ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [559]   120   Tisso  imā  bhikkhave  vipattiyo  katamā  tisso
kammantavipatti  ājīvavipatti  diṭṭhivipatti  .  katamā ca bhikkhave kammantavipatti
idha    bhikkhave   ekacco   pāṇātipātī   hoti   .pe.   samphappalāpī
Hoti   ayaṃ   vuccati   bhikkhave   kammantavipatti   .  katamā  ca  bhikkhave
ājīvavipatti  idha  bhikkhave  ekacco  micchāājīvo  hoti  micchāājīvena
jīvitaṃ   kappeti   ayaṃ   vuccati   bhikkhave   ājīvavipatti   .  katamā  ca
bhikkhave   diṭṭhivipatti   idha   bhikkhave   ekacco   micchādiṭṭhiko   hoti
viparītadassano   natthi   dinnaṃ   natthi   yiṭṭhaṃ   .pe.  ye  imañca  lokaṃ
parañca   lokaṃ   sayaṃ   abhiññā   sacchikatvā   pavedentīti   ayaṃ  vuccati
bhikkhave diṭṭhivipatti. Imā kho bhikkhave tisso vipattiyo.
     {559.1}   Tisso   imā   bhikkhave   sampadā   katamā   tisso
kammantasampadā   ājīvasampadā   diṭṭhisampadā   .   katamā   ca  bhikkhave
kammantasampadā    idha    bhikkhave   ekacco   pāṇātipātā   paṭivirato
hoti   .pe.   samphappalāpā   paṭivirato   hoti   ayaṃ  vuccati  bhikkhave
kammantasampadā   .   katamā   ca   bhikkhave  ājīvasampadā  idha  bhikkhave
ekacco   sammāājīvo   hoti   sammāājīvena   jīvitaṃ   kappeti  ayaṃ
vuccati   bhikkhave   ājīvasampadā   .   katamā  ca  bhikkhave  diṭṭhisampadā
idha   bhikkhave   ekacco   sammādiṭṭhiko   hoti   aviparītadassano  atthi
dinnaṃ  atthi  yiṭṭhaṃ  .pe.  ye  imañca  lokaṃ  parañca  lokaṃ  sayaṃ abhiññā
sacchikatvā   pavedentīti   ayaṃ   vuccati  bhikkhave  diṭṭhisampadā  .  imā
kho bhikkhave tisso sampadāti.



             The Pali Tipitaka in Roman Character Volume 20 page 348-349. https://84000.org/tipitaka/english/roman_read.php?B=20&A=7372              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=20&A=7372              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=559&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=164              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=559              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]