ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [249]   Pañcime   bhikkhave   ādīnavā   sīvathikāya  katame  pañca
asuci     duggandhā    sappaṭibhayā    vālānaṃ    amanussānaṃ    āvāso
bahuno  janassa  ārodanā  ime  kho  bhikkhave  pañca  ādīnavā sīvathikāya
evameva   kho  bhikkhave  pañcime  ādīnavā  sīvathikūpame  puggale  katame
pañca    idha    bhikkhave    ekacco   puggalo   asucinā   kāyakammena
samannāgato   hoti   asucinā   vacīkammena   samannāgato  hoti  asucinā
manokammena   samannāgato   hoti  idamassa  asucitāya  vadāmi  seyyathāpi
sā    bhikkhave    sīvathikā   asuci   tathūpamāhaṃ   bhikkhave   imaṃ   puggalaṃ
vadāmi.
     {249.1}   Tassa   asucinā   kāyakammena  samannāgatassa  asucinā
vacīkammena   samannāgatassa   asucinā  manokammena  samannāgatassa  pāpako
kittisaddo    abbhuggacchati   idamassa   duggandhatāya   vadāmi   seyyathāpi
sā bhikkhave sīvathikā duggandhā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {249.2}   Tamenaṃ   asucinā   kāyakammena   samannāgataṃ  asucinā
vacīkammena    samannāgataṃ   asucinā   manokammena   samannāgataṃ   pesalā
sabrahmacārī    ārakā    parivajjenti   idamassa   sappaṭibhayasmiṃ   vadāmi
seyyathāpi   sā   bhikkhave  sīvathikā  sappaṭibhayā  tathūpamāhaṃ  bhikkhave  imaṃ
puggalaṃ vadāmi.
     {249.3}  So  asucinā kāyakammena samannāgato asucinā vacīkammena
Samannāgato   asucinā   manokammena   samannāgato   sabhāgehi  puggalehi
saddhiṃ   saṃvasati   idamassa   vālāvasathasmiṃ   1-   vadāmi  seyyathāpi  sā
bhikkhave   sīvathikā   vālānaṃ   amanussānaṃ   āvāso  tathūpamāhaṃ  bhikkhave
imaṃ puggalaṃ vadāmi.
     {249.4}   Tamenaṃ   asucinā   kāyakammena   samannāgataṃ  asucinā
vacīkammena    samannāgataṃ   asucinā   manokammena   samannāgataṃ   pesalā
sabrahmacārī   disvā   khiyadhammaṃ   āpajjanti  aho  vata  no  dukkhaṃ  ye
mayaṃ   evarūpehi   puggalehi   saddhiṃ   saṃvasāmāti   idamassa  ārodanāya
vadāmi   seyyathāpi   sā   bhikkhave  sīvathikā  bahuno  janassa  ārodanā
tathūpamāhaṃ   bhikkhave   imaṃ  puggalaṃ  vadāmi  .  ime  kho  bhikkhave  pañca
ādīnavā sīvathikūpame puggaleti.



             The Pali Tipitaka in Roman Character Volume 22 page 298-299. https://84000.org/tipitaka/english/roman_read.php?B=22&A=6281              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=22&A=6281              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=249&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=249              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=249              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2077              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2077              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]