ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [39]   Athakho   ujjayo   brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho ujjayo brāhmaṇo
bhagavantaṃ   etadavoca   bhavaṃpi   no   gotamo   yaññaṃ   vaṇṇetīti  .  na
kho   ahaṃ   brāhmaṇa   sabbaṃ   yaññaṃ   vaṇṇemi   na   panāhaṃ  brāhmaṇa
sabbaṃ   yaññaṃ   na   vaṇṇemi   yathārūpe   kho  brāhmaṇa  yaññe  gāvo
haññanti     ajeḷakā     haññanti    kukkuṭasūkarā    haññanti    vividhā
pāṇā   saṅghātaṃ   āpajjanti   evarūpaṃ   kho   ahaṃ  brāhmaṇa  sārambhaṃ
yaññaṃ    na    vaṇṇemi    taṃ    kissa    hetu   evarūpañhi   brāhmaṇa
sārambhaṃ   yaññaṃ   na   upasaṅkamanti   arahanto   vā   arahattamaggaṃ  vā
samāpannā   yathārūpe  ca  kho  brāhmaṇa  yaññe  neva  gāvo  haññanti
na    ajeḷakā    haññanti    na   kukkuṭasūkarā   haññanti   na   vividhā
pāṇā   saṅghātaṃ   āpajjanti   evarūpaṃ   kho  ahaṃ  brāhmaṇa  nirārambhaṃ
yaññaṃ    vaṇṇemi    yadidaṃ    niccadānaṃ   anukulayaññaṃ   taṃ   kissa   hetu
evarūpañhi   brāhmaṇa   nirārambhaṃ   yaññaṃ   upasaṅkamanti   arahanto  vā
arahattamaggaṃ vā samāpannāti.
         Assamedhaṃ purisamedhaṃ               sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ
         mahāyaññā mahārambhā       na te honti mahapphalā.
         Ajeḷakā ca gāvo ca            vividhā yattha haññare
         na taṃ sammaggatā yaññaṃ       upayanti mahesino.
         Yañca yaññaṃ nirārambhaṃ 1-     yajantyanukulaṃ sadā
         nājeḷakā ca gāvo ca          vividhā yattha 2- haññare
         tañca sammaggatā yaññaṃ      upayanti mahesino.
         Evaṃ 3- yajetha medhāvī           eso yañño mahapphalo.
         Evaṃ 4- hi yajamānassa         seyyo hoti na pāpiyo
         yañño ca vipulo hoti         pasīdanti ca devatāti.



             The Pali Tipitaka in Roman Character Volume 21 page 54-55. https://84000.org/tipitaka/english/roman_read.php?B=21&A=1120              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=21&A=1120              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=39&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=39              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7883              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7883              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]