ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [512]   73  Ekaṃ  samayaṃ  āyasmā  ānando  kosambiyaṃ  viharati
ghositārāme   .  athakho  aññataro  ājīvakasāvako  gahapati  yenāyasmā
ānando   tenupasaṅkami  upasaṅkamitvā  āyasmantaṃ  ānandaṃ  abhivādetvā
ekamantaṃ   nisīdi   ekamantaṃ   nisinno  kho  so  ājīvakasāvako  gahapati
āyasmantaṃ   ānandaṃ   etadavoca   kesanno   bhante   ānanda  dhammo
svākkhāto   ke   loke   supaṭipannā   ke  loke  sugatāti  1- .
Tenahi   gahapati   taññevettha   paṭipucchissāmi  yathā  te  khameyya  tathā
naṃ   byākareyyāsi   taṃ   kiṃ   maññasi   gahapati  ye  rāgassa  pahānāya
dhammaṃ   desenti  dosassa  pahānāya  dhammaṃ  desenti  mohassa  pahānāya
dhammaṃ   desenti   tesaṃ   dhammo  svākkhāto  no  vā  kathaṃ  vā  te
ettha   hotīti   .   ye   bhante  rāgassa  pahānāya  dhammaṃ  desenti
dosassa    pahānāya    dhammaṃ    desenti   mohassa   pahānāya   dhammaṃ
desenti tesaṃ dhammo svākkhāto evaṃ me ettha hotīti.
     {512.1}  Taṃ  kiṃ  maññasi  gahapati  ye  rāgassa pahānāya paṭipannā
dosassa   pahānāya  paṭipannā  mohassa  pahānāya  paṭipannā  te  loke
supaṭipannā  no  vā  kathaṃ  vā  te  ettha  hotīti. Ye bhante rāgassa
pahānāya     paṭipannā    dosassa    pahānāya    paṭipannā    mohassa
pahānāya paṭipannā te loke supaṭipannā evaṃ me ettha hotīti.
     {512.2}    Taṃ   kiṃ   maññasi   gahapati   yesaṃ   rāgo   pahīno
ucchinnamūlo       tālāvatthukato      anabhāvaṃ      gato      āyatiṃ
anuppādadhammo    yesaṃ    doso    pahīno    .pe.    yesaṃ   moho
@Footnote: 1 Ma. sukatāti. ito paraṃ īdisameva.
Pahīno     ucchinnamūlo    tālāvatthukato    anabhāvaṃ    kato    āyatiṃ
anuppādadhammo   te   loke   sugatā  no  vā  kathaṃ  vā  te  ettha
hotīti   .    yesaṃ  bhante  rāgo  pahīno  ucchinnamūlo  tālāvatthukato
anabhāvaṃ   gato   āyatiṃ   anuppādadhammo   yesaṃ  doso  pahīno  .pe.
Yesaṃ   moho   pahīno   ucchinnamūlo   tālāvatthukato   anabhāvaṃ   gato
āyatiṃ  anuppādadhammo  te  loke  sugatā  evaṃ  me  ettha  hotīti.
Iti  kho  gahapati  tayāvetaṃ  1-  byākataṃ  ye  bhante  rāgassa pahānāya
dhammaṃ   desenti  dosassa  pahānāya  dhammaṃ  desenti  mohassa  pahānāya
dhammaṃ   desenti   tesaṃ   dhammo  svākkhātoti  tayāvetaṃ  byākataṃ  ye
bhante   rāgassa   pahānāya   paṭipannā   dosassa   pahānāya  paṭipannā
mohassa   pahānāya   paṭipannā   te   loke   supaṭipannāti   tayāvetaṃ
byākataṃ   yesaṃ   bhante   rāgo   pahīno   ucchinnamūlo  tālāvatthukato
anabhāvaṃ   gato   āyatiṃ   anuppādadhammo   yesaṃ  doso  pahīno  .pe.
Yesaṃ   moho   pahīno   ucchinnamūlo   tālāvatthukato   anabhāvaṃ   gato
āyatiṃ anuppādadhammo te loke sugatāti.
     {512.3}  Acchariyaṃ  bhante abbhutaṃ bhante na ceva nāma sadhammukkaṃsanā
bhavissati   na   ca   paradhammāpasādanā   āyataneva   dhammadesanā  attho
ca   vutto   attā   ca   anupanīto   tumhe  bhante  ānanda  rāgassa
pahānāya   dhammaṃ   desetha   dosassa  pahānāya  dhammaṃ  desetha  mohassa
pahānāya   dhammaṃ   desetha  tumhākaṃ  dhammo  svākkhāto  tumhe  bhante
ānanda   rāgassa   pahānāya   paṭipannā   dosassa  pahānāya  paṭipannā
@Footnote: 1 Yu. tayācetaṃ. ito paraṃ īdisameva.
Mohassa   pahānāya   paṭipannā   tumhe   loke   supaṭipannā   tumhākaṃ
bhante   ānanda   rāgo   pahīno  ucchinnamūlo  tālāvatthukato  anabhāvaṃ
gato   āyatiṃ   anuppādadhammo  tumhākaṃ  doso  pahīno  .pe.  tumhākaṃ
moho     pahīno    ucchinnamūlo    tālāvatthukato    anabhāvaṃ    gato
āyatiṃ    anuppādadhammo   tumhe   loke   sugatā   abhikkantaṃ   bhante
abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ   vā   ukkujjeyya
paṭicchannaṃ   vā   vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre
vā   telappajjotaṃ   dhāreyya   cakkhumanto  rūpāni  dakkhantīti  evamevaṃ
ayyena   ānandena  anekapariyāyena  dhammo  pakāsito  esāhaṃ  bhante
ānanda    bhagavantaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ
maṃ ayyo ānando dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.



             The Pali Tipitaka in Roman Character Volume 20 page 280-282. https://84000.org/tipitaka/english/roman_read.php?B=20&A=5901              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=20&A=5901              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=512&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=117              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=512              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5211              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5211              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]