ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [46]  Athakho  bhagavā  tassā  rattiyā  accayena  bhikkhū āmantesi
imaṃ   bhikkhave   rattiṃ   rohitasso   devaputto   abhikkantāya   rattiyā
abhikkantavaṇṇo   kevalakappaṃ  jetavanaṃ  obhāsetvā  yenāhaṃ  tenupasaṅkami
upasaṅkamitvā   maṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi  ekamantaṃ  ṭhito
@Footnote: 1 Po. Ma. sasaññimhi. Yu. saññimhi.
Kho  bhikkhave  rohitasso  devaputto  maṃ  etadavoca  yattha  nu kho bhante
na   jāyati   na  jiyyati  na  miyyati  na  cavati  na  upapajjati  sakkā  nu
kho   bhante   gamanena   lokassa  antaṃ  ñātuṃ  vā  daṭṭhuṃ  vā  pāpuṇituṃ
vāti   .   evaṃ  vutte  ahaṃ  bhikkhave  rohitassaṃ  devaputtaṃ  etadavocaṃ
yattha   kho   āvuso   na  jāyati  na  jiyyati  na  miyyati  na  cavati  na
upapajjati    nāhantaṃ    gamanena    lokassa   antaṃ   ñātayyaṃ   daṭṭhayyaṃ
pattayyanti vadāmīti.
     {46.1}  Evaṃ  vutte  bhikkhave rohitasso devaputto maṃ etadavoca
acchariyaṃ   bhante   abbhutaṃ   bhante   yāva  subhāsitañcidaṃ  bhante  bhagavatā
yattha  kho  āvuso  na  jāyati  na  jiyyati  na miyyati na cavati na upapajjati
nāhantaṃ    gamanena    lokassa   antaṃ   ñātayyaṃ   daṭṭhayyaṃ   pattayyanti
vadāmīti  1-  bhūtapubbāhaṃ  bhante  rohitasso  nāma  isi ahosiṃ bhojaputto
iddhimā  vehāsaṅgamo  tassa  mayhaṃ bhante evarūpo javo ahosi seyyathāpi
nāma   daḷhadhammo   dhanuggaho   susikkhito  katahattho  katupāsano  lahukena
asanena    appakasirena    tiriyaṃ    tālacchāyaṃ   atipāteyya   evarūpo
padavītihāro   ahosi   seyyathāpi   nāma   puratthimā   samuddā  pacchimo
samuddo    tassa    mayhaṃ   bhante   evarūpena   javena   samannāgatassa
evarūpena   ca  padavītihārena  evarūpaṃ  icchāgataṃ  uppajji  ahaṃ  gamanena
lokassa   antaṃ   pāpuṇissāmīti   so   kho   ahaṃ   bhante   aññatreva
asitapītakhāyitasāyitā           aññatra           uccārapassāvakammā
@Footnote: 1 Ma. Yu. itisaddo natthi.
Kammā    aññatra    niddākilamathapaṭivinodanā   vassasatāyuko   vassasatajīvī
vassasataṃ   gantvā   appatvāva   lokassa   antaṃ  antarāyeva  kālakato
acchariyaṃ   bhante   abbhutaṃ   bhante   yāva  subhāsitañcidaṃ  bhante  bhagavatā
yattha  kho  āvuso  na  jāyati  na  jiyyati  na miyyati na cavati na upapajjati
nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti.
     {46.2} Evaṃ vutte ahaṃ bhikkhave rohitassaṃ devaputtaṃ etadavocaṃ yattha
kho  āvuso  na  jāyati  na  jiyyati na miyyati na cavati na upapajjati nāhantaṃ
gamanena   lokassa  antaṃ  ñātayyaṃ  daṭṭhayyaṃ  pattayyanti  vadāmi  na  cāhaṃ
āvuso   appatvāva  lokassa  antaṃ  dukkhassa  antakiriyaṃ  vadāmi  apicāhaṃ
āvuso   imasmiṃyeva   byāmamatte   kaḷevare   sasaññamhi  1-  samanake
lokañca   paññāpemi   lokasamudayañca   lokanirodhañca   lokanirodhagāminiñca
paṭipadanti.
         Gamanena na pattabbo          lokassanto kudācanaṃ
         na ca appatvā lokantaṃ       dukkhā atthi pamocanaṃ.
               Tasmā have lokavidū sumedho
               lokantagū vusitabrahmacariyo
               lokassa antaṃ samitāvi ñatvā
               nāsiṃsati lokamimaṃ parañcāti.



             The Pali Tipitaka in Roman Character Volume 21 page 62-64. https://84000.org/tipitaka/english/roman_read.php?B=21&A=1306              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=21&A=1306              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=46&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=46              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=46              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]