ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [540]  101  Yo kho 1- bhikkhave evaṃ vadeyya yathā yathāyaṃ puriso
kammaṃ   karoti  tathā  tathā  taṃ  paṭisaṃvediyatīti  2-  evaṃ  santaṃ  bhikkhave
brahmacariyavāso   na   hoti   okāso   na  paññāyati  sammā  dukkhassa
antakiriyāya  .  yo  ca  kho  bhikkhave  evaṃ  vadeyya yathā yathā vedaniyaṃ
ayaṃ   puriso   kammaṃ  karoti  tathā  tathāssa  vipākaṃ  paṭisaṃvediyatīti  evaṃ
santaṃ   bhikkhave   brahmacariyavāso   hoti   okāso   paññāyati  sammā
@Footnote: 1 Ma. Yu. khosaddo natthi .  2 Ma. paṭisaṃvedetīti. ito paraṃ īdisameva.
Dukkhassa    antakiriyāya    .    idha   bhikkhave   ekaccassa   puggalassa
appamattakampi   pāpakammaṃ   kataṃ   tamenaṃ   nirayaṃ   upaneti  .  idha  pana
bhikkhave    ekaccassa    puggalassa   tādisaṃyeva   appamattakaṃ   pāpakammaṃ
kataṃ diṭṭhadhammavedanīyaṃ hoti nānupi khāyati [1]- bahudeva.
     {540.1}   Kathaṃrūpassa  bhikkhave  puggalassa  appamattakampi  pāpakammaṃ
kataṃ  tamenaṃ  nirayaṃ  upaneti. Idha bhikkhave ekacco puggalo abhāvitakāyo
hoti  abhāvitasīlo  abhāvitacitto  abhāvitapañño  paritto  appatumo  2-
appadukkhavihārī     evarūpassa    bhikkhave    puggalassa    appamattakampi
pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.
     {540.2}   Kathaṃrūpassa   bhikkhave  puggalassa  tādisaṃyeva  appamattakaṃ
pāpakammaṃ   kataṃ  diṭṭhadhammavedanīyaṃ  hoti  nānupi  khāyati  bahudeva  .  idha
bhikkhave   ekacco  puggalo  bhāvitakāyo  hoti  bhāvitasīlo  bhāvitacitto
bhāvitapañño  aparitto  mahattā  3-  appamāṇavihārī  evarūpassa  bhikkhave
puggalassa   tādisaṃyeva  appamattakaṃ  pāpakammaṃ  kataṃ  diṭṭhadhammavedanīyaṃ  hoti
nānupi  khāyati  bahudeva  .  seyyathāpi bhikkhave puriso loṇaphalaṃ 4- paritte
udakamallake   5-  pakkhipeyya  taṃ  kiṃ  maññatha  bhikkhave  apinu  taṃ  parittaṃ
udakamallake  udakaṃ  amunā  loṇaphalena  6-  loṇaṃ assa apeyyanti. Evaṃ
bhante  .  taṃ  kissa  hetu  .  aduṃ  hi  bhante  parittaṃ udakamallake udakaṃ
taṃ   amunā  loṇaphalena  loṇaṃ  assa  apeyyanti  .  seyyathāpi  bhikkhave
@Footnote: 1 Ma. kiṃ. ito paraṃ īdisameva. 2 Ma. Yu. appātumo. ito paraṃ īdisameva.
@3 Ma. mahatto. 4 Ma. loṇakapalalaṃ .  5 Ma. udakakapallake. ito paraṃ īdisameva.
@6 Ma. loṇakapallena. ito paraṃ īdisameva.
Puriso   loṇaphalaṃ   gaṅgāya   nadiyā  pakkhipeyya  taṃ  kiṃ  maññatha  bhikkhave
apinu  sā  gaṅgā  nadī  amunā  loṇaphalena  loṇaṃ  1- assa apeyyanti.
Nohetaṃ  bhante  .  taṃ  kissa  hetu  .  asu  hi  bhante  gaṅgāya nadiyā
mahāudakakkhandho  so  amunā  loṇaphalena  loṇo [2]- assa apeyyoti.
Evameva   kho  bhikkhave  idhekaccassa  puggalassa  appamattakampi  pāpakammaṃ
kataṃ  tamenaṃ  nirayaṃ  upaneti  .  idha  pana  bhikkhave  ekaccassa  puggalassa
tādisaṃyeva   appamattakaṃ   pāpakammaṃ   kataṃ  diṭṭhadhammavedanīyaṃ  hoti  nānupi
khāyati bahudeva.
     {540.3}     Kathaṃrūpassa    bhikkhave    puggalassa    appamattakampi
pāpakammaṃ  kataṃ  tamenaṃ  nirayaṃ  upaneti  .  idha  bhikkhave ekacco puggalo
abhāvitakāyo     hoti    abhāvitasīlo    abhāvitacitto    abhāvitapañño
paritto    appatumo   appadukkhavihārī   evarūpassa   bhikkhave   puggalassa
appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.
     {540.4}   Kathaṃrūpassa   bhikkhave  puggalassa  tādisaṃyeva  appamattakaṃ
pāpakammaṃ   kataṃ  diṭṭhadhammavedanīyaṃ  hoti  nānupi  khāyati  bahudeva  .  idha
bhikkhave   ekacco  puggalo  bhāvitakāyo  hoti  bhāvitasīlo  bhāvitacitto
bhāvitapañño    aparitto    mahattā   3-   appamāṇavihārī   evarūpassa
bhikkhave     puggalassa     tādisaṃyeva    appamattakaṃ    pāpakammaṃ    kataṃ
diṭṭhadhammavedanīyaṃ  hoti  nānupi  khāyati  bahudeva  .  idha bhikkhave ekacco
aḍḍhakahāpaṇenapi    bandhanaṃ    nigacchati    kahāpaṇenapi   bandhanaṃ   nigacchati
kahāpaṇasatenapi   bandhanaṃ   nigacchati   .   idha   pana   bhikkhave  ekacco
aḍḍhakahāpaṇenapi       na       bandhanaṃ      nigacchati      kahāpaṇenapi
@Footnote: 1 Yu. loṇā. 2 Ma. Yu. na .  3 Ma. mahatto.
Na bandhanaṃ nigacchati kahāpaṇasatenapi na bandhanaṃ nigacchati.
     {540.5}   Kathaṃrūpo   bhikkhave   aḍḍhakahāpaṇenapi  bandhanaṃ  nigacchati
kahāpaṇenapi   bandhanaṃ   nigacchati  kahāpaṇasatenapi  bandhanaṃ  nigacchati  .  idha
bhikkhave  ekacco  daḷiddo  hoti  appassako appabhogo evarūpo bhikkhave
aḍḍhakahāpaṇenapi    bandhanaṃ    nigacchati    kahāpaṇenapi   bandhanaṃ   nigacchati
kahāpaṇasatenapi bandhanaṃ nigacchati.
     {540.6}  Kathaṃrūpo  bhikkhave  aḍḍhakahāpaṇenapi  na  bandhanaṃ  nigacchati
kahāpaṇenapi  na  bandhanaṃ  nigacchati  kahāpaṇasatenapi  na  bandhanaṃ  nigacchati .
Idha  bhikkhave  ekacco  aḍḍhohoti  mahaddhano mahābhogo evarūpo bhikkhave
aḍḍhakahāpaṇenapi   na   bandhanaṃ  nigacchati  kahāpaṇenapi  na  bandhanaṃ  nigacchati
kahāpaṇasatenapi   na   bandhanaṃ   nigacchati   .   evameva   kho   bhikkhave
idhekaccassa   puggalassa   appamattakampi   pāpakammaṃ   kataṃ   tamenaṃ  nirayaṃ
upaneti  .  idha  pana  bhikkhave  ekaccassa puggalassa tādisaṃyeva appamattakaṃ
pāpakammaṃ   kataṃ   diṭṭhadhammavedanīyaṃ  hoti  nānupi  khāyati  bahudeva  .pe.
Seyyathāpi  bhikkhave  orabbhiko  vā  urabbhaghātako  vā  appekacco 1-
urabbhaṃ   adinnaṃ   ādiyamānaṃ   pahoti   hantuṃ  vā  bandhituṃ  vā  jhāpetuṃ
vā  yathāpaccayaṃ  vā  kātuṃ  appekacco  2-  urabbhaṃ  adinnaṃ  ādiyamānaṃ
nappahoti hantuṃ vā bandhituṃ vā jhāpetuṃ vā yathāpaccayaṃ vā kātuṃ.
     {540.7}  Kathaṃrūpo  3-  bhikkhave  orabbhiko vā urabbhaghātako vā
urabbhaṃ  adinnaṃ  ādiyamānaṃ pahoti hantuṃ va bandhituṃ vā jhāpetuṃ vā yathāpaccayaṃ
vā  kātuṃ  .  idha  bhikkhave  ekacco daḷiddo hoti appassako appabhogo
@Footnote: 1-2 Ma. Yu. appekaccaṃ. 3 Ma. Yu. kathaṃrūpaṃ.
Evarūpo  1-  bhikkhave  orabbhiko  vā  urabbhaghātako  vā urabbhaṃ adinnaṃ
ādiyamānaṃ  pahoti  hantuṃ  vā  bandhituṃ  vā  jhāpetuṃ  vā  yathāpaccayaṃ vā
kātuṃ.
     {540.8}  Kathaṃrūpo  2-  bhikkhave  orabbhiko vā urabbhaghātako vā
urabbhaṃ  adinnaṃ  ādiyamānaṃ  nappahoti  hantuṃ  vā  bandhituṃ  vā jhāpetuṃ vā
yathāpaccayaṃ  vā  kātuṃ  .  idha  bhikkhave  ekacco  aḍḍho hoti mahaddhano
mahābhogo  rājā  vā rājamahāmatto vā evarūpo 3- bhikkhave orabbhiko
vā  urabbhaghātako  vā  urabbhaṃ  adinnaṃ  ādiyamānaṃ  nappahoti  hantuṃ  vā
bandhituṃ   vā   jhāpetuṃ   vā   yathāpaccayaṃ   vā   kātuṃ   .  aññadatthu
pañjalikova  naṃ  yācati  dehi  me  mārisa  urabbhaṃ  vā  urabbhadhanaṃ vāti.
Evameva   kho   bhikkhave  idhekaccassa  puggalassa  appamattakaṃpi  pāpakammaṃ
kataṃ  tamenaṃ  nirayaṃ  upaneti  .  idha  pana  bhikkhave  ekaccassa  puggalassa
tādisaṃyeva   appamattakaṃ   pāpakammaṃ   kataṃ  diṭṭhadhammavedanīyaṃ  hoti  nānupi
khāyati   bahudeva   .pe.   yo   kho   bhikkhave   evaṃ  vadeyya  yathā
yathāyaṃ   puriso   kammaṃ   karoti   tathā   tathā  taṃ  paṭisaṃvediyatīti  evaṃ
santaṃ   bhikkhave   brahmacariyavāso   na   hoti   okāso  na  paññāyati
sammā   dukkhassa  antakiriyāya  .  yo  ca  kho  bhikkhave  evaṃ  vadeyya
yathā   yathā  vedanīyaṃ  ayaṃ  puriso  kammaṃ  karoti  tathā  tathāssa  vipākaṃ
paṭisaṃvediyatīti   evaṃ   santaṃ   bhikkhave  brahmacariyavāso  hoti  okāso
paññāyati sammā dukkhassa antakiriyāyāti.



             The Pali Tipitaka in Roman Character Volume 20 page 320-324. https://84000.org/tipitaka/english/roman_read.php?B=20&A=6762              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=20&A=6762              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=540&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=145              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=540              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5836              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5836              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]