ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [142]   Pañcime  bhikkhave  puggalā  santo  saṃvijjamānā  lokasmiṃ
katame   pañca  idha  bhikkhave  ekacco  puggalo  ārabhati  ca  vippaṭisārī
ca    hoti   tañca   cetovimuttiṃ   paññāvimuttiṃ   yathābhūtaṃ   nappajānāti
yatthassa   te  uppannā  pāpakā  akusalā  dhammā  aparisesā  nirujjhanti
idha   pana   bhikkhave   ekacco  puggalo  ārabhati  na  vippaṭisārī  hoti
tañca    cetovimuttiṃ    paññāvimuttiṃ    yathābhūtaṃ   nappajānāti   yatthassa
te   uppannā   pāpakā   akusalā   dhammā  aparisesā  nirujjhanti  idha
pana   bhikkhave   ekacco  puggalo  na  ārabhati  vippaṭisārī  hoti  tañca
@Footnote: 1 Po. amucchito. Ma. Yu. amuccitā .  2 Ma. Yu. lolo .  3 Ma. Yu. ittarabhattī.
Cetovimuttiṃ    paññāvimuttiṃ    yathābhūtaṃ    nappajānāti    yatthassa   te
uppannā   pāpakā   akusalā   dhammā   aparisesā  nirujjhanti  idha  pana
bhikkhave   ekacco   puggalo   na  ārabhati  na  vippaṭisārī  hoti  tañca
cetovimuttiṃ    paññāvimuttiṃ    yathābhūtaṃ    nappajānāti    yatthassa   te
uppannā   pāpakā   akusalā   dhammā   aparisesā  nirujjhanti  idha  pana
bhikkhave   ekacco   puggalo   na  ārabhati  na  vippaṭisārī  hoti  tañca
cetovimuttiṃ   paññāvimuttiṃ   yathābhūtaṃ   pajānāti  yatthassa  te  uppannā
pāpakā akusalā dhammā aparisesā nirujjhanti.
     {142.1}  Tatra  bhikkhave  yvāyaṃ  puggalo ārabhati ca vippaṭisārī ca
hoti    tañca    cetovimuttiṃ    paññāvimuttiṃ    yathābhūtaṃ    nappajānāti
yatthassa   te  uppannā  pāpakā  akusalā  dhammā  aparisesā  nirujjhanti
so  evamassa  vacanīyo  āyasmato  kho  ārabhajā  1- āsavā saṃvijjanti
vippaṭisārajā  āsavā  pavaḍḍhanti  sādhuvatāyasmā  ārabhaje  1-  āsave
pahāya  vippaṭisāraje  āsave  paṭivinodetvā  cittaṃ  paññañca bhāvetu 2-
evamāyasmā   amunā   pañcamena   puggalena   samasamo  bhavissatīti  tatra
bhikkhave  yvāyaṃ  puggalo  ārabhati  na  vippaṭisārī  hoti tañca cetovimuttiṃ
paññāvimuttiṃ   yathābhūtaṃ   nappajānāti   yatthassa   te  uppannā  pāpakā
akusalā  dhammā  aparisesā  nirujjhanti so evamassa vacanīyo āyasmato kho
ārabhajā    āsavā   saṃvijjanti   vippaṭisārajā   āsavā   nappavaḍḍhanti
sādhuvatāyasmā   ārabhaje  āsave  pahāya  cittaṃ  paññañca  bhāvetu  2-
@Footnote: 1 Po. Yu. ārabbhajā. Ma. ārambhajā .  2 Yu. bhavetuṃ.
Evamāyasmā amunā pañcamena puggalena samasamo bhavissatīti.
     {142.2}  Tatra  bhikkhave  yvāyaṃ  puggalo  na  ārabhati vippaṭisārī
hoti   tañca   cetovimuttiṃ   paññāvimuttiṃ  yathābhūtaṃ  nappajānāti  yatthassa
te   uppannā   pāpakā   akusalā   dhammā  aparisesā  nirujjhanti  so
evamassa   vacanīyo   āyasmato   kho  ārabhajā  āsavā  na  saṃvijjanti
vippaṭisārajā   āsavā  pavaḍḍhanti  sādhuvatāyasmā  vippaṭisāraje  āsave
paṭivinodetvā   cittaṃ  paññañca  bhāvetu  evamāyasmā  amunā  pañcamena
puggalena samasamo bhavissatīti.
     {142.3}  Tatra  bhikkhave  yvāyaṃ  puggalo na ārabhati na vippaṭisārī
hoti   tañca   cetovimuttiṃ   paññāvimuttiṃ  yathābhūtaṃ  nappajānāti  yatthassa
te  uppannā  pāpakā  akusalā  dhammā aparisesā nirujjhanti so evamassa
vacanīyo  āyasmato kho ārabhajā āsavā na saṃvijjanti vippaṭisārajā āsavā
nappavaḍḍhanti   sādhuvatāyasmā   cittaṃ   paññañca   bhāvetu   evamāyasmā
amunā  pañcamena  puggalena  samasamo  bhavissatīti  .  iti kho bhikkhave ime
cattāro  puggalā  amunā  pañcamena  puggalena  evaṃ  ovadiyamānā evaṃ
anusāsiyamānā anupubbena āsavānaṃ khayaṃ pāpuṇantīti.



             The Pali Tipitaka in Roman Character Volume 22 page 185-187. https://84000.org/tipitaka/english/roman_read.php?B=22&A=3884              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=22&A=3884              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=142&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=142              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=142              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1239              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1239              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]