ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [62]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti  uppannā  vā  akusalā
dhammā    parihāyanti    yathayidaṃ   bhikkhave   viriyārambho   āraddhaviriyassa
bhikkhave   anuppannā   ceva   kusalā   dhammā  uppajjanti  uppannā  ca
@Footnote: 1 Ma. Yu. accharāsaṅghāṭavaggo....
Akusalā dhammā parihāyantīti.
     [63]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   akusalā   dhammā   uppajjanti  uppannā  vā  kusalā
dhammā   parihāyanti   yathayidaṃ   bhikkhave   mahicchatā   mahicchassa   bhikkhave
anuppannā   ceva   akusalā   dhammā   uppajjanti  uppannā  ca  kusalā
dhammā parihāyantīti.
     [64]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti  uppannā  vā  akusalā
dhammā   parihāyanti   yathayidaṃ   bhikkhave   appicchatā  appicchassa  bhikkhave
anuppannā   ceva   kusalā   dhammā   uppajjanti  uppannā  ca  akusalā
dhammā parihāyantīti.
     [65]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   akusalā   dhammā   uppajjanti  uppannā  vā  kusalā
dhammā    parihāyanti    yathayidaṃ    bhikkhave    asantuṭṭhitā   asantuṭṭhassa
bhikkhave   anuppannā   ceva   akusalā  dhammā  uppajjanti  uppannā  ca
kusalā dhammā parihāyantīti.
     [66]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti  uppannā  vā  akusalā
dhammā   parihāyanti   yathayidaṃ   bhikkhave   santuṭṭhitā  santuṭṭhassa  bhikkhave
anuppannā   ceva   kusalā   dhammā   uppajjanti  uppannā  ca  akusalā
Dhammā parihāyantīti.
     [67]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   akusalā   dhammā   uppajjanti  uppannā  vā  kusalā
dhammā   parihāyanti   yathayidaṃ   bhikkhave   ayoniso  manasikāro  ayoniso
bhikkhave   manasikaroto   anuppannā   ceva   akusalā  dhammā  uppajjanti
uppannā ca kusalā dhammā parihāyantīti.
     [68]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti  uppannā  vā  akusalā
dhammā   parihāyanti   yathayidaṃ   bhikkhave   yoniso   manasikāro   yoniso
bhikkhave   manasikaroto   anuppannā   ceva   kusalā   dhammā  uppajjanti
uppannā ca akusalā dhammā parihāyantīti.
     [69]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   akusalā   dhammā   uppajjanti  uppannā  vā  kusalā
dhammā    parihāyanti    yathayidaṃ    bhikkhave    asampajaññaṃ   asampajānassa
bhikkhave   anuppannā   ceva   akusalā  dhammā  uppajjanti  uppannā  ca
kusalā dhammā parihāyantīti.
     [70]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti  uppannā  vā  akusalā
dhammā     parihāyanti    yathayidaṃ    bhikkhave    sampajaññaṃ    sampajānassa
bhikkhave   anuppannā   ceva   kusalā   dhammā  uppajjanti  uppannā  ca
Akusalā dhammā parihāyantīti.
     [71]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   akusalā   dhammā   uppajjanti  uppannā  vā  kusalā
dhammā   parihāyanti   yathayidaṃ  bhikkhave  pāpamittatā  pāpamittassa  bhikkhave
anuppannā   ceva   akusalā   dhammā   uppajjanti  uppannā  ca  kusalā
dhammā parihāyantīti.
                    Vaggo 1- sattamo.



             The Pali Tipitaka in Roman Character Volume 20 page 13-16. https://84000.org/tipitaka/english/roman_read.php?B=20&A=262              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=20&A=262              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=62&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=62              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1554              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1554              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]