ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

                    Anuttariyavaggo tatiyo
     [292]   21-  Ekaṃ  samayaṃ  bhagavā  sakkesu  viharati  sāmagāmake
pokkharaṇiyāyaṃ   .   atha   kho  aññatarā  devatā  abhikkantāya  rattiyā
abhikkantavaṇṇā   kevalakappaṃ   pokkharaṇiyaṃ   obhāsetvā   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi
ekamantaṃ  ṭhitā  kho  sā  devatā  bhagavantaṃ  etadavoca  tayo me bhante
dhammā   bhikkhuno   parihānāya   saṃvattanti   katame   tayo  kammārāmatā
@Footnote: 1 Ma. nissāraṇīyaṃ .  2 Ma. soppamacchā ca .  3 Ma. dve honti maraṇassatīti.
@Yu. cāti.
Bhassārāmatā   niddārāmatā   ime  kho  bhante  tayo  dhammā  bhikkhuno
parihānāya  saṃvattantīti  .  idamavoca  sā  devatā  .  samanuñño  satthā
ahosi   .   athakho   sā   devatā   samanuñño  me  satthāti  bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
     Atha   kho   bhagavā   tassā  rattiyā  accayena  bhikkhū  āmantesi
imaṃ  bhikkhave  rattiṃ  aññatarā  devatā abhikkantāya rattiyā abhikkantavaṇṇā
kevalakappaṃ     pokkharaṇiyaṃ     obhāsetvā     yenāhaṃ    tenupasaṅkami
upasaṅkamitvā  maṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi  ekamantaṃ  ṭhitā  kho
bhikkhave  sā  devatā  maṃ  etadavoca  tayo  me  bhante  dhammā bhikkhuno
parihānāya    saṃvattanti    katame   tayo   kammārāmatā   bhassārāmatā
niddārāmatā   ime   kho   bhante   tayo  dhammā  bhikkhuno  parihānāya
saṃvattantīti   .   idamavoca   bhikkhave   sā   devatā   idaṃ  vatvā  maṃ
abhivādetvā   padakkhiṇaṃ  katvā  tatthevantaradhāyi  .  tesaṃ  vo  bhikkhave
alābhā  tesaṃ  dulladdhaṃ  ye  vo  devatāpi  jānanti 1- kusalehi dhammehi
parihāyamāne.
     {292.1}  Aparepi  bhikkhave  tayo  parihāniye  dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te   bhikkhū   bhagavato   paccassosuṃ   .   bhagavā  etadavoca  katame  ca
bhikkhave    tayo    parihāniyā   dhammā   saṅgaṇikārāmatā   dovacassatā
pāpamittatā   ime   kho   bhikkhave   tayo  parihāniyā  dhammā  ye  hi
keci   bhikkhave   atītamaddhānaṃ   parihāyiṃsu  kusalehi  dhammehi  sabbe  te
@Footnote: 1 Po. khamanti.
Imeheva  chahi  dhammehi  parihāyiṃsu kusalehi dhammehi ye 1- hi keci bhikkhave
anāgatamaddhānaṃ   parihāyissanti   kusalehi  dhammehi  sabbe  te  imeheva
chahi  dhammehi  parihāyissanti  kusalehi  dhammehi  ye  1-  hi keci bhikkhave
etarahi   parihāyanti   kusalehi   dhammehi   sabbe   te  imeheva  chahi
dhammehi parihāyanti kusalehi dhammehīti.



             The Pali Tipitaka in Roman Character Volume 22 page 344-346. https://84000.org/tipitaka/english/roman_read.php?B=22&A=7254              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=22&A=7254              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=292&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=272              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=292              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2430              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2430              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]