ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [26]    Pañcimāni    bhikkhave   vimuttāyatanāni   yattha   bhikkhuno
appamattassa   ātāpino   pahitattassa   viharato   avimuttaṃ   vā   cittaṃ
vimuccati    aparikkhīṇā   vā   āsavā   parikkhayaṃ   gacchanti   ananuppattaṃ
vā   anuttaraṃ   yogakkhemaṃ   anupāpuṇāti   katamāni  pañca  idha  bhikkhave
bhikkhuno  satthā  dhammaṃ  deseti  aññataro  vā  garuṭṭhāniyo  sabrahmacārī
yathā    yathā    bhikkhave    tassa   bhikkhuno   satthā   dhammaṃ   deseti
Aññataro   vā   garuṭṭhāniyo   sabrahmacārī   tathā   tathā   so  tasmiṃ
dhamme  atthapaṭisaṃvedī  ca  hoti  dhammapaṭisaṃvedī  ca  tassa  atthapaṭisaṃvedino
dhammapaṭisaṃvedino    pāmujjaṃ    1-    jāyati   pamuditassa   pīti   jāyati
pitimanassa    kāyo   passambhati   passaddhakāyo   sukhaṃ   vedeti   sukhino
cittaṃ   samādhiyati   idaṃ   bhikkhave   paṭhamaṃ   vimuttāyatanaṃ   yattha  bhikkhuno
appamattassa   ātāpino   pahitattassa   viharato   avimuttaṃ   vā   cittaṃ
vimuccati    aparikkhīṇā   vā   āsavā   parikkhayaṃ   gacchanti   ananuppattaṃ
vā anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {26.2}  Puna  caparaṃ  bhikkhave  bhikkhuno  naheva  kho  satthā  dhammaṃ
deseti   aññataro   vā  garuṭṭhāniyo  sabrahmacārī  apica  kho  yathāsutaṃ
yathāpariyattaṃ  dhammaṃ  vitthārena  paresaṃ  deseti  yathā  yathā bhikkhave bhikkhu
yathāsutaṃ  yathāpariyattaṃ  dhammaṃ  vitthārena paresaṃ deseti tathā tathā so tasmiṃ
dhamme  atthapaṭisaṃvedī  ca  hoti  dhammapaṭisaṃvedī  ca  tassa  atthapaṭisaṃvedino
dhammapaṭisaṃvedino   pāmujjaṃ   jāyati   pamuditassa   pīti   jāyati  pītimanassa
kāyo   passambhati   passaddhakāyo  sukhaṃ  vedeti  sukhino  cittaṃ  samādhiyati
idaṃ   bhikkhave   dutiyaṃ   vimuttāyatanaṃ  yattha  bhikkhuno  appamattassa  .pe.
Yogakkhemaṃ anupāpuṇāti.
     {26.3}  Puna  caparaṃ  bhikkhave  bhikkhuno  naheva  kho  satthā  dhammaṃ
deseti   aññataro   vā   garuṭṭhāniyo  sabrahmacārī  napi  2-  yathāsutaṃ
yathāpariyattaṃ   dhammaṃ   vitthārena   paresaṃ   deseti  apica  kho  yathāsutaṃ
yathāpariyattaṃ    dhammaṃ    vitthārena    sajjhāyaṃ    karoti   yathā   yathā
@Footnote: 1 Ma. sabbavāresu pāmojjaṃ .  2 Ma. nāpi. sabbavāseupi īdisameva.
Bhikkhave   bhikkhu  yathāsutaṃ  yathāpariyattaṃ  dhammaṃ  vitthārena  sajjhāyaṃ  karoti
tathā   tathā   so  tasmiṃ  dhamme  atthapaṭisaṃvedī  ca  hoti  dhammapaṭisaṃvedī
ca   tassa   atthapaṭisaṃvedino  dhammapaṭisaṃvedino  pāmujjaṃ  jāyati  pamuditassa
pīti   jāyati   pītimanassa   kāyo  passambhati  passaddhakāyo  sukhaṃ  vedeti
sukhino  cittaṃ  samādhiyati  idaṃ  bhikkhave  tatiyaṃ  vimuttāyatanaṃ  yattha  bhikkhuno
appamattassa ātāpino .pe. Yogakkhemaṃ anupāpuṇāti.
     {26.4}  Puna  caparaṃ  bhikkhave  bhikkhuno  naheva  kho  satthā  dhammaṃ
deseti    aññataro   vā   garuṭṭhāniyo   sabrahmacārī   napi   yathāsutaṃ
yathāpariyattaṃ  dhammaṃ  vitthārena  paresaṃ  deseti  napi  yathāsutaṃ yathāpariyattaṃ
dhammaṃ  vitthārena  sajjhāyaṃ  karoti  apica  kho  yathāsutaṃ  yathāpariyattaṃ dhammaṃ
cetasā  anuvitakketi  anuvicāreti  1-  manasānupekkhati yathā yathā bhikkhave
bhikkhu   yathāsutaṃ   yathāpariyattaṃ   dhammaṃ  cetasā  anuvitakketi  anuvicāreti
manasānupekkhati   tathā  tathā  so  tasmiṃ  dhamme  atthapaṭisaṃvedī  ca  hoti
dhammapaṭisaṃvedī   ca   tassa   atthapaṭisaṃvedino   dhammapaṭisaṃvedino   pāmujjaṃ
jāyati  pamuditassa  pīti  jāyati  pītimanassa  kāyo  passambhati  passaddhakāyo
sukhaṃ  vedeti  sukhino  cittaṃ  samādhiyati  idaṃ  bhikkhave  catutthaṃ  vimuttāyatanaṃ
yattha bhikkhuno appamattassa .pe. Yogakkhemaṃ anupāpuṇāti.
     {26.5}   Puna   caparaṃ   bhikkhave   bhikkhuno   naheva  kho  satthā
dhammaṃ    deseti    aññataro    vā   garuṭṭhāniyo   sabrahmacārī   napi
yathāsutaṃ       yathāpariyattaṃ       dhammaṃ       vitthārena       paresaṃ
@Footnote: 1 Po. Yu. anuvicarati. aparampi īdisameva.
Deseti   napi   yathāsutaṃ  yathāpariyattaṃ  dhammaṃ  vitthārena  sajjhāyaṃ  karoti
napi   yathāsutaṃ   yathāpariyattaṃ   dhammaṃ   cetasā  anuvitakketi  anuvicāreti
manasānupekkhati   apica   khvassa   aññataraṃ   samādhinimittaṃ   suggahitaṃ  hoti
sumanasikataṃ    sūpadhāritaṃ    suppaṭividdhaṃ   paññāya   yathā   yathā   bhikkhave
bhikkhuno   aññataraṃ   samādhinimittaṃ   suggahitaṃ   hoti   sumanasikataṃ  sūpadhāritaṃ
suppaṭividdhaṃ   paññāya   tathā   tathā   so   tasmiṃ  dhamme  atthapaṭisaṃvedī
ca   hoti   dhammapaṭisaṃvedī   ca   tassa  atthapaṭisaṃvedino  dhammapaṭisaṃvedino
pāmujjaṃ   jāyati   pamuditassa   pīti   jāyati  pītimanassa  kāyo  passambhati
passaddhakāyo  sukhaṃ  vedeti  sukhino  cittaṃ  samādhiyati  idaṃ  bhikkhave pañcamaṃ
vimuttāyatanaṃ    yattha    bhikkhuno    appamattassa    .pe.    yogakkhemaṃ
anupāpuṇāti.
     {26.6}  Imāni  kho  bhikkhave  pañca  vimuttāyatanāni yattha bhikkhuno
appamattassa   ātāpino   pahitattassa   viharato   avimuttaṃ   vā   cittaṃ
vimuccati   aparikkhīṇā   vā   āsavā  parikkhayaṃ  gacchanti  ananuppattaṃ  vā
anuttaraṃ yogakkhemaṃ anupāpuṇātīti.



             The Pali Tipitaka in Roman Character Volume 22 page 22-25. https://84000.org/tipitaka/english/roman_read.php?B=22&A=446              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=22&A=446              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=26&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=26              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=168              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=168              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]