ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [291]  20  Ekaṃ  samayaṃ bhagavā nādike 2- viharati giñjakāvasathe.
Tatra  kho  bhagavā  bhikkhū  āmantesi  maraṇassati  bhikkhave bhāvitā bahulīkatā
mahapphalā   hoti   mahānisaṃsā  amatogadhā  amatapariyosānā  kathaṃ  bhāvitā
ca   bhikkhave   maraṇassati   kathaṃ   bahulīkatā   mahapphalā  hoti  mahānisaṃsā
amatogadhā   amatapariyosānā   idha   bhikkhave   bhikkhu   divase  nikkhante
rattiyā   paṭihitāya   3-   iti  paṭisañcikkhati  bahukā  kho  me  paccayā
maraṇassa   ahi   vā   maṃ   ḍaṃseyya   vicchiko  vā  maṃ  ḍaṃseyya  satapadī
vā   maṃ  ḍaṃseyya  tena  me  assa  kālakiriyā  so  mamassa  antarāyo
@Footnote: 1 Ma. Yu. yo ca khvāyaṃ .  2 Ma. nātike .  3 Ma. patigatāya.
Upakkhalitvā   vā  papateyyaṃ  bhattaṃ  vā  me  bhuttaṃ  byāpajjeyya  pittaṃ
vā  me  kuppeyya  semhaṃ  vā  me  kuppeyya  satthakā  vā me vātā
kuppeyyuṃ   tena   me   assa   kālakiriyā   so   mamassa  antarāyoti
tena   bhikkhave   bhikkhunā   iti   paṭisañcikkhitabbaṃ   atthi   nu  kho  me
pāpakā   akusalā   dhammā   appahīnā   ye   me   assu  rattiṃ  kālaṃ
karontassa antarāyāyāti
     {291.1}   sace  bhikkhave  bhikkhu  paccavekkhamāno  evaṃ  jānāti
atthi   me   pāpakā  akusalā  dhammā  appahīnā  ye  me  assu  rattiṃ
kālaṃ   karontassa   antarāyāyāti  tena  bhikkhave  bhikkhunā  tesaṃ  yeva
pāpakānaṃ    akusalānaṃ    dhammānaṃ    pahānāya   adhimatto   chando   ca
vāyāmo   ca   ussāho   ca   ussoḷhī   ca  appaṭivānī  ca  sati  ca
sampajaññañca    karaṇīyaṃ    seyyathāpi    bhikkhave    ādittacelo    vā
ādittasīso   vā   tasseva   celassa   vā   sīsassa  vā  nibbāpanāya
adhimattaṃ      chandañca      vāyāmañca      ussāhañca     ussoḷhiñca
appaṭivāniñca     satiñca    sampajaññañca    kareyya    evameva    kho
bhikkhave   tena   bhikkhunā   tesaṃ   yeva   pāpakānaṃ  akusalānaṃ  dhammānaṃ
pahānāya   adhimatto   chando  ca  vāyāmo  ca  ussāho  ca  ussoḷhī
ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ
     {291.2}   sace   pana   bhikkhave   bhikkhu  paccavekkhamāno  evaṃ
jānāti  natthi  me  pāpakā  akusalā  dhammā  appahīnā  ye  me  assu
rattiṃ  kālaṃ  karontassa  antarāyāyāti  tena  bhikkhave  bhikkhunā  teneva
pītipāmojjena 1- vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
@Footnote: 1 Po. Yu. pītipāmujjena. ito paraṃ evaṃ ñātabbaṃ.
     {291.3}   Idha  pana  bhikkhave  bhikkhu  rattiyā  nikkhantāya  divase
paṭihite  iti  paṭisañcikkhati  bahukā  kho  me  paccayā  maraṇassa  ahi  vā
maṃ   ḍaṃseyya  vicchiko  vā  maṃ  ḍaṃseyya  satapadī  vā  maṃ  ḍaṃseyya  tena
me   assa   kālakiriyā   so   mamassa   antarāyo   upakkhalitvā  vā
papateyyaṃ   bhattaṃ   vā   me   bhuttaṃ   byāpajjeyya   pittaṃ   vā  me
kuppeyya  semhaṃ  vā  me  kuppeyya  satthakā  vā  me vātā kuppeyyuṃ
tena   me   assa  kālakiriyā  so  mamassa  antarāyoti  tena  bhikkhave
bhikkhunā   iti   paṭisañcikkhitabbaṃ   atthi   nu  kho  me  pāpakā  akusalā
dhammā appahīnā ye me assu divā kālaṃ karontassa antarāyāyāti
     {291.4}  sace  pana  bhikkhave  bhikkhu paccavekkhamāno evaṃ jānāti
atthi  me  pāpakā  akusalā  dhammā  appahīnā  ye  me assu divā kālaṃ
karontassa  antarāyāyāti  tena  bhikkhave  bhikkhunā  tesaṃ  yeva pāpakānaṃ
akusalānaṃ  dhammānaṃ  pahānāya  adhimatto  chando  ca  vāyāmo ca ussāho
ca   ussoḷhī   ca   appaṭivānī   ca   sati   ca   sampajaññañca   karaṇīyaṃ
seyyathāpi  bhikkhave  ādittacelo  vā  ādittasīso  vā tasseva celassa
vā   sīsassa  vā  nibbāpanāya  adhimattaṃ  chandañca  vāyāmañca  ussāhañca
ussoḷhiñca   appaṭivāniñca   satiñca   sampajaññañca   kareyya   evameva
kho   bhikkhave  tena  bhikkhunā  tesaṃ  yeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ
pahānāya  adhimatto  chando  ca  vāyāmo  ca  ussāho  ca  ussoḷhī ca
Appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ
     {291.5}  sace  pana  bhikkhave  bhikkhu paccavekkhamāno evaṃ jānāti
natthi  me  pāpakā  akusalā  dhammā  appahīnā  ye  me assu divā kālaṃ
karontassa  antarāyāyāti  tena  bhikkhave  bhikkhunā teneva pītipāmojjena
vihātabbaṃ  ahorattānusikkhinā  kusalesu dhammesu. Evaṃ bhāvitā kho bhikkhave
maraṇassati   evaṃ   bahulīkatā   mahapphalā   hoti   mahānisaṃsā  amatogadhā
amatapariyosānāti.
                   Sārāṇiyādivaggo dutiyo.
                        Tassuddānaṃ
       dve sārāṇīyā mettaṃ 1-     bhaddakaṃ anutappiyaṃ nakulaṃ
       kusalā macchaṃ 2- dve ca        honti maraṇassatinā dasāti 3-.
                        -------



             The Pali Tipitaka in Roman Character Volume 22 page 341-344. https://84000.org/tipitaka/english/roman_read.php?B=22&A=7191              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=22&A=7191              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=291&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=271              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=291              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2420              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2420              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]