [55]  Accharāsaṅghātamattaṃpi  ce  bhikkhave  bhikkhu mettacittaṃ bhāveti
ayaṃ   vuccati   bhikkhave   bhikkhu   arittajjhāno   viharati   satthusāsanakaro
ovādapaṭikaro   amoghaṃ   raṭṭhapiṇḍaṃ   bhuñjati   ko  pana  vādo  ye  naṃ
bahulīkarontīti.
     [56]   Accharāsaṅghātamattaṃpi   ce   bhikkhave   bhikkhu   mettacittaṃ
manasikaroti    ayaṃ    vuccati    bhikkhave   bhikkhu   arittajjhāno   viharati
satthusāsanakaro   ovādapaṭikaro   amoghaṃ   raṭṭhapiṇḍaṃ   bhuñjati   ko  pana
vādo ye naṃ bahulīkarontīti.
     [57]    Yekeci    bhikkhave    dhammā   akusalā   akusalabhāgiyā
akusalapakkhikā   sabbe   te  manopubbaṅgamā  mano  tesaṃ  dhammānaṃ  paṭhamaṃ
uppajjati anvadeva kusalā dhammāti.
     [58]  Yekeci  bhikkhave  dhammā  kusalā  kusalabhāgiyā  kusalapakkhikā
sabbe   te   manopubbaṅgamā   mano   tesaṃ   dhammānaṃ  paṭhamaṃ  uppajjati
Anvadeva kusalā dhammāti.
     [59]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   akusalā   dhammā   uppajjanti  uppannā  vā  kusalā
dhammā    parihāyanti   yathayidaṃ   bhikkhave   pamādo   pamattassa   bhikkhave
anuppannā   ceva   akusalā   dhammā   uppajjanti  uppannā  ca  kusalā
dhammā parihāyantīti.
     [60]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti  uppannā  vā  akusalā
dhammā    parihāyanti    yathayidaṃ    bhikkhave    appamādo    appamattassa
bhikkhave   anuppannā   ceva   kusalā   dhammā  uppajjanti  uppannā  ca
akusalā dhammā parihāyantīti.
     [61]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā  vā  akusalā  dhammā  uppajjanti  uppannā  vā kusalā dhammā
parihāyanti  yathayidaṃ  bhikkhave  kosajjaṃ  kusītassa  bhikkhave  anuppannā  ceva
akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantīti.
                    Vaggo 1- chaṭṭho.



             The Pali Tipitaka in Roman Character Volume 20 page 11-13. https://84000.org/tipitaka/english/roman_read.php?B=20&A=221              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=20&A=221              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=52&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=52              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1271              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1271              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]