ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [200]  Pañcimā  bhikkhave  nissāraṇiyā  2-  dhātuyo  katamā pañca
idha  bhikkhave  bhikkhuno  kāme  3-  manasikaroto kāmesu cittaṃ na pakkhandati
na  pasīdati  na  santiṭṭhati  na  vimuccati  nekkhammaṃ  kho  panassa manasikaroto
nekkhamme    cittaṃ    pakkhandati    pasīdati   santiṭṭhati   vimuccati   tassa
taṃ  cittaṃ  sugataṃ  4-  subhāvitaṃ  suvuṭṭhitaṃ  suvimuttaṃ  suvisaṃyuttaṃ kāmehi ye
ca   kāmapaccayā   uppajjanti   āsavā   vighātapariḷāhā   mutto   so
tehi na so taṃ vedanaṃ vediyati idamakkhātaṃ kāmānaṃ nissaraṇaṃ.
     {200.1}   Puna   caparaṃ  bhikkhave  bhikkhuno  byāpādaṃ  manasikaroto
byāpāde   cittaṃ   na  pakkhandati  na  pasīdati  na  santiṭṭhati  na  vimuccati
abyāpādaṃ   kho   panassa   manasikaroto   abyāpāde   cittaṃ  pakkhandati
pasīdati  santiṭṭhati  vimuccati  tassa  taṃ  cittaṃ  sugataṃ  4-  subhāvitaṃ suvuṭṭhitaṃ
suvimuttaṃ   suvisaṃyuttaṃ   byāpādena   ye  ca  byāpādapaccayā  uppajjanti
āsavā  vighātapariḷāhā  mutto  so  tehi  na  so  taṃ  vedanaṃ  vediyati
idamakkhātaṃ byāpādassa nissaraṇaṃ.
     {200.2}     Puna     caparaṃ     bhikkhave     bhikkhuno    vihesaṃ
@Footnote: 1 Ma. yaṃ bhikkhave sīlavanto .  2 Ma. nissāraṇīyā. Yu. nissaraṇīyā.
@3 Po. Ma. Yu. kāmaṃ .  4 Yu. sukataṃ.
Manasikaroto   vihesāya   cittaṃ   na  pakkhandati  na  pasīdati  na  santiṭṭhati
na   vimuccati   avihesaṃ   kho   panassa   manasikaroto   avihesāya  cittaṃ
pakkhandati   pasīdati   santiṭṭhati   vimuccati  tassa  taṃ  cittaṃ  sugataṃ  subhāvitaṃ
suvuṭṭhitaṃ  suvimuttaṃ  suvisaṃyuttaṃ  vihesāya  ye  ca  vihesāpaccayā uppajjanti
āsavā  vighātapariḷāhā  mutto  so  tehi  na  so  taṃ  vedanaṃ  vediyati
idamakkhātaṃ vihesāya nissaraṇaṃ.
     {200.3} Puna caparaṃ bhikkhave bhikkhuno rūpe 1- manasikaroto rūpesu 2-
cittaṃ  na  pakkhandati  na  pasīdati  na  santiṭṭhati  na vimuccati arūpaṃ kho panassa
manasikaroto   arūpe   cittaṃ  pakkhandati  pasīdati  santiṭṭhati  vimuccati  tassa
taṃ  cittaṃ  sugataṃ  subhāvitaṃ  suvuṭṭhitaṃ  suvimuttaṃ  suvisaṃyuttaṃ  rūpehi  ye ca
rūpapaccayā   uppajjanti   āsavā   vighātapariḷāhā   mutto   so  tehi
na so taṃ vedanaṃ vediyati idamakkhātaṃ rūpānaṃ nissaraṇaṃ.
     {200.4}  Puna  caparaṃ bhikkhave bhikkhuno sakkāyaṃ manasikaroto sakkāye
cittaṃ  na  pakkhandati  na  pasīdati  na  santiṭṭhati  na  vimuccati  sakkāyanirodhaṃ
kho   panassa   manasikaroto   sakkāyanirodhe   cittaṃ   pakkhandati   pasīdati
santiṭṭhati  vimuccati  tassa  taṃ  cittaṃ  sugataṃ  subhāvitaṃ  suvuṭṭhitaṃ suvimuttaṃ
suvisaṃyuttaṃ   sakkāyena   ye   ca   sakkāyapaccayā   uppajjanti  āsavā
vighātapariḷāhā  mutto  so  tehi  na  so  taṃ  vedanaṃ vediyati idamakkhātaṃ
sakkāyassa nissaraṇaṃ.
     {200.5}       Tassa      kāmanandipi      3-      nānuseti
byāpādanandipi          nānuseti         vihesānandipi         4-
@Footnote: 1 Po. Ma. Yu. rūpaṃ .  2 Ma. Yu. rūpe .  3-4 Ma. ...nandīpi.
Nānuseti   rūpanandipi   1-  nānuseti  sakkāyanandipi  2-  nānuseti  so
kāmanandiyāpi   ananusayā   byāpādanandiyāpi   ananusayā  vihesānandiyāpi
ananusayā  rūpanandiyāpi  ananusayā  sakkāyanandiyāpi  ananusayā  ayaṃ  vuccati
bhikkhave   bhikkhu  nirālayo  3-  acchejji  4-  taṇhaṃ  vivaṭṭayi  saññojanaṃ
sammāmānābhisamayā   antamakāsi   dukkhassa  .  imā  kho  bhikkhave  pañca
nissāraṇiyā dhātuyoti.
                  Brāhmaṇavaggo pañcamo.
                 Catuttho paṇṇāsako niṭṭhito.
                        Tassuddānaṃ
        soṇo doṇo saṃgāravo     kāraṇapālī ca piṅgiyānī
        supinā ca vassā vācā        kulaṃ nissaraṇiyena cāti.
                     ------------
@Footnote: 1-2 Ma. ... nandīpi .  3 Ma. Yu. niramusayo .  4 Po. Ma. acchecchi.



             The Pali Tipitaka in Roman Character Volume 22 page 272-274. https://84000.org/tipitaka/english/roman_read.php?B=22&A=5751              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=22&A=5751              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=200&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=200              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=200              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1840              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1840              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]