ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [50]   Cattārome   bhikkhave   candimasuriyānaṃ  upakkilesā  yehi
upakkilesehi   upakkiliṭṭhā   candimasuriyā   na   tapanti  na  bhāsanti  na
virocanti   katame  cattāro  abbhā  bhikkhave  candimasuriyānaṃ  upakkilesā
yena    upakkilesena    upakkiliṭṭhā    candimasuriyā   na   tapanti   na
bhāsanti   na   virocanti   mahiyā   bhikkhave   candimasuriyānaṃ  upakkilesā
yena   upakkilesena   upakkiliṭṭhā  candimasuriyā  na  tapanti  na  bhāsanti
na   virocanti   dhūmarajo   bhikkhave   candimasuriyānaṃ   upakkileso   yena
upakkilesena   upakkiliṭṭhā   candimasuriyā   na   tapanti  na  bhāsanti  na
virocanti   rāhu   bhikkhave   asurindo  candimasuriyānaṃ  upakkileso  yena
upakkilesena   upakkiliṭṭhā   candimasuriyā   na   tapanti  na  bhāsanti  na
virocanti   ime   kho   bhikkhave   cattāro  candimasuriyānaṃ  upakkilesā
yehi   upakkilesehi   upakkiliṭṭhā  candimasuriyā  na  tapanti  na  bhāsanti
na virocanti.
     {50.1}  Evameva  kho  bhikkhave  cattāro  1-  samaṇabrāhmaṇānaṃ
upakkilesā   yehi   upakkilesehi   upakkiliṭṭhā  eke  samaṇabrāhmaṇā
na   tapanti   na   bhāsanti   na   virocanti   katame   cattāro   santi
@Footnote: 1 Ma. cattārome.
Bhikkhave   eke   samaṇabrāhmaṇā   suraṃ  pivanti  merayaṃ  surāmerayapānā
appaṭiviratā    ayaṃ    bhikkhave   paṭhamo   samaṇabrāhmaṇānaṃ   upakkileso
yena   upakkilesena   upakkiliṭṭhā   eke   samaṇabrāhmaṇā  na  tapanti
na bhāsanti na virocanti.
     {50.2}   Santi   bhikkhave   eke  samaṇabrāhmaṇā  methunaṃ  dhammaṃ
paṭisevanti   methunasmā   dhammā   appaṭiviratā   ayaṃ   bhikkhave   dutiyo
samaṇabrāhmaṇānaṃ    upakkileso    yena    upakkilesena    upakkiliṭṭhā
eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.
     {50.3}   Santi   bhikkhave   eke   samaṇabrāhmaṇā  jātarūparajataṃ
sādiyanti   jātarūparajatapaṭiggahaṇā   appaṭiviratā   ayaṃ   bhikkhave   tatiyo
samaṇabrāhmaṇānaṃ    upakkileso    yena    upakkilesena    upakkiliṭṭhā
eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.
     {50.4}   Santi   bhikkhave   eke   samaṇabrāhmaṇā  micchājīvena
jīvitaṃ   kappenti   1-   micchājīvā  appaṭiviratā  ayaṃ  bhikkhave  catuttho
samaṇabrāhmaṇānaṃ    upakkileso    yena    upakkilesena    upakkiliṭṭhā
eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.
     {50.5}  Ime  kho  bhikkhave cattāro samaṇabrāhmaṇānaṃ upakkilesā
yehi    upakkilesehi    upakkiliṭṭhā    eke    samaṇabrāhmaṇā    na
tapanti na bhāsanti na virocantīti.
         Rāgadosupaṭikkiṭṭhā 2-     eke samaṇabrāhmaṇā
         avijjānivutā posā           piyarūpābhinandino
         suraṃ pivanti merayaṃ                paṭisevanti methunaṃ
@Footnote: 1 Ma. Yu. micchājīvena jīvanti. 2 Ma. rāgadosaparikkiṭṭhā.
@Yu. rāgadosapaṭikkiṭṭhā.
         Rajataṃ jātarūpañca                sādiyanti aviddasū.
         Micchājīvena jīvanti            eke samaṇabrāhmaṇā
         ete upakkilesā vuttā     buddhenādiccabandhunā
         yehi upakkilesehi               eke samaṇabrāhmaṇā
         na tapanti na bhāsanti          asuddhā sarajā matā 1-.
         Andhakārena onaddhā         taṇhādāsā sanettikā
         vaḍḍhenti kaṭasiṃ ghoraṃ         ādiyanti punabbhavanti.
                   Rohitassavaggo pañcamo.
                        Tassuddānaṃ
         samādhipañhā dve kodhā     rohitassāpare duve
         suvidūravisākhā vipallāso    upakkilesena te dasāti.
                  Paṭhamo paṇṇāsako niṭṭhito.
                     -------------
@Footnote: 1 Ma. magā.



             The Pali Tipitaka in Roman Character Volume 21 page 68-70. https://84000.org/tipitaka/english/roman_read.php?B=21&A=1418              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=21&A=1418              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=50&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=50              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8037              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8037              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]